Vayu drinks haalaahala along with Rudra

By Shri Kesava Rao Tadipatri

Art by Smt.Vani Rao, Baton Rouge,LA

PurvapakSha - It is well known that Rudra drank the hAlAhal poison, that emerged during Samudra mathana or churning the ocean so as to save the entire world as a response to the prArthana or prayer from all the gods and as a consequence his throat/neck became blue and he is extolled as NeelakaNTha. While describing that in Bhagavata, there is no mention of VAyu or MukhyaprANa at all. If MukhyaprANa or VAyu also drank the poison, why is that not mentioned in Bhagavata? Why did he not get Neela kaNTha or blue throat/neck? If some purANa has such an account, then it can be just some interpolation as well. What is the point in bringing down the glory of Rudra and glorifying VAyu?
 
SiddhAnta - There is shruti pramANa itself that states it. The passage from the PadmapurANa uttarakhaNda, gives the details of the event and the context for that shruti revelation as well. It is not meant to bring down the glory of Rudra at all. What he did was sill beyond Indra, Chandra, Surya or Yama or other gods. Of course VAyu is extolled, but note how the upaniShads extoll Mukhya VAyu. VAyu not getting NeelakaNTha, only indicates that he is not affected by it.
 
Shruti-pramANa from R^ig-Veda -
R^ig-Veda Book 10 Hymn 136 -
keshyagniM keshI viShaM keshI bibharti rodasI |
keshI vishvaM svardR^ishe keshIdaM jyotiruchyate ||
munayo vAtarashanAH pishaN^gA vasate malA |
vAtasyAnu dhrAjiM yanti yaddevAso avikShata ||
unmaditA mauneyena vAtAM A tasthimA vayam |
sharIredasmAkaM yUyaM martAso abhi pashyatha ||
antarikSheNa patati vishvA rUpAvachAkashat |
munirdevasyadevasya saukR^ityAya sakhA hitaH ||
vAtasyAshvo vAyoH sakhAtho deveShito muniH |
ubhau samudrAvA kSheti yashcha pUrva utAparaH ||
apsarasAM gandharvANAm mR^igANAM charaNe charan |
keshI ketasya vidvAn sakhA svAdurmadintamaH ||
VAyurasmA upAmanthat pinaShTi smA kunaMnamA |
keshI viShasya patreNa yadrudreNApibatsaha ||

 
केश्यग्निं केशी विषं केशी बिभर्ति रोदसी।
केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते॥
मुनयो वातरशनाः पिशङ्गा वसते मला।
वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत॥
उन्मदिता मौनेयेन वातां आ तस्थिमा वयम्।
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ॥
अन्तरिक्षेण पतति विश्वा रूपावचाकशत्।
मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः॥
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः।
उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः॥
अप्सरसां गन्धर्वाणाम् मृगाणां चरणे चरन्।
केशी केतस्य विद्वान् सखा स्वादुर्मदिन्तमः॥
वायुरस्मा उपामन्थत् पिनष्टि स्मा कुनंनमा।
केशी विषस्य पत्रेण यद्रुद्रेणापिबत्सह॥

 
ಕೇಶ್ಯಗ್ನಿಂ ಕೇಶೀ ವಿಷಂ ಕೇಶೀ ಬಿಭರ್ತಿ ರೊದಸೀ |
ಕೇಶೀ ವಿಶ್ವಂ ಸ್ವರ್ದೃಶೇ ಕೇಶೀದಂ ಜ್ಯೋತಿರುಚ್ಯತೆ ||
ಮುನಯೋ ವಾತರಶನಾಃ ಪಿಶಂಗಾ ವಸತೇ ಮಲಾ |
ವಾತಸ್ಯಾನು ಧ್ರಾಜಿಂ ಯನ್ತಿ ಯದ್ದೇವಾಸೋ ಅವಿಕ್ಷತ ||
ಉನ್ಮದಿತಾ ಮೌನೇಯೇನ ವಾತಾಮ್ ಆ ತಸ್ಥಿಮಾ ವಯಮ್ |
ಶರೀರೇದಸ್ಮಾಕಮ್ ಯೂಯಮ್ ಮರ್ತಾಸೋ ಅಭಿ ಪಶ್ಯಥ ||
ಅಂತರಿಕ್ಷೇಣ ಪತತಿ ವಿಶ್ವಾ ರೂಪಾವಚಾಕಶತ್ |
ಮುನಿರ್ದೇವಸ್ಯದೇವಸ್ಯ ಸೌಕೃತ್ಯಾಯ ಸಖಾ ಹಿತಃ ||
ವಾತಸ್ಯಾಶ್ವೋ ವಾಯೋಃ ಸಖಾಥೋ ದೇವೇಷಿತೊ ಮುನಿಃ |
ಉಭೌ ಸಮುದ್ರಾವಾ ಕ್ಷೇತಿ ಯಶ್ಚ ಪೂರ್ವ ಉತಾಪರಃ ||
ಅಪ್ಸರಸಾಂ ಗನ್ಧರ್ವಾಣಾಮ್  ಮೃಗಾಣಾಮ್ ಚರಣೇ ಚರನ್ |
ಕೇಶೀ ಕೇತಸ್ಯ ವಿದ್ವಾನ್ ಸಖಾ ಸ್ವಾದುರ್ಮದಿಂತಮಃ ||
ವಾಯುರಸ್ಮಾ ಉಪಾಮನ್ಥತ್ ಪಿನಷ್ಟಿ ಸ್ಮಾ ಕುನಂನಮಾ |
ಕೇಶೀ ವಿಷಸ್ಯ ಪಾತ್ರೇಣ ಯದ್ರುದ್ರೇಣಾಪಿಬತ್ ಸಹ ||

 
keśyagniṁ keśī viṣaṁ keśī bibharti rodasī |
keśī viśvaṁ svardṛśe keśīdaṁ jyotirucyate ||
munayo vātaraśanāḥ piśaṅgā vasate malā |
vātasyānu dhrājiṁ yanti yaddevāso avikṣata ||
unmaditā mauneyena vātāṁ ā tasthimā vayam |
śarīredasmākaṁ yūyaṁ martāso abhi paśyatha ||
antarikṣeṇa patati viśvā rūpāvacākaśat |
munirdevasyadevasya saukṛtyāya sakhā hitaḥ ||
vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ |
ubhau samudrāvā kṣeti yaśca pūrva utāparaḥ ||
apsarasāṁ gandharvāṇām mṛgāṇāṁ caraṇe caran |
keśī ketasya vidvān sakhā svādurmadintamaḥ ||
vāyurasmā upāmanthat pinaṣṭi smā kunaṁnamā |
keśī viṣasya patreṇa yadrudreṇāpibatsaha ||

 
Sri Jayatirtha's TIka on AchArya's R^ig-bhAShya - some shabdas - 
TIkArAyaru comments (the part where VAyu is described in last two lines) in RigbhAshya TIka as follows. 
kutsitAnnamayatIti kunannamA keshI - prashastakeshavAn VAyuH yadA rudreNa saha pAtreNa viShasya - viShaM apibat | tadA asmai rudrAya - tadanujighR^ikShayA iti yAvat - tadviShamupAmanthat | tasyaiva vivaraNaM pinaShTi sma iti |
 
कुत्सितान्नमयतीति कुनन्नमा केशी - प्रशस्तकेशवान् वायुः यदा रुद्रेण सह पात्रेण विषस्य -विषं अपिबत् । तदा अस्मै रुद्राय - तदनुजिघृक्षया इति यावत् - तद्विषमुपामन्थत् । तस्यैव विवरणं पिनष्टि स्म इति ।
 
ಕುತ್ಸಿತಾನ್ನಮಯತೀತಿ ಕುನನ್ನಮಾ ಕೇಶೀ - ಪ್ರಶಸ್ತಕೇಶವಾನ್ ವಾಯುಃ ಯದಾ ರುದ್ರೆಣ ಸಹ ಪಾತ್ರೆಣ ವಿಷಸ್ಯ - ವಿಷಂ ಅಪಿಬತ್ | ತದಾ ಅಸ್ಮೈ ರುದ್ರಾಯ - ತದನುಜಿಘೃಕ್ಷಯಾ ಇತಿ ಯಾವತ್ - ತದ್ವಿಷಮುಪಾಮನ್ಥತ್ | ತಸ್ಯೈವ ವಿವರಣಂ ಪಿನಷ್ಟಿ ಸ್ಮ ಇತಿ |

 
kutsitānnamayatīti kunannamā keśī - praśastakeśavān vāyuḥ yadā rudreṇa saha pātreṇa viṣasa - viṣaṁ apibat | tadā asmai rudrāya - tadanujighṛkṣayā iti yāvat - tadviṣamupāmanthat | tasyaiva vivaraṇaṁ pinaṣṭi sma iti |
 
kunannAmA - VAyu Deva is called "kunannamA" because "kutsitAn namayati" - makes the evil ones bend - makes them submit and yield - oppresses the evil ones. He is also called kEshi because he has eminent/glorious/excellent kEsha/hair. When he drank the poison along with Rudra from the vessel of poison (The Halahala poison was collected into a vessel), then he did the following. He was desirous of doing anugraha to Rudra. So for the sake of Rudra (asmai)
 
Sri Bannanje GovindAchArya's Tattva-Chandrika of Sri Madhva-Vijaya mahAkAvya - 2-41 - 
Additional explanation is given by Sri Bannanje GovindAchArya in his commentary Tattva-Chandrika of Sri Madhva-Vijaya mahAkAvya - 2-41.
 
keshI bhAsvarakiraNaH | kesha iti kiraNanAma | ka iti viShNunAma | sa eva Ishatvena asya astIti vA | VAyurasmai rudrAya samudramathanajaM viShaM hastenopAmanthat | nirmathya cha punaH pinaShTi sma | shuShkapeshaM niShpipeSha cha | kutsitAn punaH punaH namayatIti kunannamA | tataH pAtreNa pAtrA viShapAnena jagadarakShaditi khyAtiM gamiShyatA rudreNa saha viShasya viShamapibaditi |
 
केशी भास्वरकिरणः। केश इति किरणनाम। क इति विष्णुनाम। स एव ईशत्वेन अस्य अस्तीति वा। वायुरस्मै रुद्राय समुद्रमथनजं विषं हस्तेनोपामन्थत्। निर्मथ्य च पुनः पिनष्टि स्म। शुष्कपेशं निष्पिपेष च। कुत्सितान् पुनः पुनः नमयतीति कुनन्नमा। ततः पात्रेण पात्रा विषपानेन जगदरक्षदिति ख्यातिं गमिष्यता रुद्रेण सह विषस्य विषमपिबदिति।
 
ಕೇಶೀ ಭಾಸ್ವರಕಿರಣಃ | ಕೇಶ ಇತಿ ಕಿರಣನಾಮ | ಕ ಇತಿ ವಿಷ್ಣುನಾಮ | ಸ ಏವ ಈಶತ್ವೇನ ಅಸ್ಯ ಅಸ್ತೀತಿ ವಾ| ವಾಯುರಸ್ಮೈ ರುದ್ರಾಯ ಸಮುದ್ರಮಥನಜಂ ವಿಷಂ ಹಸ್ತೇನೊಪಾಮನ್ಥತ್ | ನಿರ್ಮಥ್ಯ ಚ ಪುನಃ ಪಿನಷ್ಟಿ ಸ್ಮ | ಶುಷ್ಕಪೇಶಂ ನಿಷ್ಪಿಪೇಷ ಚ | ಕುತ್ಸಿತಾನ್ ಪುನಃ ಪುನಃ ನಮಯತೀತಿ ಕುನನ್ನಮಾ | ತತಃ ಪಾತ್ರೇಣ ಪಾತ್ರಾ ವಿಷಪಾನೇನ  ಜಗದರಕ್ಷದಿತಿ ಖ್ಯಾತಿಂ ಗಮಿಷ್ಯತಾ ರುದ್ರೇಣ ಸಹ ವಿಷಸ್ಯ ವಿಷಮಪಿಬದಿತಿ |
 
keśī bhāsvarakiraṇaḥ | keśa iti kiraṇanāma | ka iti viṣṇunāma | sa eva īśatvena asya astīti vā | vāyurasmai rudrāya samudramathanajaṁ viṣaṁ hastenopāmanthat | nirmathya ca punaḥ pinaṣṭi sma | śuṣkapeśaṁ niṣpipeṣa ca | kutsitān punaḥ punaḥ namayatīti kunannamā | tataḥ pātreṇa pātrā viṣapānena jagadarakṣaditi khyātiṁ gamiṣyatā rudreṇa saha viṣasya viṣamapibaditi |

 
The word Keshi can be parsed in two ways. kesha means ray of light. Keshi is one who shines forth like rays of light. Also "ka" means Vishnu. Keshi means one who has Vishnu (alone) as the Lord. Such VAyu rubbed with his hands the poison from the churning of the ocean for the sake of Rudra. After rubbing it, he crushed it again. After reducing its potency, he crushed it more. He is called "kunannamA" because he bends, punishes and controls the kutsitas or evil ones. He put the poison in the vessel and drank it along with Rudra. Or PAtra is one who got the fame as protector of the world by way of drinking the poison - Rudra. VAyu drank the poison along with Rudra.
----------------------------------------------------------------------- 
 
Smruti-pramANa from UttarakhaNda of PadmapurAna - 
The following is from UmAmaheswara saMvAda in UttarakhaNda of PadmapurAna.
Maheshvara tells the following words to Parvati Devi. 
mahAviShaM mahAghoraM saMvartAgnisamaprabham |
dR^iShTvA pradudruvuH sarve bhayArtA devamAnavAH |
tatastadvidR^itAndR^iShTvA brahmA lokapitAmahaH |
jagAda VAyuM tarasA harerAj~nApuraHsaram |
niHsheShaM kuru vAyo tvaM lokasaMhArakaM viSham |
tvadanyo nAsti tad grastuM sarvajIvahitaM kuru |
iti dhAturvachaH shrutvA dashapramatirabravIt |
bhakShayAmi harerAj~nAM puraskR^itya vidhervachaH |
harernAmochchAraNena tadbhaktyA cha visheShataH |
sarvavyAdhiviShaM ghoraM pAtre nyasya kare dadhat |
bindumAtraM pR^ithaggR^ihya tadviShaM mardayastataH |
parIkShaNArthaM chAnyeShAM devAdInAM cha pArvati |
mama haste dadau kiMchidbhakShasveti mArutaH |
 
महाविषं महाघोरं संवर्ताग्निसमप्रभम् ।
दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवमानवाः ।
ततस्तद्विद्रुतान्दृष्ट्वा ब्रह्मा लोकपितामहः ।
जगाद वायुं तरसा हरेराज्ञापुरःसरम् ।
निःशेषं कुरु वायो त्वं लोकसंहारकं विषम् ।
त्वदन्यो नास्ति तद् ग्रस्तुं सर्वजीवहितं कुरु ।
इति धातुर्वचः श्रुत्वा दशप्रमतिरब्रवीत् ।
भक्षयामि हरेराज्ञां पुरस्कृत्य विधेर्वचः ।
हरेर्नामोच्चारणेन तद्भक्त्या च विशेषतः ।
सर्वव्याधिविषं घोरं पात्रे न्यस्य करे दधत् ।
बिन्दुमात्रं पृथग्गृह्य तद्विषं मर्दयंस्ततः ।
परीक्षणार्थं चान्येषां देवादीनां च पार्वति ।
मम हस्ते ददौ किञ्चिद्भक्षस्वेति मारुतः ।
 
ಮಹಾವಿಷಂ ಮಹಾಘೋರಂ ಸಂವರ್ತಾಗ್ನಿಸಮಪ್ರಭಂ |
ದೃಷ್ಟ್ವಾ ಪ್ರದುದ್ರುವುಃ ಸರ್ವೇ ಭಯಾರ್ತಾ ದೇವಮಾನವಾಃ |
ತತಸ್ತದ್ ವಿದ್ರುತಾನ್ ದೃಷ್ಟ್ವಾ ಬ್ರಹ್ಮ ಲೋಕಪಿತಾಮಹಃ |
ಜಗಾದ  ವಾಯುಂ ತರಸಾ ಹರೇರಾಜ್ಞಾ ಪುರಃಸರಮ್ |
ನಿಃಶೇಷಂ ಕುರು ವಾಯೋ ತ್ವಂ ಲೋಕಸಂಹಾರಕಂ ವಿಷಮ್ |
ತ್ವದನ್ಯೋ ನಾಸ್ತಿ ತದ್ ಗ್ರಸ್ತುಮ್ ಸರ್ವಜೀವಹಿತಂ ಕುರು |
ಇತಿ ಧಾತುರ್ವಚಃ ಶ್ರುತ್ವಾ ದಶಪ್ರಮತಿರಬ್ರವೀತ್ |
ಭಕ್ಷಯಾಮಿ ಹರೇರಾಜ್ಞಾಮ್ ಪುರಸ್ಕೃತ್ಯ ವಿಧೇರ್ವಚಃ |
ಹರೇರ್ನಾಮೋಚ್ಚಾರಣೇನ ತದ್ಭಕ್ತ್ಯಾ ಚ ವಿಶೇಷತಃ |
ಸರ್ವವ್ಯಾಧಿವಿಷಂ ಘೋರಂ ಪಾತ್ರೇ ನ್ಯಸ್ಯ ಕರೆ ದಧತ್ |
ಬಿಂದುಮಾತ್ರಂ ಪೃಥಗ್ ಗೃಹ್ಯ  ತದ್ವಿಷಂ ಮರ್ದಯಸ್ತತಃ |
ಪರೀಕ್ಷಣಾರ್ಥಂ   ಚಾನ್ಯೇಷಾಮ್ ದೇವಾದೀನಾಮ್ ಚ ಪಾರ್ವತಿ |
ಮಮ ಹಸ್ತೇ ದದೌ ಕಿಂಚಿದ್ಭಕ್ಷಸ್ವೇತಿ ಮಾರುತಃ |
 
mahāviṣaṁ mahāghoraṁ saṁvartāgnisamaprabham |
dṛṣṭvā pradudruvuḥ sarve bhayārtā devamānavāḥ |
tatastadvidṛtāndṛṣṭvā brahmā lokapitāmahaḥ |
jagāda vāyuṁ tarasā harerājñāpuraḥsaram |
niḥśeṣaṁ kuru vāyo tvaṁ lokasaṁhārakaṁ viṣam |
tvadanyo nāsti tad grastuṁ sarvajīvahitaṁ kuru |
iti dhāturvacaḥ śrutvā daśapramatirabravīt |
bhakṣayāmi harerājñāṁ puraskṛtya vidhervacaḥ |
harernāmoccāraṇena tadbhaktyā ca viśeṣataḥ |
sarvavyādhiviṣaṁ ghoraṁ pātre nyasya kare dadhat |
bindumātraṁ pṛthaggṛhya tadviṣaṁ mardayastataḥ |
parīkṣaṇārthaṁ cānyeṣāṁ devādīnāṁ ca pārvati |
mama haste dadau kiṁcidbhakṣasveti mārutaḥ |
 

Maheshvara continued and spoke the following words to Umadevi. 
That dreadful high potency poison was like the burning flames of SamvartAgni, which is hellish fire that can destroy all the worlds at the time of PraLaya. Seeing that all the beings like gods and men, ran helter-skelter, troubled with trepidation. Witnessing the world scamper with fright, the great grand sire of the world, Brahma, expeditiously spoke to VAyu, driven by the decree of the Lord Sri Hari - "Oh VAyu, you obliterate without a trace, this dreadful poison, that can annihilate the entire world. No one else can handle that. Do that act, that is propitious to all the beings." Hearing the words of Brahma, the highly knowledgeable VAyu uttered  the words - "Heeding the command of Sri Hari and as per Brahma's words, I will consume it, by uttering the sacred Sri Hari nAma and especially with devotion unto Him". Oh Parvati, the MukhyaprAana Maruta placed that dreadful poison, the malady that can muller all the beings, in a vessel and took one drop from it into his hand and by rubbing and crushing that poison with his palms, as witnessed by all the other gods, handed over to my hands saying "consume this small amount".
 
nAmamAtreNa sahitaM mantrAnugrahamAdishan |
tad-viShaprAshanAdeva mama dAho.abhyavardhata |
jihvAgradhAraNAdeva mama prANA vinirgatAH |
kR^ipayA pavamAnasya tathA nAmatrayeNa cha
achyutAnanta-govinda-nAma-mAhAtmyataH shubhe |
jIvito.asmi tadA kAle viShnornAmatrayAdaho |
pashchAttu tadviShaM sarvamekIkR^itya sa pAtrake |
anAyAsAtpapau VAyuH sarveShAM rakShaNAya cha |
hareshcha prItaye devI brahmaNo vachanAttathA |
R^icho.abruvaMshcha devasya keshIti brahmavAdinaH |
itthaM vAyormahattvaM hi viShNubhaktasya pArvati |\" iti |
 
नाममात्रेण सहितं मन्त्रानुग्रहमादिशन् ।
तद्विषप्राशनादेव मम दाहोभ्यवर्धत ।
जिह्वाग्रधारणादेव मम प्राणा विनिर्गताः ।
कृपया पवमानस्य तथा नामत्रयेण च ।
अच्युतानन्त-गोविन्द-नाम-माहात्म्यतः शुभे ।
जीवितोस्मि तदा काले विष्णोर्नामत्रयादहो ।
पश्चात्तु तद्विषं सर्वमेकीकृत्य स पात्रके ।
अनायासात्पपौ वायुः सर्वेषां रक्षणाय  च ।
हरेश्च प्रीतये देवि ब्रह्मणो वचनात्तथा ।
ऋचोब्रुवंश्च देवस्य केशीति ब्रह्मवादिनः ।
इत्थं वायोर्महत्त्वं हि विष्णुभक्तस्य पार्वति । इति ।
 
ನಾಮಮಾತ್ರೇಣ ಸಹಿತಂ ಮನ್ತ್ರಾನುಗ್ರಹಮಾದಿಶನ್ |
ತದ್-ವಿಷಪ್ರಾಶನಾದೇವ ಮಮ ದಾಹೋ.ಅಭ್ಯವರ್ಧತ |
ಜಿಹ್ವಾಗ್ರಧಾರಣಾದೇವ ಮಮ ಪ್ರಾಣಾ ವಿನಿರ್ಗತಾಃ |
ಕೃಪಯಾ ಪವಮಾನಸ್ಯ ತಥಾ ನಾಮತ್ರಯೇಣ ಚ
ಅಚ್ಯುತಾನಂತ-ಗೋವಿಂದ-ನಾಮ-ಮಾಹಾತ್ಮ್ಯತಃ ಶುಭೇ |
ಜೀವಿತೋ.ಅಸ್ಮಿ ತದಾ ಕಾಲೇ ವಿಷ್ನೋರ್ನಾಮತ್ರಯಾದಹೋ |
ಪಶ್ಚಾತ್ತು ತದ್ವಿಷಂ ಸರ್ವಮೇಕೀಕೃತ್ಯ ಸ ಪಾತ್ರಕೇ |
ಅನಾಯಾಸಾತ್ಪಪೌ ವಾಯುಃ ಸರ್ವೇಷಾಂ ರಕ್ಷಣಾಯ ಚ |
ಹರೇಶ್ಚ ಪ್ರೀತಯೇ ದೇವಿ ಬ್ರಹ್ಮಣೋ ವಚನಾತ್ತಥಾ |
ಋಚೋ.ಅಬ್ರುವಂಶ್ಚ ದೇವಸ್ಯ ಕೇಶೀತಿ ಬ್ರಹ್ಮವಾದಿನಃ |
ಇತ್ಥಂ ವಾಯೋರ್ಮಹತ್ತ್ವಂ ಹಿ ವಿಷ್ಣುಭಕ್ತಸ್ಯ ಪಾರ್ವತಿ |" ಇತಿ |
 
nāmamātreṇa sahitaṁ mantrānugrahamādiśan |
tad-viṣaprāśanādeva mama dāho'bhyavardhata |
jihvāgradhāraṇādeva mama prāṇā vinirgatāḥ |
kṛpayā pavamānasya tathā nāmatrayeṇa ca
acyutānanta-govinda-nāma-māhātmyataḥ śubhe |
jīvito'smi tadā kāle viṣnornāmatrayādaho |
paścāttu tadviṣaṁ sarvamekīkṛtya sa pātrake |
anāyāsātpapau vāyuḥ sarveṣāṁ rakṣaṇāya ca |
hareśca prītaye devī brahmaṇo vacanāttathā |
ṛco'bruvaṁśca devasya keśīti brahmavādinaḥ |
itthaṁ vāyormahattvaṁ hi viṣṇubhaktasya pārvati |" iti |

 
"Along with the names of the Lord, mantrAnugraha was done to me. By consuming that drop of poison itself, my burning sensation increased a lot. By putting on the tip of the tongue itself, my life energy seemed to come out. Because of the grace of PavamAna and the strength and glory of the three names "Achyuta, Ananta, Govinda", Oh auspicious one, at that time I could hold my life by the three names of Vishnu. There after, the VAyu collected all the poison in the vessel and effortlessly drank it for protecting all the beings. Then from the words of Brahma and to please Lord Sri Hari, Oh Parvati, Brahmavadis recited the Rigveda mantra, the KeshI sukta, extolling the glory of VAyu deva, a great devotee of Vishnu."
 
From this, it is clearly known that VAyu drank the poison. By the words - Brahmavadis recited the R^ik extolling VAyu by addressing him as "Keshi" - we can also note that Keshi sUkta is VAyu-para (about VAyu).
 
ShrI KrishnArpaNamastu |
 

Comments

  1. Nice narration. Not many people are aware of this truth. Thanks for this enlightenment. 🙏🙏🙏

    ReplyDelete
  2. oh my god. such a great explanation. thank you sir for this secret knowledge.

    ReplyDelete
  3. Your Madhvacharya also said that Bhima defeated Shiva on multiple occasions Like Bhima(Vayu) Defeated Shiva and he became Vyagralingeshwara, Shardoola Lingeshwara etc, can you give any puranic reference to these fairy tale incidents by Madhva. Madhvacharya was only a Hara Dveshi and he was not like any acharya.

    ReplyDelete

Post a Comment