ष्री सर्वमूल आदि-अन्त्य श्लोकस्

By Shri Kesava Rao Tadipatri

Shriman Madhwacharya 
Sarvamoola Meanings Links:
Part 1
Part 2
Part 3

श्री गीताभाश्य

{Adi}

devaM.nArAyaNam natvA sarvadoshavivarjitam.h |
परिपुर्णं गुरूंस्तान् गीतार्थं vaxYami लेशतः ॥

{अन्त्य}

पूर्णादोषमहाविष्णोर्गीतामाश्रित्य लेशतः ।
निरूपणम् कृतम् तेन प्रीयतां मे सदाविभुः ॥

श्री ब्रहमसूत्रभाष्यम्

{आदि}

नारायणम् सर्वगुणैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूम्श्चापि नत्व सूत्रार्थमुच्यते ॥

{अन्त्य}

ज्ञानानंदादिभिस्सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोस्तु गुरवे नित्यं सर्वथातिप्रियाय मे ॥ 1॥

श्री मदणुभाष्यम्

{आदि}

विष्णुरेव विजिज्ञास्यः sarvakatA.r.a.agamoditaH |
समन्वयादीक्षतेश्च पूर्णानंदोऽंतरः खवत् ॥ 1॥

{अन्त्य}

नमो नमोऽशेषदोषदूर पूर्णगुणात्मने ।
विरिञ्चि शर्वपूर्वेड्यवंद्याय श्रीवराय ते ॥ 1॥

श्री मदनुव्याख्यानम्

{आदि}

नारायणं निखिलपूर्णगुणैकदेहं ।
निर्दोषमाप्यतममप्यखिलैस्सुवाक्यैः ।
अस्योद्भवादिदमशेषविशेषतोऽपि ।
वंद्यं सदा प्रियतमं मम सन्नमामि ॥ 1॥

{अन्त्य}

निःशेषदोषरहित कल्याणाखिलसद्गुण ।
भूतिस्वयंभुशर्वादिवंद्यं त्वां नौमि मे प्रियं ॥ 1 ॥

श्री प्रमाणलक्षणम्

{आदि}

अशेषगुरुमीशेशं नारायणमनामयम् ।
संप्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ॥ 1॥

{अन्त्य}

अशेषमानमेयैक साक्षिणेऽक्षयमूर्तये ।
अजेशपुरुहूतेड्य नमो नारायणाय ते ॥ 1॥

श्री कथालक्षणम्

{आदि}

नृसिंहमाखिलाज्ञानतिमिराशिशिरद्युतिं ।
संप्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जस ॥ 1॥

{अन्त्य}

सदोदितामितज्ञानपूरवारितहृत्तमः ।
नरसिंहः प्रियतमः प्रियतां पुरुषोत्तमः ॥ 1॥

श्री उपाधिखण्डनम्

{आदि}

नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।
अशेषदोषरहितः प्रियतां कमलालयः ॥ 1॥

{अन्त्य}

मायावादतमोव्याप्तमिति तत्त्वदृषा जगत् ।
भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेस्सदा ॥ 1॥

श्री मायावादखण्डनम्

{आदि}

नरसिंहोऽखिलाज्ञानमतध्वांतदिवाकरः ।
जयत्यमितसत्ज्ञान सुखशक्तिपयोनिधिः ॥ 1॥

{अन्त्य}

नास्तिनारायण समं न भूतो न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थांसाधयाम्यहम् ॥ 1॥

श्री मिथ्यात्वानुमानधिखण्डनम्.

{आदि}

विमतं मिथ्या दृश्यत्वाद्यदित्थं तत्तथा यथा
संप्रतिपन्नम् ।
इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः ॥ 1 ॥

{अन्त्य}

यो दृश्यते सदानंदनित्यव्यक्तचिदात्मना ।
निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ॥ 1 ॥

श्री तत्त्वसङ्ख्यानम्

{आदि}

स्वतंत्रमस्वतंत्रं च द्विविधं तत्त्वमिष्यते ।
स्वतंत्रोभगवान्विष्णुः भावाभावौद्विधेतरत् ॥ 1॥

{अन्त्य}

सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ।
बंधो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च ।
विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥1॥

श्री तत्त्वविवेकः

{आदि}

स्वतंत्रं परतंत्रं च प्रमेयं द्विविधं मतम् ।
स्वतंत्रोभगवान्विष्णुः निर्दोषाखिलसद्गुणः ॥ 1॥

{अन्त्य}

य येतत्परतन्त्रं तु सर्वमेव हरेः सदा ।
वशमित्येव जानाति संसारान्मुच्यते हि सः ॥ 1॥

श्री तत्त्वोद्योतम्.

{आदि}

सर्वत्राखिल सच्छक्तिः स्वतंत्रोऽशेषदर्शनः ।
नित्यातादृशचिच्छेत्ययंतेष्टो नो रमापतिः ॥ 1॥

{अन्त्य}

सत्यचिचेत्यपतये मुक्तामुक्तोत्तमाय ते ।
नमोनारायणायार्यवृंदवंदितपदद्वय ॥ 1॥

श्री कर्मनिर्णयः

{आदि}

य ईज्यते विधीशानशक्रपूर्वैमुखैः सदा ।
रमाप्रणयिने तस्मै सर्वयज्ञाभुजे नमः ॥ 1॥

{अन्त्य}

नमोनारायणायाजभव शक्रोष्णरुङ्मुखैः ।
सदा वंदितपादाय श्रीपाय प्रेयसेऽधिकम् ॥ 1॥

श्री विष्णुतत्त्वविनिर्णयः

{आदि}

सदागमैक विज्ञेयं समतीतक्षराक्षरम् ।
नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥ 1॥

{अन्त्य}

स्वतंत्रायाखिलेशाय निर्दोषगुणरूपिणे ।
प्रेयसे मे सुपूर्णाय नमो नारायणाय ते ॥ 1॥

श्री ऋग्भाष्यम्

{आदि}

नारायणं निखिलपूर्णगुणार्णमुच्च ।
सूर्यामित्तद्युतिमशेषनिरस्तदोषम् ।
सर्वेश्वरं गुरुमजेशनुतं प्रणम्य ।
वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥ 1॥

{अन्त्य}

उपपृक्तः क्षत्रियैस्स आवेशेन जनार्दनः ।
हन्ति शत्रूंश्च तैर्देवो भये च स्वाश्रयं ददौ ॥ 1॥
वर्ताऽभिगंता तरुता जेता चास्य न हि क्वचित् ।
युद्धं महाधनं त्वर्भं प्रसिद्धं धनमेव हि ॥ 2 ॥

श्री ऐतरेयभाष्यम्

{आदि}

नारायणं निखिलपूर्णगुणैकदेहम् ।
सर्वज्ञमच्युतमपेतसमस्तदोषम् ।
प्राणस्य सर्वचिदचिद्परमेश्वरस्य ।
साक्षादधीश्वरमियां शरणं रमेशम् ॥ 1॥

{आदि}

महाभूतिश्श्रुतिस्सैशां महाभूतिर्यतो हरिः ।
विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥ 2॥
श्री तैत्तिरीयभाष्यम्.

{आदि}

सत्यं ज्ञानमनंतमानंदं ब्रह्म सर्वशक्त्येकं ।
सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥ 1॥

{अन्त्य}

पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे ।
अमंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ 1॥

श्री बृहदारण्यकभाष्यम्

{आदि}

प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतम् ।
सर्वांतस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम् ।
सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैस्सदा सेव्यमानम् ।
विष्णुं वन्दे सदाहं सकलजगदनाद्यंतमानंददं तम् ॥ 1॥

{अन्त्य}

पूर्णगण्यगुणोदारधाम्ने नित्याय वेधसे ।
अमंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ 1॥

श्री ईशावास्यभाष्यम्

{आदि}

नित्यानित्य जगद्धात्रे नित्याय ज्ञानमूर्तये ।
पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥ 1॥
यस्माद्ब्रह्मेन्द्ररुद्रदेवतानां श्रियोऽपि च ।
ज्ञानस्फूर्तिस्सदा तस्मै हरये गुरवे नमः ॥ 2॥

{अन्त्य}

पूर्णशक्तिचिदानन्द श्रीतेजः स्पष्टमूर्तये ।
ममाभ्यधिक मित्राय नमो नारायणाय ते ॥ 1॥

श्री कठकभाष्यम्


{आदि}

नमो भगवते तस्मै सर्वतः परमाय ते ।
सर्वप्राणिहृदिस्थाय वामनाय नमो नमः ॥ 1॥

{अन्त्य}

नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।
यस्याहमाप्त आप्तेभ्यः यो मे आप्ततमस्सदा ॥ 1॥

श्री छान्दोग्यभाष्यम्

{आदि}

अत्युद्रिक्त विदोष सत्सुख महाज्ञानैकतानप्रभा ।
सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् ।
सृष्टिस्थाननिरोधनित्यनियति ज्ञानप्रकाशावृति ।
ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे ॥ 1॥

{अन्त्य}

नित्यानन्दो हरिःपूर्णो नित्यदा प्रियतां मम ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ 1॥

श्री अथर्वणभाष्यम्

{आदि}

आनन्दमजरं नित्यमजमक्षयमच्युतम् ।
अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥ 1॥

{अन्त्य}

प्रीयतां भगवन्मह्यं प्रेष्ठप्रेष्ठतमस्सदा ।
मम नित्यं नमाम्येनं परमोदारसद्गुणम् ॥ 1॥

श्री माण्डूकोपनिषद्भाष्यम्

{आदि}

पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम् ।
चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम् ॥ 1॥

{अन्त्य}

एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् ।
यस्तं वन्दे चिदानन्दं विष्णुं विश्वादिरूपिणम् ॥ 1॥

श्री षट्प्रश्नभाष्यम्

{आदि}

नमो भगवते तस्मै प्राणादिप्रभविष्णवे ।
अमन्दानन्दसान्द्राय वासुदेवाय वेधसे ॥ 1॥

{अन्त्य}

नमो नमोस्तु हरये प्रेष्ठप्रेष्ठतमाय मे ।
परमानन्दसन्दोहसान्द्रानन्द वपुष्मते ॥ 1॥

श्री तळवाकारोपनिषद्भाष्यम्

{आदि}

अनन्त गुणपूर्णत्वादगम्याय सुरैरपि ।
सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥ 1॥

{अन्त्य}

यश्चिदानन्द सच्छक्ति संपूर्णो भगवान्परः ।
नमोस्तु विष्णवे तस्मै प्रेष्ठाय प्रेयसां च मे ॥ 1॥

श्री गीतातात्पर्यम्

{आदि}

समस्तगुणसंपूर्णं सर्वदोषविवर्जितम् ।
नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥ 1॥

{अन्त्य}

नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम ।
समस्तगुणसंपूर्ण निर्दोषानन्द दायिने ॥ 1॥

श्री न्यायविवरणम्

{आदि}

चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे ।
नमोनारायणयाजशर्वशक्रादिवन्दितम् ॥ 1॥

{अन्त्य}

विद्याऽविद्ये सुखं दुःखमशक्तिः शक्तिरेवच ।
उत्पत्तिस्थितिनाशाश्चविशेशाश्च pare.khilAH ॥
चेतनाचेतनास्यास्य समस्तस्य यदिच्छया ।
स मम सुकृतेनैव प्रियतां पुरुषोत्तमः ॥

श्री नरसिंहनखस्तुतिः

पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटा ।
कुंभोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः ।
श्रीमत्कंठीरवास्य प्रतत सुनखरा दारितारातिदूर ।
प्रद्ध्वस्तध्वांत शांत प्रवितत मनसा भावितानाकिवृंदैः ॥1॥

लक्ष्मीकांत समंततोऽपिकलयन् नैवेशितुस्ते समम् ।
पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः ।
यद्रोशोत्कर दक्ष नेत्र कुटिल प्रांतोत्थिताग्नि स्फुरत् ।
खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ 2॥

श्री यमकभारतम्

{आदि}

OM ध्यायेत् परमानन्दं यन्माता पतिमयदपरमानन्दम् ।
उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव परमानन्दम् ॥1॥

{अन्त्य}

इति नारायणनामाऽव कतीर्थं पूजितः सुरायणना मा ।
पूर्ण गुणैर्धिक पूर्णज्ञानेच्छाभक्तिभिः स्वधिकपूर्णः ॥

श्री द्वादशस्तोत्रम्

{आदि}

वन्दे वन्द्यं सदानंदं वासुदेवं निरञ्जनम् ।
इन्दिरापतिमाद्यादि वरदेश वरप्रदम् ॥ 1॥

{अन्त्य}

आनंदचंद्रिकास्यंदक वंदे आनंदतीर्थपरानंद वरद ॥1॥

ष्री कृष्णामृतमहार्णवम्

{आदि}

अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः शृतः ।
यो ददात्यमृतत्त्वं हि स मां रक्षतु केशवः ॥ 1॥

{अन्त्य}

श्रीमदानन्दतीर्थाख्य सहस्रकिरणोत्थिता ।
गोततिः सततं सेव्या गीर्वाणैः सिद्धिदा भवेत् ॥ 1॥

श्री तंत्रसारसंग्रहः

{आदि}

जयत्यब्जभवेशेंद्रवंदितः कमलापतिः ।
अनंत विभवानंद शक्तिज्ञानादिसद्गुणः ॥ 1॥

{अन्त्य}

अशेषदोषोज्झितपूर्णसद्गुणं सदाविशेषावगतोरुरूपम् ।
नमामि नारायणमप्रतीपं सदा प्रियेभ्यः प्रियमादरेण ॥ 1॥

श्री सदाचारस्मृतिः

{आदि}

यस्मिन्सर्वाणिकर्माणि संन्यस्याध्यात्म चेतसा ।
निराशी निर्ममो याति परं जयति सोऽच्युतः ॥ 1॥

{अन्त्य}

अशेषकल्याण गुणनित्यानुभवसत्तनुः ।
अशेषदोषरहितः प्रियतां पुरुषोत्तमः ॥ 1॥

श्री भागवततात्पर्यनिर्णयः

{आदि}

सृष्टिस्थित्यप्ययेहानियतिदृशितमोबन्धमोक्षाश्च ।
यस्मादस्य श्रीब्रह्मरुद्रप्रभृति सुरनरद्य्वीशशत्र्वात्मकस्य ।
विष्णोर्व्यस्तास्समस्तास्सकलगुणनिधिः सर्वदोषव्यपेतः ।
पूर्णनन्दोऽव्ययो यो गुरुरपि परमश्चिन्तयेत्तं महान्तम् ॥ 1॥

{अन्त्य}

नित्यादोषस्वरूपाय गुणपूर्णायसर्वदा ।
नारायणाय हरये नमः प्रेष्ठतमाय मे ॥ 1॥

श्री भारततात्पर्यनिर्णयः (MBTN)

{आदि}

नारायणाय परिपूर्णगुणार्णवाय
विश्वोदयस्थितिलयोन्नियति प्रदाय ।
ज्ञानप्रदाय विबुधासुर सौख्यदुःख
सत्कारणय वितताय नमो नमस्ते ॥ 1॥

{अन्त्य}

तस्मादयं ग्रन्थवरोऽखिलोरुधर्मादिमोक्षान्तपुमर्थहेतुः ।
किञ्चोदितैस्तस्यगुणैस्ततोऽन्यैर्नारायणः प्रीतिमुपैत्यतोलम् । 1|
श्री यतिप्रणवकल्प.

{आदि}

समिच्चर्वादिकान्हुत्व सम्यक्पुरुषसूक्ततः ।
सर्वेशामभयं दत्वा विरक्तः प्रव्रजेद्धरिम्

{अन्त्य}

इतिहासपुराणं च पञ्चरात्रं तथैव च ।
तदर्थान् ब्रह्मसूत्रेण सम्यङ्ग्निर्णीय तत्त्वतः ।
विष्णोस्सर्वोत्तमत्वं हि सर्वदा प्रतिपादय ॥ 1॥

श्री जयन्ती निर्णय

{आदि}

रोहिण्यामर्धरात्रे तु यदा कालाष्टमी (कृष्णाष्टमी) भवेत् ।
जयंतीनाम सा प्रोक्ता सर्वपापप्रणाशिनि (प्रणाशनम्) ॥ 1॥

{अन्त्य}

ततो नित्याह्निकं कृत्वा शक्तितो दीयतां धनम् ।
सर्वायेति च मन्त्रेण ततः पारणमाचरेत् ।
धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥ 1॥

श्री कृष्ण स्तुतिः

अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः ।
काळियनागक्ष्वेल निहन्ता सरसिजनवदल विकसितनयनः ।
कालघनालीकर्बुरकायः शरशतशकलित सुररिपुनिवहः ।
सन्ततमस्मान्पातु मुरारिः सततगसमजवखगपतिनिरतः ।

भारतीरमणमुख्यप्राणांतर्गत श्रि कृष्णार्पनमस्तु

Sarvamoola Meanings:
Part 1
Part 2
Part 3

Comments

  1. Namaskara!!

    My father really likes your blog and is very appreciative of your work. As my father wants to learn and practice, he wanted my to printout the text. Can you please guide on how to do it?
    Dhanyavadagalu..
    Aruna.
    8951012720

    ReplyDelete
  2. Namaskara,
    Thank you, You can use Ctrl+p and print the pages.

    ReplyDelete
  3. This comment has been removed by the author.

    ReplyDelete
  4. The pronunciation has no language reference. Only the script has language reference. A good pronunciation will reveal the original language that the words belong to.

    ReplyDelete

Post a Comment