Shri Krishna Shadakshara Mantra - Sankshipta

By Shri Kesava Rao Tadipatri

Art by Smt.Vani Rao,Baton Rouge,LA
Audio expln of Dhyana mantra

SrikR^iShNa ShaDakShara mantra:
 1. Achamana: 
OM KeshavAya svAha - (sip the water once)
NArAyaNAya svAha - (sip the water second time)
MAdhavAya svAha - (sip the water second time) 
GovindAya namaH          - wash right hand
viShNave namaH           - wash left hand
MadhusUdanAya namaH      - Touch the upper lip
TrivikramAya namaH - Touch the lower lip
VAmanAya namaH           - Touch the right cheek
ShrIdharAya namaH   - Touch the left cheek
HR^iShIkeshAya namaH     - Do namaskara by joining two hands
PadmanAbhAya namaH - Touch both the feet
DAmodardAya namaH   - Touch the head
SaMkarShaNAya namaH      - Touch the nose tip with the right fist
VAsudevAya namaH         - Touch the right side of the nose
PradyumnAya namaH        - Touch the left side of the nose
AniruddhAya namaH        - Touch the right eye
PurushottamAya namaH     - Touch the left eye
AdhokShajAya namaH  - Touch the right ear
NArasimhAya namaH        - Touch the left ear
AchyutAya namaH          - Touch the navel
JanardhanAya namaH  - Touch the chest with the right palm
UpendrAya namaH          - Touch the head with the right fist
Haraye namaH        - Touch the right shoulder
SrikR^iShNAya namaH - Touch the left shoulder

2. prANAyAma: 
praNavasya parabrahma R^iShiH | paramAtmA devatA | daivI gAyatrI ChandaH | prANAyAme viniyogaH |
 प्रणवस्य परब्रह्म ऋषिः। परमात्मा देवता। दैवी गायत्री छन्दः। प्राणायामे विनियोगः।
praṇavasya parabrahma ṛṣiḥ | paramātmā devatā | daivī gāyatrī chandaḥ | prāṇāyāme viniyogaḥ |

OM bhUH | OM bhuvaH | OM svaH | OM mahaH | OM janaH | OM tapaH | OM satyaM | OM tatsaviturvareNyaM bhargo devasya dhImahi dhiyo yo naH prachodayAt || omApo jyotiraso.amR^itaM brahma bhUrbhuvaHsvarom ||
 ॐ भूः। ॐ भुवः। ॐ स्वः। ॐ महः। ॐ जनः। ॐ तपः। ॐ सत्यं। ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्॥ ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम्॥
om bhūḥ | om bhuvaḥ | om svaḥ | om mahaḥ | om janaḥ | om tapaḥ | om satyaṁ | om tatsaviturvareṇyaṁ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt || omāpo jyotiraso'mṛtaṁ brahma bhūrbhuvaḥsvarom ||
  
3. ShAnti mantra:    
OM sahanAvavatu. sahanau bhunaktu. sahavIryam karavAvahai. tejasvinAvadhItamastu maa vidwiShaavahai. OM shAntiH shAntiH shAntiH | 
ॐ सहनाववतु। सहनौ भुनक्तु। सहवीर्यम् करवावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।
om sahanāvavatu| sahanau bhunaktu| sahavīryam karavāvahai| tejasvināvadhītamastu mā vidviṣāvahai| om śāntiḥ śāntiḥ śāntiḥ |

4. Sankalpa: 
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe asmin deshe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau shrI bhAratIramaNa-mukhyaprANAntargata-shrIkR^iShNa-preraNayA shrIkR^iShNa-prItyarthaM shrIkR^iShNa-ShaDakShara-japa-tarpaNAkhyaM karma ahaM kariShye.
श्री शुभे शोभन श्री महाविष्णोराज्ञया प्रवर्तमानस्य आद्यब्रह्मणः द्वितीयपरार्धे श्री श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमपादे जम्बूद्वीपे भरत-वर्षे भरत-खण्डे अस्मिन् देशे शालिवाहन-शके बौद्धावतारे रामक्षेत्रे अस्मिन् वर्तमाने चान्द्रमानेन विलम्बि-नाम-संवत्सरे उत्तरायने शिशिर-ऋतौ माघ-मासे शुक्ल-पक्षे एकादशी-तिथौ भृगु-वासर-युक्तायां शुभनक्षत्र-शुभयोग-शुभकरण-एवं-गुण-विशेषणा-विशिष्तायां शुभतिथौ श्री भारतीरमण-मुख्यप्राणान्तर्गत-श्रीकृष्ण-प्रेरणया श्रीकृष्ण-प्रीत्यर्थं श्रीकृष्ण-षडक्षर-जप-तर्पणाख्यं कर्म अहं करिष्ये।
śrī śubhe śobhana śrī mahāviṣṇorājñayā pravartamānasya ādyabrahmaṇaḥ dvitīyaparārdhe śrī śvetavarāhakalpe vaivasvata manvantare aṣṭāviṁśatitame kaliyuge prathamapāde jambūdvīpe bharata-varṣe bharata-khaṇḍe asmin deśe śālivāhana-śake bauddhāvatāre rāmakṣetre asmin vartamāne cāndramānena vilambi-nāma-saṁvatsare uttarāyane śiśira-ṛtau māgha-māse śukla-pakṣe ekādaśī-tithau bhṛgu-vāsara-yuktāyāṁ śubhanakṣatra-śubhayoga-śubhakaraṇa-evaṁ-guṇa-viśeṣaṇā-viśiṣtāyāṁ śubhatithau  śrī bhāratīramaṇa-mukhyaprāṇāntargata-śrīkṛṣṇa-preraṇayā śrīkṛṣṇa-prītyarthaṁ śrīkṛṣṇa-ṣaḍakṣara-japa-tarpaṇākhyaṁ karma ahaṁ kariṣye|

5. R^iShi-Chando-devatAH: 
When mentioning R^iShi, touch the head. When mentioning Chandas, touch the lips. When mentioning Devata, touch the chest.

asya shrIkR^iShNa ShaDakShara mahAmantrasya brahmA R^iShiH | gAyatrI ChandaH | shrIkR^iShNo devatA | shrIkR^iShNa ShaDakShara-maMtra jape viniyogaH |
अस्य श्रीकृष्ण षडक्षर महामन्त्रस्य ब्रह्मा ऋषिः। गायत्री छन्दः। श्रीकृष्णो देवता। श्रीकृष्ण षडक्षर-मंत्र जपे विनियोगः।
asya śrīkṛṣṇa ṣaḍakṣara mahāmantrasya brahmā ṛṣiḥ | gāyatrī chandaḥ | śrīkṛṣṇo devatā | śrīkṛṣṇa ṣaḍakṣara-maṁtra jape viniyogaḥ |

6. aMganyAsa: 
OM pUrNaj~nAnAtmane hR^idayAya namaH | OM pUrNaishvaryAtmane shirase svAhA | OM pUrNaprabhAtmane shikhAyai vaShaT | OM pUrNAnandAtmane kavachAya hum | OM pUrNatejAtmane netrAbhyAM vauShaT | OM pUrNashaktyAtmane astrAya phaT | 
ॐ पूर्णज्ञानात्मने हृदयाय नमः। ॐ पूर्णैश्वर्यात्मने शिरसे स्वाहा। ॐ पूर्णप्रभात्मने शिखायै वषट्। ॐ पूर्णानन्दात्मने कवचाय हुम्। ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट्। ॐ पूर्णशक्त्यात्मने अस्त्राय फट्।

om pūrṇajñānātmane hṛdayāya namaḥ | om pūrṇaiśvaryātmane śirase svāhā | om pūrṇaprabhātmane śikhāyai vaṣaṭ | om pūrṇānandātmane kavacāya hum | om pūrṇatejātmane netrābhyāṁ vauṣaṭ | om pūrṇaśaktyātmane astrāya phaṭ |

7. DhyAna: 
dhyāyeddhariṇmaṇinibham jagadekavandyam |
saundaryasāramariśaṁkha-varābhayāni |
dorbhirdadhānamajitam sarasam ca bhaiṣmī |
satyāsametamakhilapradamindireśam |

8. japa: 
Men say the following. 
OM | klIM kR^iShNAya namaH | OM |    
ॐ। क्लीं कृष्णाय नमः। ॐ।
om | klīṁ kṛṣṇāya namaḥ | om |

Women say the following. 
shrIM | klIM kR^iShNAya namaH | shrIM |
श्रीं। क्लीं कृष्णाय नमः। श्रीं।
śrīṁ | klīṁ kṛṣṇāya namaḥ | śrīṁ |

9. tarpaNa: 
For every 10 mantrajapa, one tarpaNa need be given. Men say the following. 
OM | klIM kR^iShNAya namaH | OM | shrIkR^iShNaM tarpayAmi |
ॐ। क्लीं कृष्णाय नमः। ॐ। श्रीकृष्णं तर्पयामि।
om | klīṁ kṛṣṇāya namaḥ | om | śrīkṛṣṇaṁ tarpayāmi |

Women say the following. 
shrIM | klIM kR^iShNAya namaH | shrIM | shrIkR^iShNaM tarpayAmi |
श्रीं। क्लीं कृष्णाय नमः। श्रीं।  श्रीकृष्णं तर्पयामि।
śrīṁ | klīṁ kṛṣṇāya namaḥ | śrīṁ |  śrīkṛṣṇaṁ tarpayāmi |

10. aMganyAsa:
 OM pUrNaj~nAnAtmane hR^idayAya namaH | OM pUrNaishvaryAtmane shirase svAhA |OM pUrNaprabhAtmane shikhAyai vaShaT | OM pUrNAnandAtmane kavachAya hum | OM pUrNatejAtmane netrAbhyAM vauShaT | OM pUrNashaktyAtmane astrAya phaT | 
ॐ पूर्णज्ञानात्मने हृदयाय नमः। ॐ पूर्णैश्वर्यात्मने शिरसे स्वाहा। ॐ पूर्णप्रभात्मने शिखायै वषट्। ॐ पूर्णानन्दात्मने कवचाय हुम्। ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट्। ॐ पूर्णशक्त्यात्मने अस्त्राय फट्।

om pūrṇajñānātmane hṛdayāya namaḥ | om pūrṇaiśvaryātmane śirase svāhā | om pūrṇaprabhātmane śikhāyai vaṣaṭ | om pūrṇānandātmane kavacāya hum | om pūrṇatejātmane netrābhyāṁ vauṣaṭ | om pūrṇaśaktyātmane astrāya phaṭ |

11. DhyAna: 
dhyaayeddhariNmaNinibham jagadekavandyam |
saundaryasaaramarishaMkha-varaabhayaani |
dorbhirdadhAnamajitam sarasam cha bhaiShmI |
satyAsametamakhilapradamindiresham | 
ध्यायेद्धरिण्मणिनिभम् जगदेकवन्द्यम्।
सौन्दर्यसारमरिशंख-वराभयानि।
दोर्भिर्दधानमजितम् सरसम् च भैष्मी।
सत्यासमेतमखिलप्रदमिन्दिरेशम्।
dhyāyeddhariṇmaṇinibham jagadekavandyam |
saundaryasāramariśaṁkha-varābhayāni |
dorbhirdadhānamajitam sarasam ca bhaiṣmī |
satyāsametamakhilapradamindireśam |

12. SamarpaNa: 
anena yathAshakti anuShThitena shrIkR^iShNa ShaDakShara mahAmantra japatarpaNa-karaNena bhagavAn shrImadhvAntargataH shrIkR^iShNaH prIyatAm. shrIkR^iShNArpaNamastu.
अनेन यथाशक्ति अनुष्ठितेन श्रीकृष्ण षडक्षर महामन्त्र जपतर्पण-करणेन भगवान् श्रीमध्वान्तर्गतः श्रीकृष्णः प्रीयताम् । श्रीकृष्णार्पणमस्तु ।
anena yathāśakti anuṣṭhitena śrīkṛṣṇa ṣaḍakṣara mahāmantra japatarpaṇa-karaṇena bhagavan śrīmadhvāntargataḥ śrīkṛṣṇaḥ prīyatām| śrīkṛṣṇārpaṇamastu|


Comments