Ashta mahA mantras

By Shri Kesava Rao Tadipatri

Virata Rupa Rangoli by Smt.Padmini Rao, Coimbatore


Table of Contents
1.  UpodghAtaH                                         
2.  Mantrakrama                                   
3.  PraNava mahA mantra            
4.  GAyatrI mahA mantra              
6.  VyAhR^iti mahA mantra            
9.  MAtR^ikA mahA mantra                 
10. PuruSha SUkta mahA mantra         

AshTa maha mantras : 
praNavo.aShTau vyAhR^itayo dviShaT sAvitra mAtR^ikAH  | pauruShaM vaiShNavaM cheti jape krama udAhR^itaH | 

प्रणवोऽष्टौ व्याहृतयो द्विषट् सावित्र मातृकाः । पौरुषं वैष्णवं चेति जपे क्रम उदाहृतः। 
praṇavo'ṣṭau vyāhṛtayo dviṣaṭ sāvitra mātṛkāḥ  | pauruṣaṁ vaiṣṇavaṁ ceti jape krama udāhṛtaḥ |

PraNava, nArAyaNa aShTAkShara, vyAhR^iti, vAsudeva dvAdashAkShara, gAyatrI, mAtrukA, puruSha sUkta, viShNu ShaDakShara are the eight Mahamantras used in the Japakrama.

For every japa, the mantra has to be preceded by OMkAra and ended with OmkAra. The first OMkAra prevents the evil forces from stealing the mantra phala and the last OMkAra prevents the mantra phala from getting drained away.

What is nyAsa: 
While uttering some sacred mantra bhAgas, we touch some parts of our body. While doing this, we must meditate upon the corresponding form of the Lord and have to do the anusandhAna that the almighty Lord is specially present there in that form and seek His grace. There is certain procedure for doing the nyAsa.

vinyasedvarNamekaikaM bindvantaM dhruva veShTitam |
tatrAMgulIbhiH nyAsaH syAt shirasyekaiva madhyamA |
tarjanI madhyamAbhyAM tu chakShuShornyAsa iShyate |
aMguShThAnAmikAbhyAM tu nAsayornyAsa IritaH |
vadane j~nAnamudrA syAt aMguShThashcha kaniShThikA |
hR^idi prakIrtitA nAbhau anaMguShThAH prakIrtitAH |
sarvA jAnau cha pAde cha paMchApi parikIrtitAH |

विन्यसेद्वर्णमेकैकं बिन्द्वन्तं ध्रुव वेष्टितम्।
तत्रांगुलीभिः न्यासः स्यात् शिरस्येकैव मध्यमा।
तर्जनी मध्यमाभ्यां तु चक्षुषोर्न्यास इष्यते।
अंगुष्ठानामिकाभ्यां तु नासयोर्न्यास ईरितः।
वदने ज्ञानमुद्रा स्यात् अंगुष्ठश्च कनिष्ठिका।
हृदि प्रकीर्तिता नाभौ अनंगुष्ठाः प्रकीर्तिताः।
सर्वा जानौ च पादे च पंचापि परिकीर्तिताः।

vinyasedvarṇamekaikaṁ bindvantaṁ dhruva veṣṭitam |
tatrāṁgulībhiḥ nyāsaḥ syāt śirasyekaiva madhyamā |
tarjanī madhyamābhyāṁ tu cakṣuṣornyāsa iṣyate |
aṁguṣṭhānāmikābhyāṁ tu nāsayornyāsa īritaḥ |
vadane jñānamudrā syāt aṁguṣṭhaśca kaniṣṭhikā |
hṛdi prakīrtitā nābhau anaṁguṣṭhāḥ prakīrtitāḥ |
sarvā jānau ca pāde ca paṁcāpi parikīrtitāḥ |

nyAsa and vinyAsa are samAnArthaka (mean the same). When doing varNanyAsa, each varNa or akShara has to end with anusvAra and begin with OMkAra. The fingers have to be used in the following way. Only middle finger is used to touch the head (shirasi). For the eyes, index finger and middle finger are used (netrayoH or chakShuShoH). Thumb and ring finger are used for the nose (nAsikAyAM or nAsayoH). Thumb and index finger (j~nAna mudra) are used for the mouth (vAchi). Thumb and little finger are used for the heart / chest (hR^idi). Except thumb, other four fingers are used for navel (nAbhau). All the five fingers are used for the knees and feet (jAnvoH and pAdayoH).

While doing the nyAsa, one has to use the fingers as mentioned above.

Three options in varNa-nyAsa or akShara-nyAsa in case of nArAyaNa aShTAkShara and vAsudeva dvAdaShAkShara:
sR^iShTi-nyAsa or utpatti-nyAsa, sthiti-nyAsa and laya-nyAsa or saMhAra-nyAsa.

The immediate consequent questions that arise are - what are they, what fruits do they yield and who is supposed to do what.

Before we proceed, we have to note that there are slight variations in all three for vAsudeva dvAdaShAkShara and sthiti-nyAsa for nArAyaNa aShTAkShara.

What are sR^iShTi-nyAsa or utpatti-nyAsa, sthiti-nyAsa and laya-nyAsa or saMhAra-nyAsa:

Basically sR^iShTi-nyAsa or utpatti-nyAsa is from head to toes and laya-nyAsa or saMhAra- nyAsa is the reverse. If we denote HU as nyAsa going upward from chest and ending in shiras(head) and HD its reverse, and NU as nyAsa going upward from the foot and ending in nAbhi(navel) and ND its reverse, then HD-ND (starts from shiras or head and ends with pAda or foot) is sR^iShTi-nyAsa and NU-HU (starts from pAda or foot and ends with shiras or head) is laya-nyAsa or saMhAra-nyAsa.

Note: For the details of HD, HU and ND, NU, look at the explanation of the nArAyaNa aShTAkShara and vAsudeva dvAdaShAkShara.

The possible candidates for any nyAsa are as follows. Out of these eight, one is for sR^iShTi and one for laya/saMhAra. The rest six are potential candidates for sthiti.

1. HD-NU
2. NU-HD
3. HU-ND
4. ND-HU
5. ND-HD
6. HD-ND  - sR^iShTi-nyAsa or utpatti-nyAsa
7. NU-HU  - laya-nyAsa or saMhAra-nyAsa.
8. HU-NU

Out of these six that are left over(out of which one has to be sthiti-nyAsa), the following four have opposite flow and one of them seems to be a very likely candidate for sthiti-nyAsa.

1. HD-NU (Starts with head and ends in navel)
2. NU-HD (Starts with foot and ends in chest)
3. HU-ND (Starts with chest and ends in foot)
4. ND-HU (Starts with navel and ends in head)

"5. ND-HD" has the segments of sR^iShTi-nyAsa or utpatti-nyAsa rearranged, both parts downward. Starts with navel and ends in chest.
"8. HU-NU" has the segments of laya-nyAsa or saMhAra-nyAsa rearranged, both parts upward. Starts with chest and ends in navel.

Shri Bannanje chose "5. ND-HD" for sthiti-nyAsa. PPVP has chosen "1. HD-NU" for sthiti- nyAsa. The latter seems to be more likely one for sthiti-nyAsa.

The details of how to perform the nyAsa for each of those mantras will be discussed, while we deal with those mantras. Currently, we are discussing just the general concepts.

The fruits of these nyAsa-s, Who should do which:: 
Shri Bannanje mentions that "sR^iShTi-nyAsa visheShataH aihika phala prada - सृष्टि न्यास विशेषतः ऐहिक फल प्रद(yields mundane benefits). sthiti-nyAsa is iha paragaLalli iShTArtha prada (yields both mundane and mokSha phala or liberation). laya-nyAsa or saMhAra-nyAsa is mokSha sAdhaka (for obtaining mokSha)". Also he says - "brahmachArigaLige sthiti- nyAsa, gRuhastharige sRuShTi-nyAsa. vAnaprastharige mattu yatigaLige saMhAra- nyAsa."("ಬ್ರಹ್ಮಚಾರಿಗಳಿಗೆ ಸ್ಥಿತಿ ನ್ಯಾಸ, ಗೃಹಸ್ಥರಿಗೆ ಸೃಷ್ಟಿ ನ್ಯಾಸ. ವಾನಪ್ರಸ್ಥರಿಗೆ ಮತ್ತು ಯತಿಗಳಿಗೆ ಸಂಹಾರ ನ್ಯಾಸ.") 
Then he further says "vAstavavAgi mokShApekShigaLAda yArU saMhAra-nyAsa mADabahudu - ವಾಸ್ತವವಾಗಿ ಮೊಕ್ಷಾಪೆಕ್ಷಿಗಳಾದ ಯಾರೂ ಸಂಹಾರ ನ್ಯಾಸ ಮಾಡಬಹುದು (any one desirous of liberation can do saMhAra-nyAsa.) adakeMde AchAryaru illi saMhAra-nyAsavannaShTe heLiddAre(For that reason only, Acharya mentioned saMhAra-nyAsa here.)". There are some difficulties here.

PPVP gives following pramANa (I am not sure where that is from).

"sthitinyAso gR^ihasthAnAM uddiShTaH sarvasiddhidaH |
prathamAshramiNAM nyAsaH utpattiH samudAhR^itaH |
yatInAM cha vanasthAnAM saMhAraH samudAhR^itaH |"

स्थितिन्यासो गृहस्थानां उद्दिष्टः सर्वसिद्धिदः।
प्रथमाश्रमिणां न्यासः उत्पत्तिः समुदाहृतः।
यतीनां च वनस्थानां संहारः समुदाहृतः।

sthitinyāso gṛhasthānāṁ uddiṣṭaḥ sarvasiddhidaḥ |
prathamāśramiṇāṁ nyāsaḥ utpattiḥ samudāhṛtaḥ |
yatīnāṁ ca vanasthānāṁ saṁhāraḥ samudāhṛtaḥ |

Here it says that for gR^ihasthas, it is sthiti-nyAsa. For brahmachAris, it is sR^iShTi-nyAsa or utpatti-nyAsa. There are four things to be noted. In the above, "sarvasiddhi" (meaning both aihika and AmuShmika) is mentioned as fruit for sthiti-nyAsa and nothing specific is mentioned for others. So, it can be taken that "sarvasiddhi" is the fruit for other nyAsas also. 
Secondly AchArya mentioned only saMhAra-nyAsa and did not restrict that for yatis. Thirdly MokSha is not meant just for yatis. It is needed for all. Fourth as the other nyAsas are valid, the fruits should depend upon the anusandhAna of the sAdhaka and not on the procedure itself. From pramANAs elsewhere, all the procedures are valid and so all of them should have the potency to lead for mokSha. For example, Bhagavata mentions in Narayana varma, the samhAra-nyAsa and adds "viparyayamathApi vA" (the reverse of it, which is utpatti nyAsa and the other which will be sthiti nyAsa). All of them must have equal potency and yield benefits as per the yogyata of the sAdhaka.

So, my personal take on this will be that all can do saMhAranyAsa and that is sarvasiddhiprada. However, for the sake of giving a full picture, all the nyAsa will be listed. People can choose whatever their preference is. Further this is for only varNanyAsa of NArAyaNa aShTAkShara and vAsudeva dvAdaShAkShara mantras. Some consider the three ways being there for ViShNu ShaDakShara as well.
----------------------------------------------------------------------------------

All the mantras generally have the following steps. Some of the mantras may not have some of the steps. This is just some guideline. It is strongly recommended that people have proper Guru Upadesha and this is just a helping tool to remember. Please proceed with caution and seek the guidance of your gurus. 
1. Shuddhi
2. Achamana and punarAchamana
3. Asana
4. gurunamaskAra
5. prANAyAma
6. ShAnti mantra
7. Sankalpa
8. R^iShi-Chando-devatAH
9. karanyAsa
10. aMganyAsa
11. varNa nyAsa or akShara nyAsa
12. DhyAna
13. R^iShi-Chando-devatAH
14. japa
15. tarpaNa-arghya
16. gurunamaskAra (same as 4)
17. prANAyAma (same as 5)
18. R^iShi-Chando-devatAH (same as 8)
19. karanyAsa (same as 9)
20. aMganyAsa (same as 10)
21. varNa nyAsa or akShara nyAsa (same as 11)
22. DhyAna (same as 12)
23. samarpaNa

Since 
1. Shuddhi
2. Achamana and punarAchamana
3. Asana
4. gurunamaskAra
5. prANAyAma
6. ShAnti mantra
 is common for all (with ekAdasha sthAna mantra devatA as varying part), let me list them here. After selecting ekAdasha sthAna mantradevatA, the dvAdasha one(common) to be done.

It will yield much greater benefits if arthAnusandhAna is done (the meanings of the shlokas and the names are thought of).

1. Shuddhi: 
apavitraH pavitro vA sarvAvasthAM gato.api vA |
yassmaret puNDarIkAkShaM sa bAhyAbhyantarashshuchiH ||

(Hold water in the uddhariNi using left hand and touch the water with right thumb and sprinkle on self uttering the above mantra.)

Brief meaning: Whether one is pure or impure or in whatever state one may be, one who remembers the Lord's name 'PuNdarIkAkAsha' gets purified both inside and outside.
  
2. Achamana and punarAchamana: 
The Achamana is to be performed facing East or North. If accidentally, one performs it facing the West, then it has to be repeated facing the East to get the purity. If it is done facing the South, one has to take bath and get the purity and do Achamana correctly.

Keshava = One who instigates Brahma and Rudra (ka = brahma, Isha = Rudra, tau vartayati).

NArAyaNa = One who is flawless and also full of auspicious qualities (ara = flaw, nAra = Auspicious quality, ayana = receptacle; na+ara+ayana = not a receptacle of flaws; nAra+ ayana = receptacle of auspicious qualities)

mAdhava = Consort of Lakshmi (maA = LakShmi; dhava = husband)

Govinda = Known by the Vedas('Go' means Veda vAk).

ViShNu = All-pervading.

MadhusUdana = Killer of the demon Madhu.

Trivikrama = Who pervaded the entire Universe with two feet and placed third foot on Bali Chakravarti.

VAmana = Unimaginably good-looking.

ShrIdhara = One who bears Lakshmi on His chest.

HR^iShIkesha = Controller of the sense organs.

PadmanAbha = One Who has lotus in the navel.

DAmodara = Yielding to the devotion of Yashoda, allowed her to tie his waist with ropes.

SaMkarShaNa = One who attracts all.

VAsudeva = The God that resides everywhere.

Pradyumna = One with the greatest effulgence.

Aniruddha = One who is unstoppable = One Whose will can't be opposed

Purushottama = All Supreme

AdhokShaja = One who can’t be known thru sense organs

NArasimha = One who Has half human and half lion form.

Achyuta = Whose power never fades.

Janardhana = One who removes the bondage of births.

Upendra = Younger brother of Indra, but Supreme to all Indras.

Hari = One who removes all the sins

SrikR^iShNa = One who attracts all with His great qualities.

For the first three names (Keshava, Narayana and Madhava), the Ahuti or offering is made in the form of water. While uttering the other names, we develop an understanding that the Lord's forms are in various parts of our body and purify us inside and outside. That is the purpose of the Achamana.

The root portion of the right thumb is the seat of "Brahma-tirtha". Hold the right palm in such a way that the little finger is left out and the tip of the thumb is made to touch the base of middle phalanx of the middle finger so that the palm is in the shape of the ear of the cow.

While uttering the first three names, water is placed in right palm with an amount just enough to drown one grain of green gram three times and sipped three times.

OM KeshavAya svAha - (sip the water once)
NArAyaNAya svAha - (sip the water second time)
MAdhavAya svAha - (sip the water second time)
GovindAya namaH       - wash right hand
viShNave namaH        - wash left hand
MadhusUdanAya namaH - Touch the upper lip
TrivikramAya namaH   - Touch the lower lip
VAmanAya namaH        - Touch the right cheek
ShrIdharAya namaH    - Touch the left cheek
HR^iShIkeshAya namaH - Do namaskara by joining two hands
PadmanAbhAya namaH   - Touch both the feet
DAmodardAya namaH    - Touch the head
SaMkarShaNAya namaH - Touch the nose tip with the right fist
VAsudevAya namaH      - Touch the right side of the nose
PradyumnAya namaH     - Touch the left side of the nose
AniruddhAya namaH     - Touch the right eye
PurushottamAya namaH - Touch the left eye
AdhokShajAya namaH   - Touch the right ear
NArasimhAya namaH     - Touch the left ear
AchyutAya namaH       - Touch the navel
JanardhanAya namaH   - Touch the chest with the right palm
UpendrAya namaH       - Touch the head with the right fist
Haraye namaH     - Touch the right shoulder
SrikR^iShNAya namaH  - Touch the left shoulder

Repeat this Achamana process.

3. Asana:
 pR^ithvIti mantrasya merupR^iShTaR^iShiH | kUrmo devatA | sutalaM ChandaH | Asane viniyogaH |

पृथ्वीति मन्त्रस्य मेरुपृष्टऋषिः। कूर्मो देवता। सुतलं छन्दः। आसने विनियोगः।

pṛthvīti mantrasya merupṛṣṭaṛṣiḥ | kūrmo devatā | sutalaṁ chandaḥ | āsane viniyogaḥ |

pR^ithvI tvayA dhR^itA lokA devi tvaM viShNunA dhR^itA | tvaM cha dhAraya mAM devi pavitraM kuru chAsanam | mAm cha pUtaM kuru dhare nato.asmi tvAm sureshvarI |
Asane somamaMDale kUrmaskandhe upaviShTo.asmi anantAsanAya namaH | kUrmAsanAya namaH |

पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्। माम् च पूतं कुरु धरे नतोऽस्मि त्वाम् सुरेश्वरी।
आसने सोममंडले कूर्मस्कन्धे उपविष्टोऽस्मि अनन्तासनाय नमः। कूर्मासनाय नमः।

pṛthvī tvayā dhṛtā lokā devi tvaṁ viṣṇunā dhṛtā | tvaṁ ca dhāraya māṁ devi pavitraṁ kuru cāsanam | mām ca pūtaṁ kuru dhare nato'smi tvām sureśvarī |
āsane somamaṁḍale kūrmaskandhe upaviṣṭo'smi anantāsanāya namaḥ | kūrmāsanāya namaḥ |

Brief meaning: Here the prayer is to Goddess LakShami, whose special presence is there in Earth. Rajo.abhimAni LakShmi is originally known as Bhudevi and has given that name to mother Earth due to her special presence. Lakshmi controls all the three guNas Satva, Rajas and Tamas as ShrI, BhU and Durga. Oh Goddess Lakshmi/Earth, the worlds are borne by you and you are borne by the Lord VishNu. You please give support to me and make my Asana sacred. Make me also pure. She is called "Dhara" as she supports all the worlds. Oh controller of gods, I bow to you. Soma is also the name for Vayu and Kurma-rupi Paramatma is supporting Vayu-Kurma, who is supporting Shesha, who is also known as Ananta. Thus, in the Asana, we seek the support of all of them, by invoking them.

4. gurunamaskAra: 
shrI gurubhyo namaH | parama gurubhyo namaH | shrI madAnandatIrthabhagavat-pAdAchAryebhyo namaH | shrI vedavyAsAya namaH | shrI bhAratyai namaH | shrI sarasvatyai namaH | shrI vAyave namaH | shrI brahmaNe namaH | shrI mahAlakShmai namaH | shrI nArAyaNAya namaH |

श्री गुरुभ्यो नमः। परम गुरुभ्यो नमः। श्री मदानन्दतीर्थभगवत्-पादाचार्येभ्यो नमः। श्री वेदव्यासाय नमः। श्री भारत्यै नमः। श्री सरस्वत्यै नमः। श्री वायवे नमः। श्री ब्रह्मणे नमः। श्री महालक्ष्मै नमः। श्री नारायणाय नमः।

śrī gurubhyo namaḥ | parama gurubhyo namaḥ | śrī madānandatīrthabhagavat-pādācāryebhyo namaḥ | śrī vedavyāsāya namaḥ | śrī bhāratyai namaḥ | śrī sarasvatyai namaḥ | śrī vāyave namaḥ | śrī brahmaṇe namaḥ | śrī mahālakṣmai namaḥ | śrī nārāyaṇāya namaḥ |

ekAdashasthAne mantradevatAyai OM shrI paramAtmane namaH |  
## This is for PraNava mahAmantra ##
एकादशस्थाने मन्त्रदेवतायै ॐ श्री परमात्मने नमः।
ekādaśasthāne mantradevatāyai om śrī paramātmane namaḥ |
This is for PraNava mahAmantra

ekAdashasthAne mantradevatAyai shrI lakShmInArAyaNAya namaH |   
## This is for nArAyaNa aShTAkShara mahAmantra ##
एकादशस्थाने मन्त्रदेवतायै श्री लक्ष्मीनारायणाय नमः।
ekādaśasthāne mantradevatāyai śrī lakṣmīnārāyaṇāya namaḥ |
This is for nArAyaNa aShTAkShara mahAmantra

ekAdashasthAne mantradevatAyai bhUrbhuvassvarAtmaka shrI haraye namaH |   
## This is for vyAhRiTi mahAmantra ##
एकादशस्थाने मन्त्रदेवतायै भूर्भुवस्स्वरात्मक श्री हरये नमः।
ekādaśasthāne mantradevatāyai bhūrbhuvassvarātmaka śrī haraye namaḥ |
This is for vyAhRiTi mahAmantra

ekAdashasthAne mantradevatAyai bhagavate shrI vAsudevAya namaH |  
## This is for vAsudeva dvAdaShAkShara mahAmantra ##
एकादशस्थाने मन्त्रदेवतायै भगवते श्री वासुदेवाय नमः।
ekādaśasthāne mantradevatāyai bhagavate śrī vāsudevāya namaḥ |
This is for vAsudeva dvAdaShAkShara mahAmantra

ekAdashasthAne mantradevatAyai gAyatrai savitR^i nAmaka shrI nArAyaNAya namaH |  
## This is for gAyatrI mahAmantra ##
एकादशस्थाने मन्त्रदेवतायै गायत्रै सवितृ नामक श्री नारायणाय नमः।
ekādaśasthāne mantradevatāyai gāyatrai savitṛ nāmaka śrī nārāyaṇāya namaḥ |
This is for gAyatrI mahAmantra

ekAdashasthAne mantradevatAyai ajAdirUpiNe shrI lakShmInarasiMhAtmaka nArAyaNAya namaH |  
## This is for mAtRukA mahAmantra ##
एकादशस्थाने मन्त्रदेवतायै अजादिरूपिणे श्री लक्ष्मीनरसिंहात्मक नारायणाय नमः।
ekādaśasthāne mantradevatāyai ajādirūpiṇe śrī lakṣmīnarasiṁhātmaka nārāyaṇāya namaḥ |
This is for mAtRukA mahAmantra

ekAdashasthAne mantradevatAyai puruSha nAmaka shrI lakShmInArAyaNAya namaH |  
## This is for puruShasUkta mahAmantra ##
एकादशस्थाने मन्त्रदेवतायै पुरुष नामक श्री लक्ष्मीनारायणाय नमः।
ekādaśasthāne mantradevatāyai puruṣa nāmaka śrī lakṣmīnārāyaṇāya namaḥ |
This is for puruShasUkta mahAmantra

ekAdashasthAne mantradevatAyai shrI viShNave namaH |  
## This is for viShNu ShaDakShara mahAmantra ##
एकादशस्थाने मन्त्रदेवतायै श्री विष्णवे नमः।
ekādaśasthāne mantradevatāyai śrī viṣṇave namaḥ |
This is for viShNu ShaDakShara mahAmantra

dvAdashasthAne muktipradAya vAsudevAya namaH |
द्वादशस्थाने मुक्तिप्रदाय वासुदेवाय नमः।
dvādaśasthāne muktipradāya vāsudevāya namaḥ |
This is for all the mantras

5. prANAyAma: 
praNavasya parabrahma R^iShiH | paramAtmA devatA | daivI gAyatrI ChandaH | prANAyAme viniyogaH |
प्रणवस्य परब्रह्म ऋषिः। परमात्मा देवता। दैवी गायत्री छन्दः। प्राणायामे विनियोगः।
praṇavasya parabrahma ṛṣiḥ | paramātmā devatā | daivī gāyatrī chandaḥ | prāṇāyāme viniyogaḥ |

OM bhUH | OM bhuvaH | OM svaH | OM mahaH | OM janaH | OM tapaH | OM satyaM | OM tatsaviturvareNyaM bhargo devasya dhImahi dhiyo yo naH prachodayAt || omApo jyotiraso.amR^itaM brahma bhUrbhuvaHsvarom ||

ॐ भूः। ॐ भुवः। ॐ स्वः। ॐ महः। ॐ जनः। ॐ तपः। ॐ सत्यं। ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्॥ ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम्॥
om bhūḥ | om bhuvaḥ | om svaḥ | om mahaḥ | om janaḥ | om tapaḥ | om satyaṁ | om tatsaviturvareṇyaṁ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt || omāpo jyotiraso'mṛtaṁ brahma bhūrbhuvaḥsvarom ||

All the seven VyAhRutis need to be told along with OMkAra. OMkAra signifies that the Lord is Full with infinite auspicious qualities.

Brief meaning: 
Meaning of the seven VyAhRutis: 
bhuH = GunapuRNa (Has all the auspicious qualities)
bhuvaH = All Supreme; svaH = Has infinite bliss; mahaH = Most worship-worthy; janaH = The Creator; tapaH = Personification of knowledge; satyaM = Controller of liberated and unliberated. These are Seven VyAhRutis.

Meaning of Gayatri: 
yaH = Which Lord ; naH = our; dhiyaH = intellects; prachodayAt = instigates; savituH = Performer of the eight activities (Creation, Sustenance, Annihilation, Control, Granting knowledge, Granting ignorance, Granting bondage and Granting liberation); devasya = of the One who performs it all effortlessly like a sport; tat = All-pervading; vareNyaM = approached and extolled by all; bhargaH = Personification of all Supreme Bliss, Knowledge and Glory; dhiMahi = We meditate.

We meditate on such Lord, Who instigates all our intellects, Who performs all the eight activities effortlessly like a leela, Who is all-pervading personification of all Supreme Bliss, Knowledge and Glory and approached and extolled by all.

Meaning of Gayatri-shiras: 
OM = guNapurNa = All Complete with Auspicious qualities
ApaH = samantAt pAlayati = protects well
jyotiH = personification of illumination
rasaH = essence of all or Bliss personified
amRutaM = Devoid of any kind of death or deficiency
barhma = All-pervading
bhuH = GunapuRNa (Has all the auspicious qualities)
bhuvaH = All Supreme; svaH = Has infinite bliss;
OM = guNapurNa = All Complete with Auspicious qualities

Acharya says in tantrasArasaMgraha -

dviguNottaraM rechakAdi ShoDashAdi-krameNa tu |
mAtrANAM hrasva-varNasya kAlo mAtreti shabdyate ||   4-148
krameNaivAbhyasenmAtrA vR^iddhimekAgra-dhIH punaH |
rechayitvA dakShiNataH pUrayitvA tu vAmataH |
kuMbhakaM cha suShumnAyAM viShNuM vAyuM cha samsmaret ||  4-149

द्विगुणोत्तरं रेचकादि षोडशादि-क्रमेण तु।
मात्राणां ह्रस्व-वर्णस्य कालो मात्रेति शब्द्यते॥   ४-१४८
dviguṇottaraṁ recakādi ṣoḍaśādi-krameṇa tu |
mātrāṇāṁ hrasva-varṇasya kālo mātreti śabdyate ||   4-148

क्रमेणैवाभ्यसेन्मात्रा वृद्धिमेकाग्र-धीः पुनः।
रेचयित्वा दक्षिणतः पूरयित्वा तु वामतः।
कुंभकं च सुषुम्नायां विष्णुं वायुं च सम्स्मरेत्॥  ४-१४९
krameṇaivābhyasenmātrā vṛddhimekāgra-dhīḥ punaḥ |
recayitvā dakṣiṇataḥ pūrayitvā tu vāmataḥ |
kuṁbhakaṁ ca suṣumnāyāṁ viṣṇuṁ vāyuṁ ca samsmaret ||  4-149

Brief meaning: One mAtra is the time duration to utter one short letter or one syllable. First do the rechaka or exhalation for a duration of sixteen mAtrAs. Twice that much that is 32 mAtras duration for pUraka. Twice that much that is 64 mAtras duration for kumbhaka. This is the proportion. Starting from rechaka, one keeps doubling until kumbhaka.

With concentration, one must keep practicing and increase the duration proportionately and do PrANAyAma. One should exhale thru piMgalA nADi on the right side(rechaka). Then one should inhale thru iDA nADi on the left side(pUraka). Then one should hold the breath in suShumnA nADi in the center(kumbhaka) by meditating upon Shri Hari and Vayu, who maintain our breathing process.

Note: For spiritual progress, always one exhales thru right side and inhales thru left side during prANAyAma. However, during Yoga practice, which is done solely from exercise point of view, the exhale and inhale process is alternated by second time exhaling thru left and inhaling thru right. This is all during PrANAyAma. Other times, we exhale and inhale from both the nostrils.

This is just some guideline. It is strongly recommended that people have proper Guru Upadesha and this is just a helping tool to remember. Please proceed with caution and this effort is only to please Shri Hari Vayu gurugaLu.

6. ShAnti mantra:   
OM sahanAvavatu. sahanau bhunaktu. sahavIryam karavAvahai. tejasvinAvadhItamastu maa vidwiShaavahai. OM shAntiH shAntiH shAntiH |

ॐ सहनाववतु। सहनौ भुनक्तु। सहवीर्यम् करवावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।
om sahanāvavatu| sahanau bhunaktu| sahavīryam karavāvahai| tejasvināvadhītamastu mā vidviṣāvahai| om śāntiḥ śāntiḥ śāntiḥ |

Brief meaning: 
OM = guNapurNa = All Complete with Auspicious qualities
May God Protect us Both (the Guru and the ShiShya) (during the journey of j~nAnArjana and upAsana)
May God Nourish us Both with j~nAna.
May we Work Together with energy and enthusiasm.
May our Study be enlightening increasing our effulgence and not giving rise to hostility
OM = guNapurNa = All Complete with Auspicious qualities. May such Lord grant us
the liberation with ultimate bliss.
shAnti has three parts -shaM = sukham = happiness. anta = the peak with no need for anything else. the "i" indicates ultimate nature of that. Such bliss can be found only in the liberation.

Though the mantras yield both material and after-life benefits like pleasing the Lord and liberation, the latter is what one should aspire.

Thus, the popular meaning of "peace" for "shAnti" is not the true or effective meaning.
-------------------------------------------------------------------

PraNava mahA mantra: 
1. Shuddhi: 
2. Achamana and punarAchamana: 
3. Asana: 
4. gurunamaskAra: 
5. prANAyAma: 
6. ShAnti mantra:

For these six, please see above in Mantrakrama.
   
7. Sankalpa: 
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau ananta-kalyANa-guNa-paripUrNa-kShIrAbdhishAyi nirdoSha-j~nAnAndAtmaka shrI bhAratIramaNa-mukhyaprANAntargata-praNavarUpi-paramAtma-preraNayA praNavarUpi-paramAtma-prItyarthaM praNava mahAmantra-japa-tarpaNAkhyaM karma ahaM kariShye.

श्री शुभे शोभन श्री महाविष्णोराज्ञया प्रवर्तमानस्य आद्यब्रह्मणः द्वितीयपरार्धे श्री श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमपादे जम्बूद्वीपे भरत-वर्षे भरत-खण्डे शालिवाहन-शके बौद्धावतारे रामक्षेत्रे अस्मिन् वर्तमाने चान्द्रमानेन विलम्बि-नाम-संवत्सरे उत्तरायने शिशिर-ऋतौ माघ-मासे शुक्ल-पक्षे एकादशी-तिथौ भृगु-वासर-युक्तायां शुभनक्षत्र-शुभयोग-शुभकरण-एवं-गुण-विशेषणा-विशिष्तायां शुभतिथौ अनन्त-कल्याण-गुण-परिपूर्ण-क्षीराब्धिशायि निर्दोष-ज्ञानान्दात्मक  श्री भारतीरमण-मुख्यप्राणान्तर्गत-प्रणवरूपि-परमात्म-प्रेरणया प्रणवरूपि-परमात्म-प्रीत्यर्थं प्रणव महामन्त्र-जप-तर्पणाख्यं कर्म अहं करिष्ये।
śrī śubhe śobhana śrī mahāviṣṇorājñayā pravartamānasya ādyabrahmaṇaḥ dvitīyaparārdhe śrī śvetavarāhakalpe vaivasvata manvantare aṣṭāviṁśatitame kaliyuge prathamapāde jambūdvīpe bharata-varṣe bharata-khaṇḍe śālivāhana-śake bauddhāvatāre rāmakṣetre asmin vartamāne cāndramānena vilambi-nāma-saṁvatsare uttarāyane śiśira-ṛtau māgha-māse śukla-pakṣe ekādaśī-tithau bhṛgu-vāsara-yuktāyāṁ śubhanakṣatra-śubhayoga-śubhakaraṇa-evaṁ-guṇa-viśeṣaṇā-viśiṣtāyāṁ śubhatithau ananta-kalyāṇa-guṇa-paripūrṇa-kṣīrābdhiśāyi nirdoṣa-jñānāndātmaka  śrī bhāratīramaṇa-mukhyaprāṇāntargata-praṇavarūpi-paramātma-preraṇayā praṇavarūpi-paramātma-prītyarthaṁ praṇava mahāmantra-japa-tarpaṇākhyaṁ karma ahaṁ kariṣye|

8. R^iShi-Chando-devatAH:

asya shrI praNava mahAmantrasya aMtaryAmI R^iShiH | daivI gAyatrI ChandaH | shrI paramAtmA devatA | praNava-maMtra jape viniyogaH |

अस्य श्री प्रणव महामन्त्रस्य अंतर्यामी ऋषिः। दैवी गायत्री छन्दः। श्री परमात्मा देवता। प्रणव-मंत्र जपे विनियोगः।
asya śrī praṇava mahāmantrasya aṁtaryāmī ṛṣiḥ | daivī gāyatrī chandaḥ | śrī paramātmā devatā | praṇava-maṁtra jape viniyogaḥ |

9. karanyAsa:

atha karadevatA DhyAnam |

udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn | chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्। चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
udyadbhāsvat-samābhāsa-ścidānandaika dehavān | cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |

tato karanyAsaH |

OM OM praNavAya aMguShThAbhyAM namaH | OM bhUH aniruddhAya tarjanIbhyAM namaH | OM bhuvaH pradyumnAya madhyamAbhyAM namaH | OM svaH saMkarShaNAya anAmikAbhyAM namaH | OM bhUrbhuvaHsvaH vAsudevAya kaniShThikAbhyAM namaH | OM satyaM nArAyaNAya karatala karapR^iShThAbhyAM namaH |

ॐ ॐ प्रणवाय अंगुष्ठाभ्यां नमः। ॐ भूः अनिरुद्धाय तर्जनीभ्यां नमः। ॐ भुवः प्रद्युम्नाय मध्यमाभ्यां नमः। ॐ स्वः संकर्षणाय अनामिकाभ्यां नमः। ॐ भूर्भुवःस्वः वासुदेवाय कनिष्ठिकाभ्यां नमः। ॐ सत्यं नारायणाय करतल करपृष्ठाभ्यां नमः।
om om praṇavāya aṁguṣṭhābhyāṁ namaḥ | om bhūḥ aniruddhāya tarjanībhyāṁ namaḥ | om bhuvaḥ pradyumnāya madhyamābhyāṁ namaḥ | om svaḥ saṁkarṣaṇāya anāmikābhyāṁ namaḥ | om bhūrbhuvaḥsvaḥ vāsudevāya kaniṣṭhikābhyāṁ namaḥ | om satyaṁ nārāyaṇāya karatala karapṛṣṭhābhyāṁ namaḥ |

10. aMganyAsa:

atha aMgadevatA DhyAnam |

vAsudevAdikAn shukla-rakta-pIta-sitojjvalAn | sashaMkha-chakrasturyastu chakra-shaMkhAbja-charmavAn |

वासुदेवादिकान् शुक्ल-रक्त-पीत-सितोज्ज्वलान्। सशंख-चक्रस्तुर्यस्तु चक्र-शंखाब्ज-चर्मवान्।
vāsudevādikān śukla-rakta-pīta-sitojjvalān | saśaṁkha-cakrasturyastu cakra-śaṁkhābja-carmavān |

tato aMganyAsaH |

OM bhUH aniruddhAya hR^idayAya namaH | OM bhuvaH pradyumnAya shirase svAhA | OM svaH saMkarShaNAya shikhAyai vaShaT | OM bhUrbhuvaHsvaH vAsudevAya kavachAya hum | OM satyaM nArAyaNAya astrAya phaT | iti digbandhaH |

ॐ भूः अनिरुद्धाय हृदयाय नमः। ॐ भुवः प्रद्युम्नाय शिरसे स्वाहा। ॐ स्वः संकर्षणाय शिखायै वषट्। ॐ भूर्भुवःस्वः वासुदेवाय कवचाय हुम्। ॐ सत्यं नारायणाय अस्त्राय फट्। इति दिग्बन्धः।

om bhūḥ aniruddhāya hṛdayāya namaḥ | om bhuvaḥ pradyumnāya śirase svāhā | om svaḥ saṁkarṣaṇāya śikhāyai vaṣaṭ | om bhūrbhuvaḥsvaḥ vāsudevāya kavacāya hum | om satyaṁ nārāyaṇāya astrāya phaṭ | iti digbandhaḥ |

11. varNa nyAsa or akShara nyAsa:

(PraNava has eight akSharas - akAra, ukAra, makAra, nAda, biMdu, kalA(ghoSha), shAMta, atishAMta and represents the eight forms of the Lord vishva, taijasa, prAj~na, turIya, Atma, antarAtma, paramAtma, j~nAnAtma. Here AchArya said -

Adi-varNa-trayaM nAbhi-hR^ichChirassu yathA-kramam |
nyasanIyaM cha tadvarNa-devatA-dhyAna-pUrvakam ||

आदि-वर्ण-त्रयं नाभि-हृच्छिरस्सु यथा-क्रमम्।
न्यसनीयं च तद्वर्ण-देवता-ध्यान-पूर्वकम्॥
ādi-varṇa-trayaṁ nābhi-hṛcchirassu yathā-kramam |
nyasanīyaṁ ca tadvarṇa-devatā-dhyāna-pūrvakam ||

The first three letters of OMkAra, which are akAra, ukAra and makAra and their corresponding rUpas vishva, taijasa and prAj~na are to be meditated upon and the navel, heart/chest and head are to be touched.)

atha VarNadevatA DhyAnam | (The following dhyna is made and one has to contemplate on jAgradavasthA-preraka (controller of wakeful state) vishva, svapna-avasthA-preraka taijasa and suShupti-avasthA-preraka(controller of deep sleep) prAj~na.)

mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH | yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः। युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ | yuktāḥ pradīpa-varṇāśca sarvābharaṇa- bhūṣitāḥ |

tato varNanyAsaH |

OM aM vishvAya namaH nAbhau |
ॐ अं विश्वाय नमः नाभौ।
om aṁ viśvāya namaḥ nābhau |
(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Vishva form there)

OM uM taijasAya namaH hR^idi |
ॐ उं तैजसाय नमः हृदि।
om uṁ taijasāya namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम् - and think of the Lord's Taijasa form there)

OM maM prAj~nAya namaH shirasi |
ॐ मं प्राज्ञाय नमः शिरसि।
om maṁ prājñāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's prAj~na form there)

12. DhyAna:

udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn |
chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |
lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |
sevyamAno.adhikaM bhaktyA nitya-nishsheSha-shaktimAn |
mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्।
चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।
सेव्यमानोऽधिकं भक्त्या नित्य-निश्शेष-शक्तिमान्।
मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः।
युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।

udyadbhāsvat-samābhāsa-ścidānandaika dehavān |
cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |
lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |
sevyamāno'dhikaṁ bhaktyā nitya-niśśeṣa-śaktimān |
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa-bhūṣitāḥ |

13. R^iShi-Chando-devatAH:

praNavasya aMtaryAmI R^iShiH | daivI gAyatrI ChandaH | shrI paramAtmA devatA |
praNava-maMtra-jape viniyogaH |
प्रणवस्य अंतर्यामी ऋषिः। दैवी गायत्री छन्दः। श्री परमात्मा देवता।  प्रणव-मंत्र-जपे विनियोगः।
praṇavasya  aṁtaryāmī ṛṣiḥ | daivī gāyatrī chandaḥ | śrī paramātmā devatā |
praṇava-maṁtra-jape viniyogaḥ |

bhAratI-ramaNa-mukhya-prANAMtargata praNava nAmaka shrI paramAtma-preraNayA praNava nAmaka shrI paramAtma-prItyartham yathAshakti praNava-mantra-japaM kariShye |
भारती-रमण-मुख्य-प्राणांतर्गत प्रणव नामक श्री परमात्म-प्रेरणया प्रणव नामक श्री परमात्म-प्रीत्यर्थम् यथाशक्ति प्रणव-मन्त्र-जपं करिष्ये।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata praṇava nāmaka śrī paramātma-preraṇayā praṇava nāmaka śrī paramātma-prītyartham yathāśakti praṇava-mantra-japaṁ kariṣye |

14. japa:
The following to be done 10 times.
OM | OM | OM |   - iti praNava mahAmaMtra japaH |
ॐ। ॐ। ॐ।   - इति प्रणव महामंत्र जपः।
om | om | om |   - iti praṇava mahāmaṁtra japaḥ |

15. tarpaNa-arghya
For every 10 mantrajapa, one tarpaNa-arghya is to be given. Men say the following.
OM | OM | OM | praNava nAmaka shrI paramAtmAnaM tarpayAmi | - ityarghyam
ॐ। ॐ। ॐ। प्रणव नामक श्री परमात्मानं तर्पयामि - इत्यर्घ्यम्।
om | om | om | praṇava nāmaka śrī paramātmānaṁ tarpayāmi  - ityarghyam |

16. gurunamaskAra - like in 4
17. prANAyAma         - like in 5
18. R^iShi-Chando-devatAH - like in 8
19. karanyAsa         - like in 9
20. aMganyAsa         - like in 10
21. varNa nyAsa or akShara nyAsa - like in 11
22. DhyAna             - like in 12

23. SamarpaNa: 
bhAratI-ramaNa-mukhya-prANAMtargata praNava nAmaka shrI paramAtma-preraNayA praNava nAmaka shrI paramAtma-prItyartham yathAshakti praNava-mantra-japassampUrNaH |

भारती-रमण-मुख्य-प्राणांतर्गत प्रणव नामक श्री परमात्म-प्रेरणया प्रणव नामक श्री परमात्म-प्रीत्यर्थम् यथाशक्ति प्रणव-मन्त्र-जपस्सम्पूर्णः।

bhāratī-ramaṇa-mukhya-prāṇāṁtargata praṇava nāmaka śrī paramātma-preraṇayā praṇava nāmaka śrī paramātma-prītyartham yathāśakti praṇava-mantra-japassampūrṇaḥ |

yasya smR^ityA cha namoktyA tapaH mantra japAdiShu |
nyUnaM sampUrNatAM yAti sadyo vaMde tamachyutam ||

यस्य स्मृत्या च नमोक्त्या तपः मन्त्र जपादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वंदे तमच्युतम्॥

yasya smṛtyā ca namoktyā tapaḥ mantra japādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyo vaṁde tamacyutam ||

anena yathAshakti anuShThitena praNava mahAmantra japatarpaNa-karaNena bhagavAn bhAratI-ramaNa-mukhya-prANAMtargata praNava nAmaka paramAtmA shrI lakShmI-nArAyaNaH prIyatAM prIto varado bhavatu| shrI kR^iShNArpaNamastu |
अनेन यथाशक्ति अनुष्ठितेन प्रणव महामन्त्र जपतर्पण-करणेन भगवान् भारती-रमण-मुख्य-प्राणांतर्गत प्रणव नामक परमात्मा श्री लक्ष्मी-नारायणः प्रीयतां प्रीतो वरदो भवतु। श्री कृष्णार्पणमस्तु।
anena yathāśakti anuṣṭhitena praṇava mahāmantra japatarpaṇa-karaṇena bhagavān bhāratī-ramaṇa-mukhya-prāṇāṁtargata praṇava nāmaka paramātmā śrī lakṣmī-nārāyaṇaḥ prīyatāṁ prīto varado bhavatu | śrī kṛṣṇārpaṇamastu |

svara-lopa, varNa-lopa, maMtra-lopAdi prAyashchittArthaM nAma-traya-japaM kariShye |

स्वर-लोप वर्ण-लोप मंत्र-लोपादि प्रायश्चित्तार्थं नाम-त्रय-जपं करिष्ये।
svara-lopa varṇa-lopa maṁtra-lopādi prāyaścittārthaṁ nāma-traya-japaṁ kariṣye |

achyuatAya namaH | anaMtAya namaH | goviMdAya namaH | ##(3 times)##
achyuatAnaMta-goviMdebhyo namaH |

अच्युताय नमः। अनंताय नमः। गोविंदाय नमः। (3 times)
अच्युतानंत-गोविंदेभ्यो नमः।
acyuatāya namaḥ | anaṁtāya namaḥ | goviṁdāya namaḥ | (3 times)
acyuatānaṁta-goviṁdebhyo namaḥ |

-------------------------------------------------------------------------


 GAyatrI mahA mantra: 
1. Shuddhi: 
2. Achamana and punarAchamana: 
3. Asana:
 4. gurunamaskAra: 
5. prANAyAma: 
6. ShAnti mantra:

For these six, please see above in Mantrakrama.
   
7. Sankalpa:
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau ananta-kalyANa-guNa-paripUrNa-kShIrAbdhishAyi nirdoSha-j~nAnAndAtmaka shrI bhAratIramaNa-mukhyaprANAntargata-savitR^i nAmaka shrI lakShmI-nArAyaNa-preraNayA savitR^i nAmaka shrI lakShmI-nArAyaNa-prItyarthaM gAyatrI mahAmantra-japa-tarpaNAkhyaM karma ahaM kariShye. 

श्री शुभे शोभन श्री महाविष्णोराज्ञया प्रवर्तमानस्य आद्यब्रह्मणः द्वितीयपरार्धे श्री श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमपादे जम्बूद्वीपे भरत-वर्षे भरत-खण्डे शालिवाहन-शके बौद्धावतारे रामक्षेत्रे अस्मिन् वर्तमाने चान्द्रमानेन विलम्बि-नाम-संवत्सरे उत्तरायने शिशिर-ऋतौ माघ-मासे शुक्ल-पक्षे एकादशी-तिथौ भृगु-वासर-युक्तायां शुभनक्षत्र-शुभयोग-शुभकरण-एवं-गुण-विशेषणा-विशिष्तायां शुभतिथौ अनन्त-कल्याण-गुण-परिपूर्ण-क्षीराब्धिशायि निर्दोष-ज्ञानान्दात्मक श्री भारतीरमण-मुख्यप्राणान्तर्गत-सवितृ नामक श्री लक्ष्मी-नारायण-प्रेरणया सवितृ नामक श्री लक्ष्मी-नारायण-प्रीत्यर्थं गायत्री महामन्त्र-जप-तर्पणाख्यं कर्म अहं करिष्ये।

śrī śubhe śobhana śrī mahāviṣṇorājñayā pravartamānasya ādyabrahmaṇaḥ dvitīyaparārdhe śrī śvetavarāhakalpe vaivasvata manvantare aṣṭāviṁśatitame kaliyuge prathamapāde jambūdvīpe bharata-varṣe bharata-khaṇḍe śālivāhana-śake bauddhāvatāre rāmakṣetre asmin vartamāne cāndramānena vilambi-nāma-saṁvatsare uttarāyane śiśira-ṛtau māgha-māse śukla-pakṣe ekādaśī-tithau bhṛgu-vāsara-yuktāyāṁ śubhanakṣatra-śubhayoga-śubhakaraṇa-evaṁ-guṇa-viśeṣaṇā-viśiṣtāyāṁ śubhatithau ananta-kalyāṇa-guṇa-paripūrṇa-kṣīrābdhiśāyi nirdoṣa-jñānāndātmaka śrī bhāratīramaṇa-mukhyaprāṇāntargata-savitṛ nāmaka śrī lakṣmī-nārāyaṇa-preraṇayā savitṛ nāmaka śrī lakṣmī-nārāyaṇa-prītyarthaṁ gāyatrī mahāmantra-japa-tarpaṇākhyaṁ karma ahaṁ kariṣye|
   
8. R^iShi-Chando-devatAH:

There are two kinds of gAyatri. One is brahmagAyatri and the second is vishvAmitragAyatri. AchArya says in tantra-sAra-saMgraha -

vishvAmitrastu saMdhyArthe tadanyatra prajA-patiH |
munirdevastu savitR^i-nAmA sraShTR^itvato hariH ||
विश्वामित्रस्तु संध्यार्थे तदन्यत्र प्रजा-पतिः।
मुनिर्देवस्तु सवितृ-नामा स्रष्टृत्वतो हरिः॥
viśvāmitrastu saṁdhyārthe tadanyatra prajā-patiḥ |
munirdevastu savitṛ-nāmā sraṣṭṛtvato hariḥ ||

The VishvAmitra-gAyatrI that is done for saMdhyAvaMdana has VishvAmitra as R^ishi. The Brahma-gAyatrI that is done at other times has Brahma as R^ishi. "SavitA" named Sri Hari is devata, because He is the efficient cause of the entire creation. Accordingly,

The following is for Brahma-gAyatrI -

asya shrI brahma-gAyatrI mahAmantrasya prajApati R^iShiH | gAyatrI ChandaH | savitA devatA |

अस्य श्री ब्रह्म-गायत्री महामन्त्रस्य प्रजापति ऋषिः। गायत्री छन्दः। सविता देवता।

asya śrī brahma-gāyatrī mahāmantrasya prajāpati ṛṣiḥ | gāyatrī chandaḥ | savitā devatā |
-------------------------------------------------------------------------------------------

The following is for VishvAmitra-gAyatrI -

asya shrI gAyatrI mahAmantrasya vishvAmitra R^iShiH | gAyatrI ChandaH | savitA devatA |

अस्य श्री गायत्री महामन्त्रस्य विश्वामित्र ऋषिः। गायत्री छन्दः। सविता देवता।
asya śrī gāyatrī mahāmantrasya viśvāmitra ṛṣiḥ | gāyatrī chandaḥ | savitā devatā |

9. karanyAsa:

OM tatsavituH aMguShThAbhyAM namaH | OM vareNyaM tarjanIbhyAM namaH | OM bhargo devasya madhyamAbhyAM namaH | OM dhImahi anAmikAbhyAM namaH | OM dhiyo yo naH kaniShThikAbhyAM namaH | OM prachodayAt karatala-karapR^iShThAbhyAM namaH |

ॐ तत्सवितुः अंगुष्ठाभ्यां नमः। ॐ वरेण्यं तर्जनीभ्यां नमः। ॐ भर्गो देवस्य मध्यमाभ्यां नमः। ॐ धीमहि अनामिकाभ्यां नमः। ॐ धियो यो नः कनिष्ठिकाभ्यां नमः। ॐ प्रचोदयात् करतल-करपृष्ठाभ्यां नमः।
om tatsavituḥ aṁguṣṭhābhyāṁ namaḥ | om vareṇyaṁ tarjanībhyāṁ namaḥ | om bhargo devasya madhyamābhyāṁ namaḥ | om dhīmahi anāmikābhyāṁ namaḥ | om dhiyo yo naḥ kaniṣṭhikābhyāṁ namaḥ | om pracodayāt karatala-karapṛṣṭhābhyāṁ namaḥ |

10. aMganyAsa:

AchArya says in tantra-sAra-saMgraha -

satArAshcha vyAhR^itayo gAyatryaMgAni paMcha cha |
doH-patsandhiShu sAgreShu nAbhi hR^inmukha-keShu cha ||

सताराश्च व्याहृतयो गायत्र्यंगानि पंच च।
दोः-पत्सन्धिषु साग्रेषु नाभि हृन्मुख-केषु च॥
satārāśca vyāhṛtayo gāyatryaṁgāni paṁca ca |
doḥ-patsandhiṣu sāgreṣu nābhi hṛnmukha-keṣu ca ||

The four vyAhRutis along with OMkAra form aMganyAsa-mantras. For varNanyAsa, the finger joints and tips for hands, the toe joints and tips for legs, navel, chest, face, and head form the 24 spots for thinking about Sri Hari and touching.

OM OM hR^idayAya namaH | OM bhUH shirase svAhA | OM bhuvaH shikhAyai vaShaT | OM svaH kavachAya hum |  OM bhUrbhuvaHsvaH astrAya phaT |

ॐ ॐ हृदयाय नमः। ॐ भूः शिरसे स्वाहा। ॐ भुवः शिखायै वषट्। ॐ स्वः कवचाय हुम्।  ॐ भूर्भुवःस्वः अस्त्राय फट्।
om om hṛdayāya namaḥ | om bhūḥ śirase svāhā | om bhuvaḥ śikhāyai vaṣaṭ | om svaḥ kavacāya hum |  om bhūrbhuvaḥsvaḥ astrāya phaṭ |

(The above is mentioned by AchArya, which is paMchAMga nyAsa, but what is in popular practice is as follows, which is ShaDaMga nyAsa)

OM tatsavituH hR^idayAya namaH | OM vareNyaM shirase svAhA | OM bhargo devasya shikhAyai vaShaT | OM dhImahi kavachAya hum | OM dhiyo yo naH netrAbhyAM vauShaT | OM prachodayAt astrAya phaT | OM bhUrbhuvaHsvarom iti digbandhaH |

ॐ तत्सवितुः हृदयाय नमः। ॐ वरेण्यं शिरसे स्वाहा। ॐ भर्गो देवस्य शिखायै वषट्। ॐ धीमहि कवचाय हुम्। ॐ धियो यो नः नेत्राभ्यां वौषट्। ॐ प्रचोदयात् अस्त्राय फट्। ॐ भूर्भुवःस्वरोम् इति दिग्बन्धः।
om tatsavituḥ hṛdayāya namaḥ | om vareṇyaṁ śirase svāhā | om bhargo devasya śikhāyai vaṣaṭ | om dhīmahi kavacāya hum | om dhiyo yo naḥ netrābhyāṁ vauṣaṭ | om pracodayāt astrāya phaṭ | om bhūrbhuvaḥsvarom iti digbandhaḥ |

11. varNa nyAsa or akShara nyAsa:
The following akShara nyAsa or varNa nyAsa is not generally done, but need to be done.
OM taM keshavAya namaH | OM saM nArAyaNAya namaH | OM viM mAdhavAya namaH | OM tuM goviMdAya namaH | ##(Right hand four finger sandhis).##

ॐ तं केशवाय नमः। ॐ सं नारायणाय नमः। ॐ विं माधवाय नमः। ॐ तुं गोविंदाय नमः। (Right hand four finger sandhis).
om taṁ keśavāya namaḥ | om saṁ nārāyaṇāya namaḥ | om viṁ mādhavāya namaḥ | om tuṁ goviṁdāya namaḥ | (Right hand four finger sandhis).

OM vaM viShNave namaH | ##(Right hand finger tip).##

ॐ वं विष्णवे नमः। (Right hand finger tip).
om vaṁ viṣṇave namaḥ | (Right hand finger tip).

OM reM madhusUdanAya namaH | OM NiM trivikramAya namaH | OM yaM vAmanAya namaH | OM bhaM srIdharAya namaH | ##(Left hand four finger sandhis).##

ॐ रें मधुसूदनाय नमः। ॐ णिं त्रिविक्रमाय नमः। ॐ यं वामनाय नमः। ॐ भं स्रीधराय नमः। (Left hand four finger sandhis).
om reṁ madhusūdanāya namaḥ | om ṇiṁ trivikramāya namaḥ | om yaṁ vāmanāya namaḥ | om bhaṁ srīdharāya namaḥ | (Left hand four finger sandhis).

OM goM hR^iShIkeshAya namaH | ##(Left hand finger tip).##

ॐ गों हृषीकेशाय नमः। (Left hand finger tip).
om goṁ hṛṣīkeśāya namaḥ | (Left hand finger tip).

OM deM padmanAbhAya namaH | OM vaM dAmodarAya namaH | OM syaM saMkarShaNAya namaH | OM dhIM vAsudevAya namaH | ##(Right leg four finger sandhis).##

ॐ दें पद्मनाभाय नमः। ॐ वं दामोदराय नमः। ॐ स्यं संकर्षणाय नमः। ॐ धीं वासुदेवाय नमः। (Right leg four finger sandhis).
om deṁ padmanābhāya namaḥ | om vaṁ dāmodarāya namaḥ | om syaṁ saṁkarṣaṇāya namaḥ | om dhīṁ vāsudevāya namaḥ | (Right leg four finger sandhis).

OM maM pradyumnAya namaH | ##(Right leg finger tip).##

ॐ मं प्रद्युम्नाय नमः। (Right leg finger tip).
om maṁ pradyumnāya namaḥ | (Right leg finger tip).

OM hiM aniruddhAya namaH | OM dhiM puruShottamAya namaH | OM yoM adhokShajAya namaH | OM yoM nArasimhAya namaH | ##(Left leg four finger sandhis).##

ॐ हिं अनिरुद्धाय नमः। ॐ धिं पुरुषोत्तमाय नमः। ॐ यों अधोक्षजाय नमः। ॐ यों नारसिम्हाय नमः। (Left leg four finger sandhis).
om hiṁ aniruddhāya namaḥ | om dhiṁ puruṣottamāya namaḥ | om yoṁ adhokṣajāya namaḥ | om yoṁ nārasimhāya namaḥ | (Left leg four finger sandhis).

OM naM achyutAya namaH | ##(Left leg finger tip).##

ॐ नं अच्युताय नमः। (Left leg finger tip).
om naṁ acyutāya namaḥ | (Left leg finger tip).

OM praM janArdanAya namaH ##(on navel)## | OM choM upendrAya namaH ##(on chest)## | OM daM haraye namaH ##(on face)## | OM yAM shrI kR^iShNAya namaH | ##(on head).##

ॐ प्रं जनार्दनाय नमः (on navel)। ॐ चों उपेन्द्राय नमः (on chest)। ॐ दं हरये नमः (on face)। ॐ यां श्री कृष्णाय नमः। (on head).
om praṁ janārdanāya namaḥ (on navel) | om coṁ upendrāya namaḥ (on chest) | om daṁ haraye namaḥ (on face) | om yāṁ śrī kṛṣṇāya namaḥ | (on head).

12. DhyAna:
For Brahma GAyatrI:
prodyad-Aditya-varNashcha sUrya-maMDala-madhyagaH |
chakra-shaMkha-dharo.aMkastha-dordvayoH dhyeya eva cha |

प्रोद्यद्-आदित्य-वर्णश्च सूर्य-मंडल-मध्यगः।
चक्र-शंख-धरोऽङ्कस्थ-दोर्द्वयोः ध्येय एव च।
prodyad-āditya-varṇaśca sūrya-maṁḍala-madhyagaḥ |
cakra-śaṁkha-dharo'ṅkastha-dordvayoḥ dhyeya eva ca |

For VishvAmitra gAyatri:
dhyeyaH sadA savitR^imaMDala madhyavartI |
nArAyaNaH sarasijAsana sanniviShTaH |
keyUravAn makara-kuMDala-vAn kirITI |
hArI hraNmaya-vapuH dhR^ita-shaMkha-chakraH |

ध्येयः सदा सवितृमंडल मध्यवर्ती।
नारायणः सरसिजासन सन्निविष्टः।
केयूरवान् मकर-कुंडल-वान् किरीटी।
हारी ह्रण्मय-वपुः धृत-शंख-चक्रः।

dhyeyaḥ sadā savitṛmaṁḍala madhyavartī |
nārāyaṇaḥ sarasijāsana sanniviṣṭaḥ |
keyūravān makara-kuṁḍala-vān kirīṭī |
hārī hraṇmaya-vapuḥ dhṛta-śaṁkha-cakraḥ |

13. R^iShi-Chando-devatAH:
For Brahma GAyatrI:
brahma-gAyatryA prajApati R^iShiH | gAyatrI ChandaH | savitA devatA |
ब्रह्म-गायत्र्या प्रजापति ऋषिः। गायत्री छन्दः। सविता देवता।
brahma-gāyatryā prajāpati ṛṣiḥ | gāyatrī chandaḥ | savitā devatā |

For VishvAmitra gAyatri:
gAyatryA vishvAmitra R^iShiH | gAyatrI ChandaH | savitA devatA |

गायत्र्या विश्वामित्र ऋषिः। गायत्री छन्दः। सविता देवता।
gāyatryā viśvāmitra ṛṣiḥ | gāyatrī chandaḥ | savitā devatā |

agnirmukham | brahmA shiraH | viShNurhR^idayaM | rudro lalATaH | pR^ithivI yoniH | prANApAna-vyAnodAna-samAna-saprANAH rakta-varNA ##(##madhyAhne shveta-varNA##,## sAyaM kR^iShNa-varNA##)## sAmkhyAyanasa-gotrA gAyatrI chaturviMshatyakSharA tripadA ShaTkukShiH paMchashIrShA upanayane viniyogaH |

अग्निर्मुखम्। ब्रह्मा शिरः। विष्णुर्हृदयं। रुद्रो ललाटः। पृथिवी योनिः। प्राणापान-व्यानोदान-समान-सप्राणाः रक्त-वर्णा (मध्याह्ने श्वेत-वर्णा, सायं कृष्ण-वर्णा) साम्ख्यायनस-गोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षिः पंचशीर्षा उपनयने विनियोगः।
agnirmukham | brahmā śiraḥ | viṣṇurhṛdayaṁ | rudro lalāṭaḥ | pṛthivī yoniḥ | prāṇāpāna-vyānodāna-samāna-saprāṇāḥ rakta-varṇā (madhyāhne śveta-varṇā, sāyaṁ kṛṣṇa-varṇā) sāmkhyāyanasa-gotrā gāyatrī caturviṁśatyakṣarā tripadā ṣaṭkukṣiḥ paṁcaśīrṣā upanayane viniyogaḥ |

bhAratI-ramaNa-mukhya-prANAMtargata savitR^i nAmaka shrI lakShmI-nArAyaNa-preraNayA savitR^i nAmaka shrI lakShmI-nArAyaNa-prItyartham yathAshakti ##(##brahma##)##gAyatrI-mantra-japaM kariShye |

भारती-रमण-मुख्य-प्राणांतर्गत सवितृ नामक श्री लक्ष्मी-नारायण-प्रेरणया सवितृ नामक श्री लक्ष्मी-नारायण-प्रीत्यर्थम् यथाशक्ति (ब्रह्म)गायत्री-मन्त्र-जपं करिष्ये।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata savitṛ nāmaka śrī lakṣmī-nārāyaṇa-preraṇayā savitṛ nāmaka śrī lakṣmī-nārāyaṇa-prītyartham yathāśakti (brahma)gāyatrī-mantra-japaṁ kariṣye |

14. japa:
The following to be done 10, 100 or 1000 times.
For Brahma GAyatrI:
OM | tatsaviturvareNyaM | bhargo devasya dhImahi | dhiyo yo naH prachodayAt | OM || - iti brahma-gAyatrI mahAmaMtra japaH

ॐ। तत्सवितुर्वरेण्यं। भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्। ॐ॥ - इति ब्रह्म-गायत्री महामंत्र जपः
om | tatsaviturvareṇyaṁ | bhargo devasya dhīmahi | dhiyo yo naḥ pracodayāt | om || - iti brahma-gāyatrī mahāmaṁtra japaḥ

For VishvAmitra gAyatri:
OM OM | bhUrbhuvaH svaH | tatsaviturvareNyaM | bhargo devasya dhImahi | dhiyo yo naH prachodayAt | OM || - iti vishvAmitra-gAyatrI mahAmaMtra japaH

ॐ ॐ। भूर्भुवः स्वः। तत्सवितुर्वरेण्यं। भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्। ॐ॥
                                                        - इति विश्वामित्र-गायत्री महामंत्र जपः

om om | bhūrbhuvaḥ svaḥ | tatsaviturvareṇyaṁ | bhargo devasya dhīmahi | dhiyo yo naḥ pracodayāt | om ||                                 - iti viśvāmitra-gāyatrī mahāmaṁtra japaḥ


15. tarpaNa-arghya
For every 10 mantrajapa, one tarpaNa-arghya is to be given. Men say the following.

OM | (OM| bhUrbhuvaH svaH |) tatsaviturvareNyaM | bhargo devasya dhImahi | dhiyo yo naH prachodayAt |  OM | gAyatrI nAmaka shrI lakShmI-nArAyaNaM tarpayAmi | - ityarghyam

ॐ। (ॐ। भूर्भुवः स्वः।)  तत्सवितुर्वरेण्यं। भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।  ॐ। गायत्री नामक श्री लक्ष्मी-नारायणं तर्पयामि - इत्यर्घ्यम्।

om | (om | bhūrbhuvaḥ svaḥ |)  tatsaviturvareṇyaṁ | bhargo devasya dhīmahi | dhiyo yo naḥ pracodayāt |  om |  gāyatrī nāmaka śrī lakṣmī-nārāyaṇaṁ tarpayāmi  - ityarghyam |

The above is for Vishvamitra Gayatri. For Brahma Gayatri, do not use VyAhRuti.

16. gurunamaskAra - like in 4
17. prANAyAma         - like in 5
18. R^iShi-Chando-devatAH - like in 8
19. karanyAsa         - like in 9
20. aMganyAsa         - like in 10
21. varNa nyAsa or akShara nyAsa - like in 11
22. DhyAna             - like in 12

23. SamarpaNa:
 bhAratI-ramaNa-mukhya-prANAMtargata savitR^i nAmaka shrI lakShmI-nArAyaNa-preraNayA savitR^i nAmaka shrI lakShmI-nArAyaNa-prItyartham yathAshakti ##(##brahma##)##gAyatrI-mantra-japassampUrNaH |

भारती-रमण-मुख्य-प्राणांतर्गत सवितृ नामक श्री लक्ष्मी-नारायण-प्रेरणया सवितृ नामक श्री लक्ष्मी-नारायण-प्रीत्यर्थम् यथाशक्ति (ब्रह्म)गायत्री-मन्त्र-जपस्सम्पूर्णः।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata savitṛ nāmaka śrī lakṣmī-nārāyaṇa-preraṇayā savitṛ nāmaka śrī lakṣmī-nārāyaṇa-prītyartham yathāśakti (brahma)gāyatrī-mantra-japassampūrṇaḥ |

yasya smR^ityA cha namoktyA tapaH mantra japAdiShu |
nyUnaM sampUrNatAM yAti sadyo vaMde tamachyutam ||

यस्य स्मृत्या च नमोक्त्या तपः मन्त्र जपादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वंदे तमच्युतम्॥
yasya smṛtyā ca namoktyā tapaḥ mantra japādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyo vaṁde tamacyutam ||

anena yathAshakti anuShThitena ##(##brahma##)##gAyatrI mahAmantra japatarpaNa-karaNena bhagavAn bhAratI-ramaNa-mukhya-prANAMtargata savitR^i nAmaka shrI lakShmI-nArAyaNaH prIyatAM prIto varado bhavatu | shrI kR^iShNArpaNamastu |

अनेन यथाशक्ति अनुष्ठितेन (ब्रह्म)गायत्री महामन्त्र जपतर्पण-करणेन भगवान् भारती-रमण-मुख्य-प्राणांतर्गत सवितृ नामक श्री लक्ष्मी-नारायणः प्रीयतां प्रीतो वरदो भवतु। श्री कृष्णार्पणमस्तु।

anena yathāśakti anuṣṭhitena (brahma)gāyatrī mahāmantra japatarpaṇa-karaṇena bhagavān bhāratī-ramaṇa-mukhya-prāṇāṁtargata savitṛ nāmaka śrī lakṣmī-nārāyaṇaḥ prīyatāṁ prīto varado bhavatu | śrī kṛṣṇārpaṇamastu |


svara-lopa, varNa-lopa, maMtra-lopAdi prAyashchittArthaM nAma-traya-japaM kariShye |

स्वर-लोप वर्ण-लोप मंत्र-लोपादि प्रायश्चित्तार्थं नाम-त्रय-जपं करिष्ये।
svara-lopa varṇa-lopa maṁtra-lopādi prāyaścittārthaṁ nāma-traya-japaṁ kariṣye |

achyuatAya namaH | anaMtAya namaH | goviMdAya namaH | ##(3 times)##
achyuatAnaMta-goviMdebhyo namaH |

अच्युताय नमः। अनंताय नमः। गोविंदाय नमः। (3 times)
अच्युतानंत-गोविंदेभ्यो नमः।
acyuatāya namaḥ | anaṁtāya namaḥ | goviṁdāya namaḥ | (3 times)
acyuatānaṁta-goviṁdebhyo namaḥ |

-------------------------------------------------------------------------

NArAyaNa aShTAkShara mahA mantra: 
1. Shuddhi: 
2. Achamana and punarAchamana: 
3. Asana:
 4. gurunamaskAra: 
5. prANAyAma: 
6. ShAnti mantra:

For these six, please see above in Mantrakrama.
   
7. Sankalpa: 
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau ananta-kalyANa-guNa-paripUrNa-kShIrAbdhishAyi nirdoSha-j~nAnAndAtmaka shrI bhAratIramaNa-mukhyaprANAntargata-shrI lakShmI-nArAyaNa-preraNayA shrI lakShmI-nArAyaNa-prItyarthaM nArAyaNa aShTAkShara mahAmantra-japa-tarpaNAkhyaM karma ahaM kariShye.

श्री शुभे शोभन श्री महाविष्णोराज्ञया प्रवर्तमानस्य आद्यब्रह्मणः द्वितीयपरार्धे श्री श्वेतवराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमपादे जम्बूद्वीपे भरत-वर्षे भरत-खण्डे शालिवाहन-शके बौद्धावतारे रामक्षेत्रे अस्मिन् वर्तमाने चान्द्रमानेन विलम्बि-नाम-संवत्सरे उत्तरायने शिशिर-ऋतौ माघ-मासे शुक्ल-पक्षे एकादशी-तिथौ भृगु-वासर-युक्तायां शुभनक्षत्र-शुभयोग-शुभकरण-एवं-गुण-विशेषणा-विशिष्तायां शुभतिथौ अनन्त-कल्याण-गुण-परिपूर्ण-क्षीराब्धिशायि निर्दोष-ज्ञानान्दात्मक श्री भारतीरमण-मुख्यप्राणान्तर्गत-श्री लक्ष्मी-नारायण-प्रेरणया श्री लक्ष्मी-नारायण-प्रीत्यर्थं नारायण अष्टाक्षर महामन्त्र-जप-तर्पणाख्यं कर्म अहं करिष्ये।

śrī śubhe śobhana śrī mahāviṣṇorājñayā pravartamānasya ādyabrahmaṇaḥ dvitīyaparārdhe śrī śvetavarāhakalpe vaivasvata manvantare aṣṭāviṁśatitame kaliyuge prathamapāde jambūdvīpe bharata-varṣe bharata-khaṇḍe śālivāhana-śake bauddhāvatāre rāmakṣetre asmin vartamāne cāndramānena vilambi-nāma-saṁvatsare uttarāyane śiśira-ṛtau māgha-māse śukla-pakṣe ekādaśī-tithau bhṛgu-vāsara-yuktāyāṁ śubhanakṣatra-śubhayoga-śubhakaraṇa-evaṁ-guṇa-viśeṣaṇā-viśiṣtāyāṁ śubhatithau ananta-kalyāṇa-guṇa-paripūrṇa-kṣīrābdhiśāyi nirdoṣa-jñānāndātmaka śrī bhāratīramaṇa-mukhyaprāṇāntargata-śrī lakṣmī-nārāyaṇa-preraṇayā śrī lakṣmī-nārāyaṇa-prītyarthaṁ nārāyaṇa aṣṭākṣara mahāmantra-japa-tarpaṇākhyaṁ karma ahaṁ kariṣye| 
   
8. R^iShi-Chando-devatAH: 
asya shrI nArAyaNa aShTAkShara mahAmantrasya aMtaryAmI R^iShiH | daivI gAyatrI ChandaH | paramAtmA shrI lakShmI-nArAyaNo devatA | nArAyaNa aShTAkShara-maMtra jape viniyogaH |

अस्य श्री नारायण अष्टाक्षर महामन्त्रस्य अंतर्यामी ऋषिः। दैवी गायत्री छन्दः। परमात्मा श्री लक्ष्मी-नारायणो देवता। नारायण अष्टाक्षर-मंत्र जपे विनियोगः।

asya śrī nārāyaṇa aṣṭākṣara mahāmantrasya aṁtaryāmī ṛṣiḥ | daivī gāyatrī chandaḥ | paramātmā śrī lakṣmī-nārāyaṇo devatā | nārāyaṇa aṣṭākṣara-maṁtra jape viniyogaḥ |

9. karanyAsa: 
atha karadevatA DhyAnam |

udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn |
chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्। चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।

udyadbhāsvat-samābhāsa-ścidānandaika dehavān |
cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |

tato karanyAsaH |

OM kruddholkAya aMguShThAbhyAM namaH | OM maholkAya tarjanIbhyAM namaH | OM vIrolkAya madhyamAbhyAM namaH | OM dyUlkAya anAmikAbhyAM namaH | OM sahasrolkAya kaniShThikAbhyAM namaH | OM nArAyaNAya karatala-kara-pR^iShThAbhyAM namaH |

ॐ क्रुद्धोल्काय अंगुष्ठाभ्यां नमः। ॐ महोल्काय तर्जनीभ्यां नमः। ॐ वीरोल्काय मध्यमाभ्यां नमः। ॐ द्यूल्काय अनामिकाभ्यां नमः। ॐ सहस्रोल्काय कनिष्ठिकाभ्यां नमः। ॐ नारायणाय करतल-कर-पृष्ठाभ्यां नमः।
om kruddholkāya aṁguṣṭhābhyāṁ namaḥ | om maholkāya tarjanībhyāṁ namaḥ | om vīrolkāya madhyamābhyāṁ namaḥ | om dyūlkāya anāmikābhyāṁ namaḥ | om sahasrolkāya kaniṣṭhikābhyāṁ namaḥ | om nārāyaṇāya karatala-kara-pṛṣṭhābhyāṁ namaḥ |

10. aMganyAsa: 
atha aMgadevatA DhyAnam |

lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |

लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।

lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |

tato aMganyAsaH |

OM kruddholkAya hR^idayAya namaH | OM maholkAya shirase svAhA | OM vIrolkAya shikhAyai vaShaT | OM dyUlkAya kavachAya hum | OM sahasrolkAya astrAya phaT | iti digbandhaH |

ॐ क्रुद्धोल्काय हृदयाय नमः। ॐ महोल्काय शिरसे स्वाहा। ॐ वीरोल्काय शिखायै वषट्। ॐ द्यूल्काय कवचाय हुम्। ॐ सहस्रोल्काय अस्त्राय फट्। इति दिग्बन्धः।

om kruddholkāya hṛdayāya namaḥ | om maholkāya śirase svāhā | om vīrolkāya śikhāyai vaṣaṭ | om dyūlkāya kavacāya hum | om sahasrolkāya astrāya phaṭ | iti digbandhaḥ |

11. varNa nyAsa or akShara nyAsa: 
atha VarNadevatA DhyAnam | (The following dhyna is made and one has to contemplate on jAgradavasthA-preraka (controller of wakeful state) vishva, svapna-avasthA-preraka taijasa and suShupti-avasthA-preraka(controller of deep sleep) prAj~na.)

mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः। युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।

mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa- bhūṣitāḥ |

tato varNanyAsaH |

SaMhAra-nyAsa or Laya-nyAsa: 
OM OM vishvAya namaH pAdayoH |
ॐ ॐ विश्वाय नमः पादयोः।
om om viśvāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Vishva form there)

OM naM taijasAya namaH jAnvoH |
ॐ नं तैजसाय नमः जान्वोः।
om naṁ taijasāya namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Taijasa form there)

OM moM prAj~nAya namaH nAbhau |
ॐ मों प्राज्ञाय नमः नाभौ।
om moṁ prājñāya namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's prAj~na form there)

OM nAM turyAya namaH hR^idi |
ॐ नां तुर्याय नमः हृदि।
om nāṁ turyāya namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम् - and think of the Lord's Turya form there)

OM rAM Atmane namaH vAchi |
ॐ रां आत्मने नमः वाचि।
om rāṁ ātmane namaḥ vāci |

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's AtmA form there)

OM yaM aMtarAtmane namaH nAsikAyAm |
ॐ यं अंतरात्मने नमः नासिकायाम्।
om yaṁ aṁtarātmane namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's AntarAtma form there)

OM NAM paramAtmane namaH netrayoH |
ॐ णां परमात्मने नमः नेत्रयोः।
om ṇāṁ paramātmane namaḥ netrayoḥ |
(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's ParamAtmA form there)

OM yaM j~nAnAtmane namaH shirasi |
ॐ यं ज्ञानात्मने नमः शिरसि।
om yaṁ jñānātmane namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's j~nAnAtmA form there.)

SR^ShTi-nyAsa or Utpatti-nyAsa: 
OM OM vishvAya namaH shirasi |
ॐ ॐ विश्वाय नमः शिरसि।
om om viśvāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Vishva form there)

OM naM taijasAya namaH netrayoH |
ॐ नं तैजसाय नमः नेत्रयोः।
om naṁ taijasāya namaḥ netrayoḥ |
(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's Taijasa form there)

OM moM prAj~nAya namaH nAsikAyAm |
ॐ मों प्राज्ञाय नमः नासिकायाम्।
om moṁ prājñāya namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's prAj~na form there)

OM nAM turyAya namaH vAchi|
ॐ नां तुर्याय नमः वाचि।
om nāṁ turyāya namaḥ  vāci|

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's Turya form there)

OM rAM Atmane namaH hR^idi |
ॐ रां आत्मने नमः हृदि।
om rāṁ ātmane namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम्  - and think of the Lord's AtmA form there)

OM yaM aMtarAtmane namaH nAbhau |
ॐ यं अंतरात्मने नमः नाभौ।
om yaṁ aṁtarātmane namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's AntarAtma form there)

OM NAM paramAtmane namaH jAnvoH |
ॐ णां परमात्मने नमः जान्वोः।
om ṇāṁ paramātmane namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's ParamAtmA form there)

OM yaM j~nAnAtmane namaH pAdayoH |
ॐ यं ज्ञानात्मने नमः पादयोः।
om yaṁ jñānātmane namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's j~nAnAtmA form there.)

Sthiti-nyAsa : 
OM OM vishvAya namaH shirasi |
ॐ ॐ विश्वाय नमः शिरसि।
om om viśvāya namaḥ śirasi |

(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Vishva form there)

OM naM taijasAya namaH netrayoH |
ॐ नं तैजसाय नमः नेत्रयोः।
om naṁ taijasāya namaḥ netrayoḥ |
(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's Taijasa form there)

OM moM prAj~nAya namaH nAsikAyAm |
ॐ मों प्राज्ञाय नमः नासिकायाम्।
om moṁ prājñāya namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's prAj~na form there)

OM nAM turyAya namaH vAchi|
ॐ नां तुर्याय नमः वाचि।
om nāṁ turyāya namaḥ  vāci|

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's Turya form there)

OM rAM Atmane namaH hR^idi |
ॐ रां आत्मने नमः हृदि।
om rāṁ ātmane namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम्  - and think of the Lord's AtmA form there)

OM yaM aMtarAtmane namaH pAdayoH|
ॐ यं अंतरात्मने नमः पादयोः।
om yaṁ aṁtarātmane namaḥ pādayoḥ|
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's AntarAtma form there)

OM NAM paramAtmane namaH jAnvoH |
ॐ णां परमात्मने नमः जान्वोः।
om ṇāṁ paramātmane namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's ParamAtmA form there)

OM yaM j~nAnAtmane namaH nAbhau |
ॐ यं ज्ञानात्मने नमः नाभौ।
om yaṁ jñānātmane namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's j~nAnAtmA form there.)

12. DhyAna: 
udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn |
chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |
lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |
sevyamAno.adhikaM bhaktyA nitya-nishsheSha-shaktimAn |
mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |
shaMkha-chakra-varAbhIti-hastAnyetAni sarvashaH |
mUla-rUpa-savarNAni kR^iShNa-varNA shikhochyate |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्।
चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।
सेव्यमानोऽधिकं भक्त्या नित्य-निश्शेष-शक्तिमान्।
मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः।
युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।
शंख-चक्र-वराभीति-हस्तान्येतानि सर्वशः।
मूल-रूप-सवर्णानि कृष्ण-वर्णा शिखोच्यते।

udyadbhāsvat-samābhāsa-ścidānandaika dehavān |
cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |
lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |
sevyamāno'dhikaṁ bhaktyā nitya-niśśeṣa-śaktimān |
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa-bhūṣitāḥ |
śaṁkha-cakra-varābhīti-hastānyetāni sarvaśaḥ |
mūla-rūpa-savarṇāni kṛṣṇa-varṇā śikhocyate |


13. Chando-R^iShi-devatAH, viniyogaH : 
shrI nArAyaNa aShTAkShara mantrasya aMtaryAmI R^iShiH | daivI gAyatrI ChandaH | paramAtmA shrI lakShmI-nArAyaNo devatA | shrI nArAyaNa aShTAkShara-maMtra-jape viniyogaH |

श्री नारायण अष्टाक्षर मन्त्रस्य अंतर्यामी ऋषिः। दैवी गायत्री छन्दः। परमात्मा श्री लक्ष्मी-नारायणो देवता। श्री नारायण अष्टाक्षर-मंत्र-जपे विनियोगः।
śrī nārāyaṇa aṣṭākṣara mantrasya aṁtaryāmī ṛṣiḥ | daivī gāyatrī chandaḥ | paramātmā śrī lakṣmī-nārāyaṇo devatā | śrī nārāyaṇa aṣṭākṣara-maṁtra-jape viniyogaḥ |

bhAratI-ramaNa-mukhya-prANAMtargata shrI lakShmI-nArAyaNa-preraNayA shrI lakShmI-nArAyaNa-prItyartham yathAshakti shrI nArAyaNa aShTAkShara-mantra-japaM kariShye |
भारती-रमण-मुख्य-प्राणांतर्गत श्री लक्ष्मी-नारायण-प्रेरणया श्री लक्ष्मी-नारायण-प्रीत्यर्थम् यथाशक्ति श्री नारायण अष्टाक्षर-मन्त्र-जपं करिष्ये।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī lakṣmī-nārāyaṇa-preraṇayā śrī lakṣmī-nārāyaṇa-prītyartham yathāśakti śrī nārāyaṇa aṣṭākṣara-mantra-japaṁ kariṣye |

14. japa:
The following to be done 3 times GayatrI japa.
OM | OM namo nArAyaNAya | OM |   - iti mUlamantra japaH |
ॐ। ॐ नमो नारायणाय। ॐ।   - इति मूलमन्त्र जपः।
om | om namo nārāyaṇāya | om |   - iti mūlamantra japaḥ |

15. tarpaNa-arghya
For every 10 mantrajapa, one tarpaNa-arghya is to be given. Men say the following.

OM | OM namo nArAyaNAya | OM | shrI lakShmI-nArAyaNaM tarpayAmi | - ityarghyam
ॐ। ॐ नमो नारायणाय। ॐ। श्री लक्ष्मी-नारायणं तर्पयामि। - इत्यर्घ्यम्
om | om namo nārāyaṇāya | om | śrī lakṣmī-nārāyaṇaṁ tarpayāmi | - ityarghyam

16. gurunamaskAra - like in 4
17. prANAyAma         - like in 5
18. R^iShi-Chando-devatAH - like in 8
19. karanyAsa         - like in 9
20. aMganyAsa         - like in 10
21. varNa nyAsa or akShara nyAsa - like in 11
22. DhyAna             - like in 12

23. SamarpaNa: 
bhAratI-ramaNa-mukhya-prANAMtargata shrI lakShmI-nArAyaNa-preraNayA shrI lakShmI-nArAyaNa-prItyartham yathAshakti shrI nArAyaNa aShTAkShara-mantra-japassampUrNaH |

भारती-रमण-मुख्य-प्राणांतर्गत श्री लक्ष्मी-नारायण-प्रेरणया श्री लक्ष्मी-नारायण-प्रीत्यर्थम् यथाशक्ति श्री नारायण अष्टाक्षर-मन्त्र-जपस्सम्पूर्णः।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī lakṣmī-nārāyaṇa-preraṇayā śrī lakṣmī-nārāyaṇa-prītyartham yathāśakti śrī nārāyaṇa aṣṭākṣara-mantra-japassampūrṇaḥ |

yasya smR^ityA cha namoktyA tapaH mantra japAdiShu |
nyUnaM sampUrNatAM yAti sadyo vaMde tamachyutam ||

यस्य स्मृत्या च नमोक्त्या तपः मन्त्र जपादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वंदे तमच्युतम्॥
yasya smṛtyā ca namoktyā tapaḥ mantra japādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyo vaṁde tamacyutam ||

anena yathAshakti anuShThitena shrI nArAyaNa aShTAkShara mantra japatarpaNa-karaNena bhagavAn bhAratI-ramaNa-mukhya-prANAMtargata paramAtmA shrI lakShmI-nArAyaNaH prIyatAM prIto varado bhavatu | shrI kR^iShNArpaNamastu |
अनेन यथाशक्ति अनुष्ठितेन श्री नारायण अष्टाक्षर मन्त्र जपतर्पण-करणेन भगवान् भारती-रमण-मुख्य-प्राणांतर्गत परमात्मा श्री लक्ष्मी-नारायणः प्रीयतां प्रीतो वरदो भवतु। श्री कृष्णार्पणमस्तु।
anena yathāśakti anuṣṭhitena śrī nārāyaṇa aṣṭākṣara mantra japatarpaṇa-karaṇena bhagavān bhāratī-ramaṇa-mukhya-prāṇāṁtargata paramātmā śrī lakṣmī-nārāyaṇaḥ prīyatāṁ prīto varado bhavatu | śrī kṛṣṇārpaṇamastu |

svara-lopa, varNa-lopa, maMtra-lopAdi prAyashchittArthaM nAma-traya-japaM kariShye |

स्वर-लोप वर्ण-लोप मंत्र-लोपादि प्रायश्चित्तार्थं नाम-त्रय-जपं करिष्ये।
svara-lopa varṇa-lopa maṁtra-lopādi prāyaścittārthaṁ nāma-traya-japaṁ kariṣye |

achyuatAya namaH | anaMtAya namaH | goviMdAya namaH | ##(3 times)##
achyuatAnaMta-goviMdebhyo namaH |

अच्युताय नमः। अनंताय नमः। गोविंदाय नमः। (3 times)
अच्युतानंत-गोविंदेभ्यो नमः।
acyuatāya namaḥ | anaṁtāya namaḥ | goviṁdāya namaḥ | (3 times)
acyuatānaṁta-goviṁdebhyo namaḥ |

-------------------------------------------------------------------------
VyAhR^iti mahA mantra: 
1. Shuddhi: 
2. Achamana and punarAchamana: 
3. Asana: 
4. gurunamaskAra: 
5. prANAyAma: 
6. ShAnti mantra:

For these six, please see above in Mantrakrama.
   
7. Sankalpa: 
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau ananta-kalyANa-guNa-paripUrNa-kShIrAbdhishAyi nirdoSha-j~nAnAndAtmaka shrI bhAratIramaNa-mukhyaprANAntargata-praNavarUpi-paramAtma-preraNayA praNavarUpi-paramAtma-prItyarthaM praNava mahAmantra-japa-tarpaNAkhyaM karma ahaM kariShye. 
   
8. R^iShi-Chando-devatAH: 
For VyAhR^iti mahAmantra as a whole, for "bhUrbhuvassvaH", PrajApati(Brahma) is R^iShi, GAyatri is chandas and BhagavAn NArAyaNa is devatA.
For "BhU", PrajApati(Brahma) is R^iShi, GAyatri is chandas and agnyantargata Agni nAmaka Aniruddha is devatA.
For "BhuvaH", PrajApati(Brahma) is R^iShi, UShNik is chandas and VAyvantargata VAyu nAmaka Pradyumna is devatA.
For "SvaH", PrajApati(Brahma) is R^iShi, AnuShTubh is chandas and SuryAntargata Surya nAmaka SaMkarShaNa is devatA. 

asya shrI vyAhR^iti mahAmantrasya prajApati R^iShiH | gAyatrI ChandaH | bhagavAn nArAyaNo harirdevatA | vyAhR^iti-maMtra jape viniyogaH |

अस्य श्री व्याहृति महामन्त्रस्य प्रजापति ऋषिः। गायत्री छन्दः। भगवान् नारायणो हरिर्देवता। व्याहृति-मंत्र जपे विनियोगः।
asya śrī vyāhṛti mahāmantrasya prajāpati ṛṣiḥ | gāyatrī chandaḥ | bhagavān nārāyaṇo harirdevatā | vyāhṛti-maṁtra jape viniyogaḥ |

5. karanyAsa:
 atha karadevatA DhyAnam |
udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn | chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्। चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
udyadbhāsvat-samābhāsa-ścidānandaika dehavān | cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |

tato karanyAsaH |

OM OM praNavAya aMguShThAbhyAM namaH | OM bhUH aniruddhAya tarjanIbhyAM namaH | OM bhuvaH pradyumnAya madhyamAbhyAM namaH | OM svaH saMkarShaNAya anAmikAbhyAM namaH | OM bhUrbhuvaHsvaH vAsudevAya kaniShThikAbhyAM namaH | OM satyaM nArAyaNAya karatala karapR^iShThAbhyAM namaH |

ॐ ॐ प्रणवाय अंगुष्ठाभ्यां नमः। ॐ भूः अनिरुद्धाय तर्जनीभ्यां नमः। ॐ भुवः प्रद्युम्नाय मध्यमाभ्यां नमः। ॐ स्वः संकर्षणाय अनामिकाभ्यां नमः। ॐ भूर्भुवःस्वः वासुदेवाय कनिष्ठिकाभ्यां नमः। ॐ सत्यं नारायणाय करतल करपृष्ठाभ्यां नमः।

om om praṇavāya aṁguṣṭhābhyāṁ namaḥ | om bhūḥ aniruddhāya tarjanībhyāṁ namaḥ | om bhuvaḥ pradyumnāya madhyamābhyāṁ namaḥ | om svaḥ saṁkarṣaṇāya anāmikābhyāṁ namaḥ | om bhūrbhuvaḥsvaḥ vāsudevāya kaniṣṭhikābhyāṁ namaḥ | om satyaṁ nārāyaṇāya karatala karapṛṣṭhābhyāṁ namaḥ |

6. aMganyAsa: 
atha aMgadevatA DhyAnam |

vAsudevAdikAn shukla-rakta-pIta-sitojjvalAn | sashaMkha-chakrasturyastu chakra-shaMkhAbja-charmavAn |

वासुदेवादिकान् शुक्ल-रक्त-पीत-सितोज्ज्वलान्। सशंख-चक्रस्तुर्यस्तु चक्र-शंखाब्ज-चर्मवान्।
vāsudevādikān śukla-rakta-pīta-sitojjvalān | saśaṁkha-cakrasturyastu cakra-śaṁkhābja-carmavān |

tato aMganyAsaH |

OM OM hR^idayAya namaH | OM bhUH aniruddhAya shirase svAhA | OM bhuvaH pradyumnAya shikhAyai vaShaT | OM svaH saMkarShaNAya shikhAyai kavachAya hum | OM bhUrbhuvaHsvaH vAsudevAya astrAya phaT | iti digbandhaH |

ॐ ॐ हृदयाय नमः। ॐ भूः अनिरुद्धाय शिरसे स्वाहा। ॐ भुवः प्रद्युम्नाय शिखायै वषट्। ॐ स्वः संकर्षणाय कवचाय हुम्। ॐ भूर्भुवःस्वः वासुदेवाय अस्त्राय फट्। इति दिग्बन्धः।

om om hṛdayāya namaḥ | om bhūḥ aniruddhāya śirase svāhā | om bhuvaḥ pradyumnāya śikhāyai vaṣaṭ | om svaḥ saṁkarṣaṇāya kavacāya hum | om  bhūrbhuvaḥsvaḥ vāsudevāya astrāya phaṭ | iti digbandhaḥ |

7. varNa nyAsa or akShara nyAsa: 
atha VarNadevatA DhyAnam | (The following dhyna is made and one has to contemplate on jAgradavasthA-preraka (controller of wakeful state) vishva, svapna-avasthA-preraka taijasa and suShupti-avasthA-preraka(controller of deep sleep) prAj~na.)

mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH | yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः। युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ | yuktāḥ pradīpa-varṇāśca sarvābharaṇa- bhūṣitāḥ |

tato varNanyAsaH |

OM bhUH aniruddhAya namaH nAbhau |
ॐ भूः अनिरुद्धाय नमः नाभौ।
om bhūḥ aniruddhāya namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Aniruddha form there)

OM bhuvaH pradyumnAya namaH hR^idi |
ॐ भुवः प्रद्युम्नाय नमः हृदि।
om bhuvaḥ pradyumnāya namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम् - and think of the Lord's Pradyumna form there)

OM svaH saMkarShaNAya namaH shirasi |
ॐ स्वः संकर्षणाय नमः शिरसि।
om svaḥ saṁkarṣaṇāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's saMkarShaNa form there)

OM bhUrbhuvaHsvaH vAsudevAya namaH sarvAMgeShu |
ॐ भूर्भुवःस्वः वासुदेवाय नमः सर्वांगेषु।
om bhūrbhuvaḥsvaḥ vāsudevāya namaḥ sarvāṁgeṣu |
(touch all the parts with all fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's VAsudeva form in all parts.)

8. DhyAna: 
udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn |
chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |
lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |
sevyamAno.adhikaM bhaktyA nitya-nishsheSha-shaktimAn |
mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्।
चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।
सेव्यमानोऽधिकं भक्त्या नित्य-निश्शेष-शक्तिमान्।
मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः।
युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।
udyadbhāsvat-samābhāsa-ścidānandaika dehavān |
cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |
lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |
sevyamāno'dhikaṁ bhaktyā nitya-niśśeṣa-śaktimān |
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa-bhūṣitāḥ |

9. Chando-R^iShi-devatAH, viniyogaH : 
asya shrI vyAhR^iti mahAmantrasya gAyatrI ChandaH | prajApati R^iShiH| bhagavAn nArAyaNo harirdevatA | vyAhR^iti-maMtra jape viniyogaH |

अस्य श्री व्याहृति महामन्त्रस्य गायत्री छन्दः। प्रजापति ऋषिः। भगवान् नारायणो हरिर्देवता। व्याहृति-मंत्र जपे विनियोगः।
asya śrī vyāhṛti mahāmantrasya gāyatrī chandaḥ| prajāpati ṛṣiḥ | bhagavān nārāyaṇo harirdevatā | vyāhṛti-maṁtra jape viniyogaḥ |

bhAratI-ramaNa-mukhya-prANAMtargata shrI hari-preraNayA shrI hari-prItyartham yathAshakti vyAhR^iti-mantra-japaM kariShye |

भारती-रमण-मुख्य-प्राणांतर्गत श्री हरि-प्रेरणया श्री हरि-प्रीत्यर्थम् यथाशक्ति व्याहृति-मन्त्र-जपं करिष्ये।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī hari-preraṇayā śrī hari-prītyartham yathāśakti vyāhṛti-mantra-japaṁ kariṣye |

14. japa: 
The following to be done 10, or 100, or 108 times or yathAshakti.

OM | OM bhUH OM bhuvaH OM svaH | OM |   - iti vyAhR^iti mahAmaMtra japaH |
ॐ। ॐ भूः ॐ भुवः ॐ स्वः। ॐ।   - इति व्याहृति महामंत्र जपः।
om | om bhūḥ om bhuvaḥ om svaḥ | om |   - iti vyāhṛti mahāmaṁtra japaḥ |

15. tarpaNa-arghya 
For every 10 mantrajapa, one tarpaNa-arghya is to be given. Men say the following.

OM | OM bhUH OM bhuvaH OM svaH | OM | vyAhR^iti-pratipAdya shrI hariM tarpayAmi | - ityarghyam
ॐ। ॐ भूः ॐ भुवः ॐ स्वः। ॐ। व्याहृति-प्रतिपाद्य श्री हरिं तर्पयामि - इत्यर्घ्यम्।
om | om bhūḥ om bhuvaḥ om svaḥ| om | vyāhṛti-pratipādya śrī hariṁ tarpayāmi  - ityarghyam|

16. gurunamaskAra - like in 4
17. prANAyAma         - like in 5
18. R^iShi-Chando-devatAH - like in 8
19. karanyAsa         - like in 9
20. aMganyAsa         - like in 10
21. varNa nyAsa or akShara nyAsa - like in 11
22. DhyAna             - like in 12

23. SamarpaNa: 
bhAratI-ramaNa-mukhya-prANAMtargata shrI hari-preraNayA shrI hari-prItyartham yathAshakti vyAhR^iti-mantra-japassampUrNaH |

भारती-रमण-मुख्य-प्राणांतर्गत श्री हरि-प्रेरणया श्री हरि-प्रीत्यर्थम् यथाशक्ति व्याहृति-मन्त्र-जपस्सम्पूर्णः।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī hari-preraṇayā śrī hari-prītyartham yathāśakti vyāhṛti-mantra-japassampūrṇaḥ |

yasya smR^ityA cha namoktyA tapaH mantra japAdiShu |
nyUnaM sampUrNatAM yAti sadyo vaMde tamachyutam ||

यस्य स्मृत्या च नमोक्त्या तपः मन्त्र जपादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वंदे तमच्युतम्॥
yasya smṛtyā ca namoktyā tapaḥ mantra japādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyo vaṁde tamacyutam ||

anena yathAshakti anuShThitena vyAhR^iti mantra japatarpaNa-karaNena bhagavAn bhAratI-ramaNa-mukhya-prANAMtargata shrI nArAyaNo hariH prIyatAM prIto varado bhavatu |
shrI kR^iShNArpaNamastu |
अनेन यथाशक्ति अनुष्ठितेन व्याहृति मन्त्र जपतर्पण-करणेन भगवान् भारती-रमण-मुख्य-प्राणांतर्गत श्री नारायणो हरिः प्रीयतां प्रीतो वरदो भवतु। श्री कृष्णार्पणमस्तु।
anena yathāśakti anuṣṭhitena vyāhṛti mantra japatarpaṇa-karaṇena bhagavān bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī nārāyaṇo hariḥ prīyatāṁ prīto varado bhavatu | śrī kṛṣṇārpaṇamastu |

svara-lopa, varNa-lopa, maMtra-lopAdi prAyashchittArthaM nAma-traya-japaM kariShye |

स्वर-लोप वर्ण-लोप मंत्र-लोपादि प्रायश्चित्तार्थं नाम-त्रय-जपं करिष्ये।
svara-lopa varṇa-lopa maṁtra-lopādi prāyaścittārthaṁ nāma-traya-japaṁ kariṣye |

achyuatAya namaH | anaMtAya namaH | goviMdAya namaH | ##(3 times)##
achyuatAnaMta-goviMdebhyo namaH |

अच्युताय नमः। अनंताय नमः। गोविंदाय नमः। (3 times)
अच्युतानंत-गोविंदेभ्यो नमः।
acyuatāya namaḥ | anaṁtāya namaḥ | goviṁdāya namaḥ | (3 times)
acyuatānaṁta-goviṁdebhyo namaḥ |

-------------------------------------------------------------------------
VAsudeva dvAdashAkShara mahA mantra: 
1. Shuddhi: 
2. Achamana and punarAchamana: 
3. Asana:
 4. gurunamaskAra:
 5. prANAyAma: 
6. ShAnti mantra:

For these six, please see above in Mantrakrama.
   
7. Sankalpa: 
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau ananta-kalyANa-guNa-paripUrNa-kShIrAbdhishAyi nirdoSha-j~nAnAndAtmaka shrI bhAratIramaNa-mukhyaprANAntargata-praNavarUpi-paramAtma-preraNayA praNavarUpi-paramAtma-prItyarthaM praNava mahAmantra-japa-tarpaNAkhyaM karma ahaM kariShye. 
   
8. R^iShi-Chando-devatAH: 
asya shrI vAsudeva dvAdashAkShara mahAmantrasya aMtaryAmI R^iShiH | jagatI ChandaH | bhagavAn shrI vAsudevo devatA | vAsudeva dvAdashAkShara-maMtra jape viniyogaH |

अस्य श्री वासुदेव द्वादशाक्षर महामन्त्रस्य अंतर्यामी ऋषिः। जगती छन्दः। भगवान् श्री वासुदेवो देवता। वासुदेव द्वादशाक्षर-मंत्र जपे विनियोगः।
asya śrī vāsudeva dvādaśākṣara mahāmantrasya aṁtaryāmī ṛṣiḥ | jagatī chandaḥ | bhagavān śrī vāsudevo devatā | vāsudeva dvādaśākṣara-maṁtra jape viniyogaḥ |

9. karanyAsa:
atha karadevatA DhyAnam |

achCha-varNo.abhaya-vara-karo dhyeyo.amitadyutiH |
अच्छ-वर्णोऽभय-वर-करो ध्येयोऽमितद्युतिः।
accha-varṇo'bhaya-vara-karo dhyeyo'mitadyutiḥ |

tato karanyAsaH |

OM OM aMguShThAbhyAM namaH | OM OM tarjanIbhyAM namaH | OM namaH madhyamAbhyAM namaH | OM bhagavate anAmikAbhyAM namaH | OM vAsudevAya kaniShThikAbhyAM namaH | OM namo bhagavate vAsudevAya karatala-kara-pR^iShThAbhyAM namaH |

ॐ ॐ अंगुष्ठाभ्यां नमः। ॐ ॐ तर्जनीभ्यां नमः। ॐ नमः मध्यमाभ्यां नमः। ॐ भगवते अनामिकाभ्यां नमः। ॐ वासुदेवाय कनिष्ठिकाभ्यां नमः। ॐ नमो भगवते वासुदेवाय करतल-कर-पृष्ठाभ्यां नमः।
om om aṁguṣṭhābhyāṁ namaḥ | om om tarjanībhyāṁ namaḥ | om namaḥ madhyamābhyāṁ namaḥ | om bhagavate anāmikābhyāṁ namaḥ | om vāsudevāya kaniṣṭhikābhyāṁ namaḥ | om namo bhagavate vāsudevāya karatala-kara-pṛṣṭhābhyāṁ namaḥ |

10. aMganyAsa: 
atha aMgadevatA DhyAnam |

lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |
लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।

lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |

tato aMganyAsaH |

OM OM hR^idayAya namaH | OM namaH shirase svAhA | OM bhagavate shikhAyai vaShaT | OM vAsudevAya kavachAya hum | OM namo bhagavate vAsudevAya astrAya phaT | iti digbandhaH |

ॐ ॐ हृदयाय नमः। ॐ नमः शिरसे स्वाहा। ॐ भगवते शिखायै वषट्। ॐ वासुदेवाय कवचाय हुम्। ॐ नमो भगवते वासुदेवाय अस्त्राय फट्। इति दिग्बन्धः।
om om hṛdayāya namaḥ | om namaḥ śirase svāhā | om bhagavate śikhāyai vaṣaṭ | om vāsudevāya kavacāya hum | om namo bhagavate vāsudevāya astrāya phaṭ | iti digbandhaḥ |

11. varNa nyAsa or akShara nyAsa: 
vAsudevAdikAH shukla-rakta-pItAsitojjvalAH |
chakra-shaMkha-gadAbjetaH prathamo musalI halI |
sa-chakra-shaMkhastvaparastR^itIyaH shArN^ga-bANavAn |
sa-shaMkha-chakrasturyastu chakra-shaMkhAsi-charmavAn |

वासुदेवादिकाः शुक्ल-रक्त-पीतासितोज्ज्वलाः।
चक्र-शंख-गदाब्जेतः प्रथमो मुसली हली।
स-चक्र-शंखस्त्वपरस्तृतीयः शार्ङ्ग-बाणवान्।
स-शंख-चक्रस्तुर्यस्तु चक्र-शंखासि-चर्मवान्।
vāsudevādikāḥ śukla-rakta-pītāsitojjvalāḥ |
cakra-śaṁkha-gadābjetaḥ prathamo musalī halī |
sa-cakra-śaṁkhastvaparastṛtīyaḥ śārṅga-bāṇavān |
sa-śaṁkha-cakrasturyastu cakra-śaṁkhāsi-carmavān |

tato varNanyAsaH |

SaMhAra-nyAsa or Laya-nyAsa: 
OM OM keshavAya namaH pAdayoH |
ॐ ॐ केशवाय नमः पादयोः।
om om keśavāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Keśava form there)

OM naM nArAyaNAya namaH jAnvoH |
ॐ नं नारायणाय नमः जान्वोः।
om naṁ nārāyaṇāya namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Nārāyaṇa form there)

OM moM mAdhavAya namaH nAbhau |
ॐ मों माधवाय नमः नाभौ।
om moṁ mādhavāya namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Mādhava form there)

OM bhaM govindAya namaH hR^idi |
ॐ भं गोविन्दाय नमः हृदि।
om bhaṁ govindāya namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम् - and think of the Lord's Govinda form there)

OM gaM viShNave namaH vAchi |
ॐ गं विष्णवे नमः वाचि।
om gaṁ viṣṇave namaḥ vāci |

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's Viṣṇu form there)

OM vaM madhusUdanAya namaH nAsikAyAm |
ॐ वं मधुसूदनाय नमः नासिकायाम्।
om vaṁ madhusūdanāya namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's Madhusūdana form there)

OM teM trivikramAya namaH netrayoH |
ॐ तें त्रिविक्रमाय नमः नेत्रयोः।
om teṁ trivikramāya namaḥ netrayoḥ |
(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's Trivikrama form there)

OM vAM vAmanAya namaH shirasi |
ॐ वां वामनाय नमः शिरसि।
om vāṁ vāmanāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Vāmana form there.)

OM suM shrIdharAya namaH dakShiNa-bAhau |
ॐ सुं श्रीधराय नमः दक्षिण-बाहौ।
om suṁ śrīdharāya namaḥ dakṣiṇa-bāhau |

(touch the right shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's śrīdhara form there)

OM deM hR^iShIkeshAya namaH vAma-bAhau |
ॐ दें हृषीकेशाय नमः वाम-बाहौ।
om deṁ hṛṣīkeśāya namaḥ vāma-bāhau |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Hṛṣīkeśa form there)

OM vAM padmanAbhAya namaH dakShiNa-Urau |
ॐ वां पद्मनाभाय नमः दक्षिण-ऊरौ।
om vāṁ padmanābhāya namaḥ dakṣiṇa-ūrau |
(touch the right thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Padmanābha form there)

OM yaM dAmodarAya namaH vAma-Urau |
ॐ यं दामोदराय नमः वाम-ऊरौ।
om yaṁ dāmodarāya namaḥ vāma-ūrau |
(touch the left thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Dāmodara form there)

Another variation for SamhAra-nyAsa is as follows. 
OM OM keshavAya namaH pAdayoH |
ॐ ॐ केशवाय नमः पादयोः।
om om keśavāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Keśava form there)

OM naM nArAyaNAya namaH jAnvoH |
ॐ नं नारायणाय नमः जान्वोः।
om naṁ nārāyaṇāya namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Nārāyaṇa form there)

OM moM mAdhavAya namaH dakShiNa-Urau |
ॐ मों माधवाय नमः दक्षिण-ऊरौ।
om moṁ mādhavāya namaḥ dakṣiṇa-ūrau |
(touch the right thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Mādhava form there)

OM bhaM govindAya namaH vAma-Urau |
ॐ भं गोविन्दाय नमः वाम-ऊरौ।
om bhaṁ govindāya namaḥ vāma-ūrau |
(touch the left thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Govinda form there)

OM gaM viShNave namaH nAbhau |
ॐ गं विष्णवे नमः नाभौ।
om gaṁ viṣṇave namaḥ nābhau |
(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Viṣṇu form there)

OM vaM madhusUdanAya namaH hR^idi |
ॐ वं मधुसूदनाय नमः हृदि।
om vaṁ madhusūdanāya namaḥ hṛdi |

(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम्  - and think of the Lord's Madhusūdana form there)

OM teM trivikramAya namaH dakShiNa-bAhau |
ॐ तें त्रिविक्रमाय नमः दक्षिण-बाहौ।
om teṁ trivikramāya namaḥ dakṣiṇa-bāhau |

(touch the right shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Trivikrama form there)

OM vAM vAmanAya namaH vAma-bAhau |
ॐ वां वामनाय नमः वाम-बाहौ।
om vāṁ vāmanāya namaḥ vāma-bāhau |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Vāmana form there.)

OM suM shrIdharAya namaH vAchi |
ॐ सुं श्रीधराय नमः वाचि।
om suṁ śrīdharāya namaḥ vāci |

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's śrīdhara form there)

OM deM hR^iShIkeshAya namaH nAsikAyAm |
ॐ दें हृषीकेशाय नमः नासिकायाम्।
om deṁ hṛṣīkeśāya namaḥ nāsikāyām |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Hṛṣīkeśa form there)

OM vAM padmanAbhAya namaH netrayoH |
ॐ वां पद्मनाभाय नमः नेत्रयोः।
om vāṁ padmanābhāya namaḥ netrayoḥ |

(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's Padmanābha form there)

OM yaM dAmodarAya namaH shirasi |
ॐ यं दामोदराय नमः शिरसि।
om yaṁ dāmodarāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Dāmodara form there)

SR^ShTi-nyAsa or Utpatti-nyAsa: 
OM OM keshavAya namaH shirasi |
ॐ ॐ केशवाय नमः शिरसि।
om om keśavāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Keśava form there.)

OM naM nArAyaNAya namaH netrayoH |
ॐ नं नारायणाय नमः नेत्रयोः।
om naṁ nārāyaṇāya namaḥ netrayoḥ |
(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's Nārāyaṇa form there)

OM moM mAdhavAya namaH nAsikAyAm |
ॐ मों माधवाय नमः नासिकायाम्।
om moṁ mādhavāya namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's Mādhava form there)

OM bhaM govindAya namaH vAchi |
ॐ भं गोविन्दाय नमः वाचि।
om bhaṁ govindāya namaḥ vāci |

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's Govinda form there)

OM gaM viShNave namaH hR^idi |
ॐ गं विष्णवे नमः हृदि।
om gaṁ viṣṇave namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम् - and think of the Lord's Viṣṇu form there)

OM vaM madhusUdanAya namaH nAbhau |
ॐ वं मधुसूदनाय नमः नाभौ।
om vaṁ madhusūdanāya namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Madhusūdana form there)

OM teM trivikramAya namaH jAnvoH |
ॐ तें त्रिविक्रमाय नमः जान्वोः।
om teṁ trivikramāya namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Trivikrama form there)

OM vAM vAmanAya namaH pAdayoH |
ॐ वां वामनाय नमः पादयोः।
om vāṁ vāmanāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Vāmana form there)

OM suM shrIdharAya namaH dakShiNa-bAhau |
ॐ सुं श्रीधराय नमः दक्षिण-बाहौ।
om suṁ śrīdharāya namaḥ dakṣiṇa-bāhau |

(touch the right shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's śrīdhara form there)

OM deM hR^iShIkeshAya namaH vAma-bAhau |
ॐ दें हृषीकेशाय नमः वाम-बाहौ।
om deṁ hṛṣīkeśāya namaḥ vāma-bāhau |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Hṛṣīkeśa form there)

OM vAM padmanAbhAya namaH dakShiNa-Urau |
ॐ वां पद्मनाभाय नमः दक्षिण-ऊरौ।
om vāṁ padmanābhāya namaḥ dakṣiṇa-ūrau |
(touch the right thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Padmanābha form there)

OM yaM dAmodarAya namaH vAma-Urau |
ॐ यं दामोदराय नमः वाम-ऊरौ।
om yaṁ dāmodarāya namaḥ vāma-ūrau |
(touch the left thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Dāmodara form there)

Another variation for SR^iShTi-nyAsa is as follows.

OM OM keshavAya namaH shirasi |
ॐ ॐ केशवाय नमः शिरसि।
om om keśavāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Keśava form there)

OM naM nArAyaNAya namaH netrayoH |
ॐ नं नारायणाय नमः नेत्रयोः।
om naṁ nārāyaṇāya namaḥ netrayoḥ |
(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's Nārāyaṇa form there)

OM moM mAdhavAya namaH nAsikAyAm |
ॐ मों माधवाय नमः नासिकायाम्।
om moṁ mādhavāya namaḥ nāsikāyām |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Mādhava form there)

OM bhaM govindAya namaH vAchi |
ॐ भं गोविन्दाय नमः वाचि।
om bhaṁ govindāya namaḥ vāci |

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's Govinda form there)

OM gaM viShNave namaH vAma-bAhau |
ॐ गं विष्णवे नमः वाम-बाहौ।
om gaṁ viṣṇave namaḥ vāma-bāhau |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Viṣṇu form there.)

OM vaM madhusUdanAya namaH dakShiNa-bAhau |
ॐ वं मधुसूदनाय नमः दक्षिण-बाहौ।
om vaṁ madhusūdanāya namaḥ dakṣiṇa-bāhau |

(touch the right shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Madhusūdana form there)

OM teM trivikramAya namaH hR^idi |
ॐ तें त्रिविक्रमाय नमः हृदि।
om teṁ trivikramāya namaḥ hṛdi |

(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम्  - and think of the Lord's Trivikrama form there)

OM vAM vAmanAya namaH nAbhau |
ॐ वां वामनाय नमः नाभौ।
om vāṁ vāmanāya namaḥ nābhau |
(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Vāmana form there)

OM suM shrIdharAya namaH vAma-Urau |
ॐ सुं श्रीधराय नमः वाम-ऊरौ।
om suṁ śrīdharāya namaḥ vāma-ūrau |
(touch the left thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's śrīdhara form there)

OM deM hR^iShIkeshAya namaH dakShiNa-Urau |
ॐ दें हृषीकेशाय नमः दक्षिण-ऊरौ।
om deṁ hṛṣīkeśāya namaḥ dakṣiṇa-ūrau |
(touch the right thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Hṛṣīkeśa form there)

OM vAM padmanAbhAya namaH jAnvoH |
ॐ वां पद्मनाभाय नमः जान्वोः।
om vāṁ padmanābhāya namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Padmanābha form there)

OM yaM dAmodarAya namaH pAdayoH |
ॐ यं दामोदराय नमः पादयोः।
om yaṁ dāmodarāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Dāmodara form there)

Sthiti-nyAsa : 
OM OM keshavAya namaH shirasi |
ॐ ॐ केशवाय नमः शिरसि।
om om keśavāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Keśava form there.)

OM naM nArAyaNAya namaH netrayoH |
ॐ नं नारायणाय नमः नेत्रयोः।
om naṁ nārāyaṇāya namaḥ netrayoḥ |
(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's Nārāyaṇa form there)

OM moM mAdhavAya namaH nAsikAyAm |
ॐ मों माधवाय नमः नासिकायाम्।
om moṁ mādhavāya namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's Mādhava form there)

OM bhaM govindAya namaH vAchi |
ॐ भं गोविन्दाय नमः वाचि।
om bhaṁ govindāya namaḥ vāci |

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's Govinda form there)

OM gaM viShNave namaH hR^idi |
ॐ गं विष्णवे नमः हृदि।
om gaṁ viṣṇave namaḥ hṛdi |

(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम् - and think of the Lord's Viṣṇu form there)

OM vaM madhusUdanAya namaH pAdayoH |
ॐ वं मधुसूदनाय नमः पादयोः।
om vaṁ madhusūdanāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Madhusūdana form there)

OM teM trivikramAya namaH jAnvoH |
ॐ तें त्रिविक्रमाय नमः जान्वोः।
om teṁ trivikramāya namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Trivikrama form there)

OM vAM vAmanAya namaH nAbhau |
ॐ वां वामनाय नमः नाभौ।
om vāṁ vāmanāya namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Vāmana form there)

OM suM shrIdharAya namaH dakShiNa-bAhau |
ॐ सुं श्रीधराय नमः दक्षिण-बाहौ।
om suṁ śrīdharāya namaḥ dakṣiṇa-bāhau |

(touch the right shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's śrīdhara form there)

OM deM hR^iShIkeshAya namaH vAma-bAhau |
ॐ दें हृषीकेशाय नमः वाम-बाहौ।
om deṁ hṛṣīkeśāya namaḥ vāma-bāhau |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Hṛṣīkeśa form there)

OM vAM padmanAbhAya namaH dakShiNa-Urau |
ॐ वां पद्मनाभाय नमः दक्षिण-ऊरौ।
om vāṁ padmanābhāya namaḥ dakṣiṇa-ūrau |
(touch the right thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Padmanābha form there)

OM yaM dAmodarAya namaH vAma-Urau |
ॐ यं दामोदराय नमः वाम-ऊरौ।
om yaṁ dāmodarāya namaḥ vāma-ūrau |
(touch the left thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Dāmodara form there)

Another variation for Sthiti-nyAsa is as follows.

OM OM keshavAya namaH shirasi |
ॐ ॐ केशवाय नमः शिरसि।
om om keśavāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Keśava form there)

OM naM nArAyaNAya namaH netrayoH |
ॐ नं नारायणाय नमः नेत्रयोः।
om naṁ nārāyaṇāya namaḥ netrayoḥ |
(touch the eyes with the index finger and middle finger - tarjanI-madhyamAbhyAm - तर्जनी-मध्यमाभ्याम् - and think of the Lord's Nārāyaṇa form there)

OM moM mAdhavAya namaH nAsikAyAm |
ॐ मों माधवाय नमः नासिकायाम्।
om moṁ mādhavāya namaḥ nāsikāyām |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Mādhava form there)

OM bhaM govindAya namaH vAchi |
ॐ भं गोविन्दाय नमः वाचि।
om bhaṁ govindāya namaḥ vāci |

(touch the mouth or lips with the thumb and index finger - aMguShTha-tarjanIbhyAm jnAnamudrA - अंगुष्ठ-तर्जनीभ्याम् ज्ञानमुद्रा - and think of the Lord's Govinda form there)

OM gaM viShNave namaH vAma-bAhau |
ॐ गं विष्णवे नमः वाम-बाहौ।
om gaṁ viṣṇave namaḥ vāma-bāhau |

(touch the left shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Viṣṇu form there.)

OM vaM madhusUdanAya namaH dakShiNa-bAhau |
ॐ वं मधुसूदनाय नमः दक्षिण-बाहौ।
om vaṁ madhusūdanāya namaḥ dakṣiṇa-bāhau |

(touch the right shoulder with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Madhusūdana form there)

OM teM trivikramAya namaH hR^idi |
ॐ तें त्रिविक्रमाय नमः हृदि।
om teṁ trivikramāya namaḥ hṛdi |

(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम्  - and think of the Lord's Trivikrama form there)

OM vAM vAmanAya namaH pAdayoH |
ॐ वां वामनाय नमः पादयोः।
om vāṁ vāmanāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Vāmana form there)

OM suM shrIdharAya namaH jAnvoH |
ॐ सुं श्रीधराय नमः जान्वोः।
om suṁ śrīdharāya namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's śrīdhara form there)

OM deM hR^iShIkeshAya namaH dakShiNa-Urau |
ॐ दें हृषीकेशाय नमः दक्षिण-ऊरौ।
om deṁ hṛṣīkeśāya namaḥ dakṣiṇa-ūrau |
(touch the right thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Hṛṣīkeśa form there)

OM vAM padmanAbhAya namaH vAma-Urau |
ॐ वां पद्मनाभाय नमः वाम-ऊरौ।
om vāṁ padmanābhāya namaḥ vāma-ūrau |
(touch the left thigh with all five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Padmanābha form there)

OM yaM dAmodarAya namaH nAbhau |
ॐ यं दामोदराय नमः नाभौ।
om yaṁ dāmodarāya namaḥ nābhau |
(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Dāmodara form there)

12. DhyAna:
achCha-varNo.abhaya-vara-karo dhyeyo.amitadyutiH |
lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |
vAsudevAdikAH shukla-rakta-pItAsitojjvalAH |
chakra-shaMkha-gadAbjetaH prathamo musalI halI |
sa-chakra-shaMkhastvaparastR^itIyaH shArN^ga-bANavAn |
sa-shaMkha-chakrasturyastu chakra-shaMkhAsi-charmavAn |

अच्छ-वर्णोऽभय-वर-करो ध्येयोऽमितद्युतिः।
लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।
वासुदेवादिकाः शुक्ल-रक्त-पीतासितोज्ज्वलाः।
चक्र-शंख-गदाब्जेतः प्रथमो मुसली हली।
स-चक्र-शंखस्त्वपरस्तृतीयः शार्ङ्ग-बाणवान्।
स-शंख-चक्रस्तुर्यस्तु चक्र-शंखासि-चर्मवान्।

accha-varṇo'bhaya-vara-karo dhyeyo'mitadyutiḥ |
lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |
vāsudevādikāḥ śukla-rakta-pītāsitojjvalāḥ |
cakra-śaṁkha-gadābjetaḥ prathamo musalī halī |
sa-cakra-śaṁkhastvaparastṛtīyaḥ śārṅga-bāṇavān |
sa-śaṁkha-cakrasturyastu cakra-śaṁkhāsi-carmavān |

13. Chando-R^iShi-devatAH, viniyogaH : 
shrI vAsudeva dvAdashAkShara mantrasya jagatI ChandaH | aMtaryAmI R^iShiH | bhagavAn shrI vAsudevo devatA | shrI vAsudeva dvAdashAkShara-maMtra-jape viniyogaH |

श्री वासुदेव द्वादशाक्षर मन्त्रस्य जगती छन्दः। अंतर्यामी ऋषिः। भगवान् श्री वासुदेवो देवता। श्री वासुदेव द्वादशाक्षर-मंत्र-जपे विनियोगः।
śrī vāsudeva dvādaśākṣara mantrasya jagatī chandaḥ | aṁtaryāmī ṛṣiḥ | bhagavān śrī vāsudevo devatā | śrī vāsudeva dvādaśākṣara-maṁtra-jape viniyogaḥ |

bhAratI-ramaNa-mukhya-prANAMtargata bhagavAn shrI vAsudeva-preraNayA shrI vAsudeva-prItyartham yathAshakti shrI vAsudeva dvAdashAkShara-mantra-japaM kariShye |
भारती-रमण-मुख्य-प्राणांतर्गत भगवान् श्री वासुदेव-प्रेरणया श्री वासुदेव-प्रीत्यर्थम् यथाशक्ति श्री वासुदेव द्वादशाक्षर-मन्त्र-जपं करिष्ये।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata bhagavān śrī vāsudeva-preraṇayā śrī vāsudeva-prītyartham yathāśakti śrī vāsudeva dvādaśākṣara-mantra-japaṁ kariṣye |

14. japa: 
The following japa to be done yathAshakti.

OM | OM namo bhagavate vAsudevAya | OM |   - iti vAsudeva dvAdashAkShara-mantra japaH |
ॐ। ॐ नमो भगवते वासुदेवाय। ॐ।   - इति वासुदेव द्वादशाक्षर महामन्त्र जपः।
om | om namo bhagavate vāsudevāya | om |   - iti vāsudeva dvādaśākṣara mahāmantra japaḥ |

15. tarpaNa-arghya 
For every 10 mantrajapa, one tarpaNa-arghya is to be given. Men say the following.
OM | OM namo bhagavate vAsudevAya | OM | shrI vAsudevaM tarpayAmi | - ityarghyam
ॐ। ॐ नमो भगवते वासुदेवाय। ॐ। श्री वासुदेवं तर्पयामि - इत्यर्घ्यम्।
om | om namo bhagavate vāsudevāya | om | śrī vāsudevaṁ tarpayāmi  - ityarghyam |

16. gurunamaskAra - like in 4
17. prANAyAma         - like in 5
18. R^iShi-Chando-devatAH - like in 8
19. karanyAsa         - like in 9
20. aMganyAsa         - like in 10
21. varNa nyAsa or akShara nyAsa - like in 11
22. DhyAna             - like in 12

23. SamarpaNa: 
bhAratI-ramaNa-mukhya-prANAMtargata bhagavAn shrI vAsudeva-preraNayA shrI vAsudeva-prItyartham yathAshakti shrI vAsudeva dvAdashAkShara-mantra-japassampUrNaH |

भारती-रमण-मुख्य-प्राणांतर्गत भगवान् श्री वासुदेव-प्रेरणया श्री वासुदेव-प्रीत्यर्थम् यथाशक्ति श्री वासुदेव द्वादशाक्षर-मन्त्र-जपस्सम्पूर्णः।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata bhagavān śrī vāsudeva-preraṇayā śrī vāsudeva-prītyartham yathāśakti śrī vāsudeva dvādaśākṣara-mantra-japassampūrṇaḥ |

yasya smR^ityA cha namoktyA tapaH mantra japAdiShu |
nyUnaM sampUrNatAM yAti sadyo vaMde tamachyutam ||

यस्य स्मृत्या च नमोक्त्या तपः मन्त्र जपादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वंदे तमच्युतम्॥
yasya smṛtyā ca namoktyā tapaḥ mantra japādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyo vaṁde tamacyutam ||

anena yathAshakti anuShThitena shrI vAsudeva dvAdashAkShara-mantra japatarpaNa-karaNena bhAratI-ramaNa-mukhya-prANAMtargata bhagavAn shrI vAsudevaH prIyatAM prIto varado bhavatu | shrI kR^iShNArpaNamastu |

अनेन यथाशक्ति अनुष्ठितेन श्री वासुदेव द्वादशाक्षर-मन्त्र जपतर्पण-करणेन भारती-रमण-मुख्य-प्राणांतर्गत भगवान् श्री वासुदेवः प्रीयतां प्रीतो वरदो भवतु। श्री कृष्णार्पणमस्तु।

anena yathāśakti anuṣṭhitena śrī vāsudeva dvādaśākṣara-mantra japatarpaṇa-karaṇena bhāratī-ramaṇa-mukhya-prāṇāṁtargata bhagavān śrī vāsudevaḥ prīyatāṁ prīto varado bhavatu | śrī kṛṣṇārpaṇamastu |

svara-lopa, varNa-lopa, maMtra-lopAdi prAyashchittArthaM nAma-traya-japaM kariShye |

स्वर-लोप वर्ण-लोप मंत्र-लोपादि प्रायश्चित्तार्थं नाम-त्रय-जपं करिष्ये।
svara-lopa varṇa-lopa maṁtra-lopādi prāyaścittārthaṁ nāma-traya-japaṁ kariṣye |

achyuatAya namaH | anaMtAya namaH | goviMdAya namaH | ##(3 times)##
achyuatAnaMta-goviMdebhyo namaH |

अच्युताय नमः। अनंताय नमः। गोविंदाय नमः। (3 times)
अच्युतानंत-गोविंदेभ्यो नमः।
acyuatāya namaḥ | anaṁtāya namaḥ | goviṁdāya namaḥ | (3 times)
acyuatānaṁta-goviṁdebhyo namaḥ |

-------------------------------------------------------------------------
  
ViShNu ShaDakShara mahA mantra:
 1. Shuddhi: 
2. Achamana and punarAchamana: 
3. Asana: 
4. gurunamaskAra: 
5. prANAyAma: 
6. ShAnti mantra:

For these six, please see above in Mantrakrama.
   
7. Sankalpa: 
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau ananta-kalyANa-guNa-paripUrNa-kShIrAbdhishAyi nirdoSha-j~nAnAndAtmaka shrI bhAratIramaNa-mukhyaprANAntargata-praNavarUpi-paramAtma-preraNayA praNavarUpi-paramAtma-prItyarthaM praNava mahAmantra-japa-tarpaNAkhyaM karma ahaM kariShye. 
   
8. R^iShi-Chando-devatAH: 
asya shrI viShNu ShaDakShara mahAmantrasya aMtaryAmI R^iShiH | daivI gAyatrI ChandaH | paramAtmA shrI viShNurdevatA | viShNu ShaDakShara-maMtra jape viniyogaH |

अस्य श्री विष्णु षडक्षर महामन्त्रस्य अंतर्यामी ऋषिः। दैवी गायत्री छन्दः। परमात्मा श्री विष्णुर्देवता। विष्णु षडक्षर-मंत्र जपे विनियोगः।
asya śrī viṣṇu ṣaḍakṣara mahāmantrasya aṁtaryāmī ṛṣiḥ | daivī gāyatrī chandaḥ | paramātmā śrī viṣṇurdevatā | viṣṇu ṣaḍakṣara-maṁtra jape viniyogaḥ |

9. karanyAsa: 
atha karadevatA DhyAnam |

udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn |
chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्। चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
udyadbhāsvat-samābhāsa-ścidānandaika dehavān |
cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |

tato karanyAsaH |

OM viM vishvAya aMguShThAbhyAM namaH | OM ShaM taijasAya tarjanIbhyAM namaH | OM NaM prAj~nAya madhyamAbhyAM namaH | OM veM turyAya anAmikAbhyAM namaH | OM naM Atmane kaniShThikAbhyAM namaH | OM maM aMtarAtmane karatala-kara-pR^iShThAbhyAM namaH |

ॐ विं विश्वाय अंगुष्ठाभ्यां नमः। ॐ षं तैजसाय तर्जनीभ्यां नमः। ॐ णं प्राज्ञाय मध्यमाभ्यां नमः। ॐ वें तुर्याय अनामिकाभ्यां नमः। ॐ नं आत्मने कनिष्ठिकाभ्यां नमः। ॐ मं अंतरात्मने करतल-कर-पृष्ठाभ्यां नमः।
om viṁ viśvāya aṁguṣṭhābhyāṁ namaḥ | om ṣaṁ taijasāya tarjanībhyāṁ namaḥ | om ṇaṁ prājñāya madhyamābhyāṁ namaḥ | om veṁ turyāya anāmikābhyāṁ namaḥ | om naṁ ātmane kaniṣṭhikābhyāṁ namaḥ | om maṁ aṁtarātmane karatala-kara-pṛṣṭhābhyāṁ namaḥ |

10. aMganyAsa: 
atha aMgadevatA DhyAnam |

lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |

लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।

lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |

tato aMganyAsaH |

OM viM hR^idayAya namaH | OM ShaM shirase svAhA | OM NaM shikhAyai vaShaT | OM veM kavachAya hum | OM naM netrAbhyAM vauShaT | OM maM astrAya phaT | iti digbandhaH |

ॐ विं हृदयाय नमः। ॐ षं शिरसे स्वाहा। ॐ णं शिखायै वषट्। ॐ वें कवचाय हुम्। ॐ नं नेत्राभ्यां वौषट्। ॐ मं अस्त्राय फट्। इति दिग्बन्धः।
om viṁ hṛdayāya namaḥ | om ṣaṁ śirase svāhā | om ṇaṁ śikhāyai vaṣaṭ | om veṁ kavacāya
hum | om naṁ netrābhyāṁ vauṣaṭ | om maṁ astrāya phaṭ | iti digbandhaḥ |

11. varNa nyAsa or akShara nyAsa: 
atha VarNadevatA DhyAnam | (The following dhyna is made and one has to contemplate on jAgradavasthA-preraka (controller of wakeful state) vishva, svapna-avasthA-preraka taijasa and suShupti-avasthA-preraka(controller of deep sleep) prAj~na.)

mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः। युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa- bhūṣitāḥ |

tato varNanyAsaH |

SaMhAra-nyAsa or Laya-nyAsa: 
OM viM vishvAya namaH pAdayoH |
ॐ विं विश्वाय नमः पादयोः।
om viṁ viśvāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Vishva form there)

OM ShaM taijasAya namaH jAnvoH |
ॐ षं तैजसाय नमः जान्वोः
om ṣaṁ taijasāya namaḥ jānvoḥ
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Taijasa form there)

OM NaM prAj~nAya namaH nAbhau |
ॐ णं प्राज्ञाय नमः नाभौ।
om ṇaṁ prājñāya namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's prAj~na form there)

OM veM turyAya namaH hR^idi |
ॐ वें तुर्याय नमः हृदि।
om veṁ turyāya namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम् - and think of the Lord's Turya form there)

OM naM Atmane namaH nAsikAyAm |
ॐ नं आत्मने नमः नासिकायाम्।
om naṁ ātmane namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's Atma form there)

OM maM aMtarAtmane namaH shirasi |
ॐ मं अंतरात्मने नमः शिरसि।
om maṁ aṁtarātmane namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's AMtarAtmA form there.)

SR^ShTi-nyAsa or Utpatti-nyAsa: 
OM viM vishvAya namaH shirasi |
ॐ विं विश्वाय नमः शिरसि।
om viṁ viśvāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Vishva form there)

OM ShaM taijasAya namaH nAsikAyAm |
ॐ षं तैजसाय नमः नासिकायाम्।
om ṣaṁ taijasāya namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's Taijasa form there)

OM NaM prAj~nAya namaH hR^idi |
ॐ णं प्राज्ञाय नमः हृदि।
om ṇaṁ prājñāya namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम्  - and think of the Lord's Prājña form there)

OM veM turyAya namaH nAbhau |
ॐ वें तुर्याय नमः नाभौ।
om veṁ turyāya namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Turya form there)

OM naM Atmane namaH jAnvoH |
ॐ नं आत्मने नमः जान्वोः।
om naṁ ātmane namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's AtmA form there)

OM maM aMtarAtmane namaH pAdayoH |
ॐ मं अंतरात्मने नमः पादयोः।
om maṁ aṁtarātmane namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's AMtarAtmA form there.)

Sthiti-nyAsa : 
OM viM vishvAya namaH shirasi |
ॐ विं विश्वाय नमः शिरसि।
om viṁ viśvāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's Vishva form there)

OM ShaM taijasAya namaH nAsikAyAm |
ॐ षं तैजसाय नमः नासिकायाम्।
om ṣaṁ taijasāya namaḥ nāsikāyām |
(touch the nose with the thumb and ring finger - aMguShThAnAmikAbhyAm - अंगुष्ठानामिकाभ्याम् - and think of the Lord's Taijasa form there)

OM NaM prAj~nAya namaH hR^idi |
ॐ णं प्राज्ञाय नमः हृदि।
om ṇaṁ prājñāya namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम्  - and think of the Lord's Prājña form there)

OM veM turyAya namaH pAdayoH |
ॐ वें तुर्याय नमः पादयोः।
om veṁ turyāya namaḥ pādayoḥ |
(touch the feet with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's Turya form there.)


OM naM Atmane namaH jAnvoH |
ॐ नं आत्मने नमः जान्वोः।
om naṁ ātmane namaḥ jānvoḥ |
(touch the knees with five fingers - sarvAMgulIbhiH - सर्वांगुलीभिः - and think of the Lord's AtmA form there)

OM maM aMtarAtmane namaH nAbhau |
ॐ मं अंतरात्मने नमः नाभौ।
om maṁ aṁtarātmane namaḥ nābhau |

(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's AMtarAtmA form there)

12. DhyAna: 
udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn |
chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |
lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |
sevyamAno.adhikaM bhaktyA nitya-nishsheSha-shaktimAn |
mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्।
चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।
सेव्यमानोऽधिकं भक्त्या नित्य-निश्शेष-शक्तिमान्।
मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः।
युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।

udyadbhāsvat-samābhāsa-ścidānandaika dehavān |
cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |
lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |
sevyamāno'dhikaṁ bhaktyā nitya-niśśeṣa-śaktimān |
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa-bhūṣitāḥ |

13. Chando-R^iShi-devatAH, viniyogaH : 
shrI viShNu ShaDakShara mantrasya daivI gAyatrI ChandaH | aMtaryAmI R^iShiH | paramAtmA shrI viShNurdevatA | shrI viShNu ShaDakShara-maMtra-jape viniyogaH |
श्री विष्णु षडक्षर मन्त्रस्य दैवी गायत्री छन्दः। अंतर्यामी ऋषिः। परमात्मा श्री विष्णुर्देवता। श्री विष्णु षडक्षर-मंत्र-जपे विनियोगः।
śrī viṣṇu ṣaḍakṣara mantrasya daivī gāyatrī chandaḥ | aṁtaryāmī ṛṣiḥ | paramātmā śrī viṣṇurdevatā | śrī viṣṇu ṣaḍakṣara-maṁtra-jape viniyogaḥ |

bhAratI-ramaNa-mukhya-prANAMtargata shrI viShNu-preraNayA shrI viShNu-prItyartham yathAshakti shrI viShNu ShaDakShara-mantra-japaM kariShye |
भारती-रमण-मुख्य-प्राणांतर्गत श्री विष्णु-प्रेरणया श्री विष्णु-प्रीत्यर्थम् यथाशक्ति श्री विष्णु षडक्षर-मन्त्र-जपं करिष्ये।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī viṣṇu-preraṇayā śrī viṣṇu-prītyartham yathāśakti śrī viṣṇu ṣaḍakṣara-mantra-japaṁ kariṣye |

14. japa: 
The following to be done yathAshakti. 
OM | OM viShNave namaH | OM |   - iti viShNu ShaDakShara mahAmantra japaH |
ॐ। ॐ विष्णवे नमः। ॐ।   - इति विष्णु षडक्षर महामन्त्र जपः।
om | om viṣṇave namaḥ | om |   - iti viṣṇu ṣaḍakṣara mahāmantra japaḥ |

15. tarpaNa-arghya 
For every 10 mantrajapa, one tarpaNa-arghya is to be given. Men say the following.

OM | OM viShNave namaH | OM | shrI viShNum tarpayAmi | - ityarghyam
ॐ। ॐ विष्णवे नमः। ॐ। श्री विष्णुम् तर्पयामि - इत्यर्घ्यम्।
om | om viṣṇave namaḥ | om | śrī viṣṇum tarpayāmi  - ityarghyam |

16. gurunamaskAra - like in 4
17. prANAyAma         - like in 5
18. R^iShi-Chando-devatAH - like in 8
19. karanyAsa         - like in 9
20. aMganyAsa         - like in 10
21. varNa nyAsa or akShara nyAsa - like in 11
22. DhyAna             - like in 12

23. SamarpaNa: 
bhAratI-ramaNa-mukhya-prANAMtargata shrI viShNu-preraNayA shrI viShNu-prItyartham yathAshakti shrI viShNu ShaDakShara-mantra-japassampUrNaH |

भारती-रमण-मुख्य-प्राणांतर्गत श्री विष्णु-प्रेरणया श्री विष्णु-प्रीत्यर्थम् यथाशक्ति श्री विष्णु षडक्षर-मन्त्र-जपस्सम्पूर्णः।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī viṣṇu-preraṇayā śrī viṣṇu-prītyartham yathāśakti śrī viṣṇu ṣaḍakṣara-mantra-japassampūrṇaḥ |

yasya smR^ityA cha namoktyA tapaH mantra japAdiShu |
nyUnaM sampUrNatAM yAti sadyo vaMde tamachyutam ||

यस्य स्मृत्या च नमोक्त्या तपः मन्त्र जपादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वंदे तमच्युतम्॥
yasya smṛtyā ca namoktyā tapaḥ mantra japādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyo vaṁde tamacyutam ||

anena yathAshakti anuShThitena shrI viShNu ShaDakShara mantra japatarpaNa-karaNena bhAratI-ramaNa-mukhya-prANAMtargata bhagavAn shrI viShNuH prIyatAM prIto varado bhavatu | shrI kR^iShNArpaNamastu |

अनेन यथाशक्ति अनुष्ठितेन श्री विष्णु षडक्षर मन्त्र जपतर्पण-करणेन भारती-रमण-मुख्य-प्राणांतर्गत भगवान् श्री विष्णुः प्रीयतां प्रीतो वरदो भवतु। श्री कृष्णार्पणमस्तु।

anena yathāśakti anuṣṭhitena śrī viṣṇu ṣaḍakṣara mantra japatarpaṇa-karaṇena bhāratī-ramaṇa-mukhya-prāṇāṁtargata bhagavān śrī viṣṇuḥ prīyatāṁ prīto varado bhavatu | śrī kṛṣṇārpaṇamastu |

svara-lopa, varNa-lopa, maMtra-lopAdi prAyashchittArthaM nAma-traya-japaM kariShye |

स्वर-लोप वर्ण-लोप मंत्र-लोपादि प्रायश्चित्तार्थं नाम-त्रय-जपं करिष्ये।
svara-lopa varṇa-lopa maṁtra-lopādi prāyaścittārthaṁ nāma-traya-japaṁ kariṣye |

achyuatAya namaH | anaMtAya namaH | goviMdAya namaH | ##(3 times)##
achyuatAnaMta-goviMdebhyo namaH |

अच्युताय नमः। अनंताय नमः। गोविंदाय नमः। (3 times)
अच्युतानंत-गोविंदेभ्यो नमः।
acyuatāya namaḥ | anaṁtāya namaḥ | goviṁdāya namaḥ | (3 times)
acyuatānaṁta-goviṁdebhyo namaḥ |

-------------------------------------------------------------------------

MAtR^ikA mahA mantra: 
This is also known as MAtR^ikA mAlA mantra.
1. Shuddhi: 
2. Achamana and punarAchamana: 
3. Asana: 
4. gurunamaskAra: 
5. prANAyAma: 
6. ShAnti mantra:

For these six, please see above in Mantrakrama.
   
7. Sankalpa: 
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau ananta-kalyANa-guNa-paripUrNa-kShIrAbdhishAyi nirdoSha-j~nAnAndAtmaka shrI bhAratIramaNa-mukhyaprANAntargata-praNavarUpi-paramAtma-preraNayA praNavarUpi-paramAtma-prItyarthaM praNava mahAmantra-japa-tarpaNAkhyaM karma ahaM kariShye. 
   
8. R^iShi-Chando-devatAH: 
asya shrI mAtR^ikA mahAmantrasya aMtaryAmI R^iShiH | daivI gAyatrI ChandaH | shrI paramAtmA ajAdirUpi-nArAyaNo devatA | mAtR^ikA-maMtra jape viniyogaH |

अस्य श्री मातृका महामन्त्रस्य अंतर्यामी ऋषिः। दैवी गायत्री छन्दः। श्री परमात्मा अजादिरूपि-नारायणो देवता। मातृका-मंत्र जपे विनियोगः।
asya śrī mātṛkā mahāmantrasya aṁtaryāmī ṛṣiḥ | daivī gāyatrī chandaḥ | śrī paramātmā ajādirūpi-nārāyaṇo devatā | mātṛkā-maṁtra jape viniyogaḥ |

5. karanyAsa: 
atha karadevatA DhyAnam |

udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn | chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्। चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
udyadbhāsvat-samābhāsa-ścidānandaika dehavān | cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |

tato karanyAsaH |

OM OM praNavAya aMguShThAbhyAM namaH | OM bhUH agnyAtmane aniruddhAya tarjanIbhyAM
namaH | OM bhuvaH vAyvAtmane pradyumnAya madhyamAbhyAM namaH | OM svaH sUryAtmane saMkarShaNAya anAmikAbhyAM namaH | OM bhUrbhuvaHsvaH prajApatyAtmane vAsudevAya kaniShThikAbhyAM namaH | OM satyaM satyAtmane nArAyaNAya karatala karapR^iShThAbhyAM namaH |

ॐ ॐ प्रणवाय अंगुष्ठाभ्यां नमः। ॐ भूः अग्न्यात्मने अनिरुद्धाय तर्जनीभ्यां नमः। ॐ भुवः वाय्वात्मने प्रद्युम्नाय मध्यमाभ्यां नमः। ॐ स्वः सूर्यात्मने संकर्षणाय अनामिकाभ्यां नमः। ॐ भूर्भुवःस्वः प्रजापत्यात्मने वासुदेवाय कनिष्ठिकाभ्यां नमः। ॐ सत्यं सत्यात्मने नारायणाय करतल करपृष्ठाभ्यां नमः।

om om praṇavāya aṁguṣṭhābhyāṁ namaḥ | om bhūḥ agnyātmane aniruddhāya tarjanībhyāṁ
namaḥ | om bhuvaḥ vāyvātmane pradyumnāya madhyamābhyāṁ namaḥ | om svaḥ sūryātmane saṁkarṣaṇāya anāmikābhyāṁ namaḥ | om bhūrbhuvaḥsvaḥ prajāpatyātmane vāsudevāya kaniṣṭhikābhyāṁ namaḥ | om satyaṁ satyātmane nārāyaṇāya karatala karapṛṣṭhābhyāṁ namaḥ |

6. aMganyAsa: 
atha aMgadevatA DhyAnam |

vAsudevAdikAn shukla-rakta-pIta-sitojjvalAn | sashaMkha-chakrasturyastu chakra-shaMkhAbja-charmavAn |

वासुदेवादिकान् शुक्ल-रक्त-पीत-सितोज्ज्वलान्। सशंख-चक्रस्तुर्यस्तु चक्र-शंखाब्ज-चर्मवान्।
vāsudevādikān śukla-rakta-pīta-sitojjvalān | saśaṁkha-cakrasturyastu cakra-śaṁkhābja-carmavān |

tato aMganyAsaH |

OM bhUH agnyAtmane aniruddhAya hR^idayAya namaH | OM bhuvaH vAyvAtmane pradyumnAya shirase svAhA | OM svaH sUryAtmane saMkarShaNAya shikhAyai vaShaT | OM bhUrbhuvaHsvaH prajApatyAtmane vAsudevAya kavachAya hum | OM satyaM satyAtmane nArAyaNAya astrAya phaT | iti digbandhaH |

ॐ भूः अग्न्यात्मने अनिरुद्धाय हृदयाय नमः। ॐ भुवः वाय्वात्मने प्रद्युम्नाय शिरसे स्वाहा। ॐ स्वः सूर्यात्मने संकर्षणाय शिखायै वषट्। ॐ भूर्भुवःस्वः प्रजापत्यात्मने वासुदेवाय कवचाय हुम्। ॐ सत्यं सत्यात्मने नारायणाय अस्त्राय फट्। इति दिग्बन्धः।

om bhūḥ agnyātmane aniruddhāya hṛdayāya namaḥ | om bhuvaḥ vāyvātmane pradyumnāya śirase svāhā | om svaḥ sūryātmane saṁkarṣaṇāya śikhāyai vaṣaṭ | om bhūrbhuvaḥsvaḥ prajāpatyātmane vāsudevāya kavacāya hum | om satyaṁ satyātmane nārāyaṇāya astrāya phaṭ | iti digbandhaḥ |

7. varNa nyAsa or akShara nyAsa: 
mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |
tAdR^igrUpAshcha paMchAshajj~nAna-mudrAbhayodyatAH |
taMkIdaMDI cha dhabvI cha tattadyuktAstu vAmataH |

मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः।
युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।
तादृग्रूपाश्च पंचाशज्ज्ञान-मुद्राभयोद्यताः।
टंकी दंडी च धन्वी च तत्तद्युक्तास्तु वामतः।

mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa-bhūṣitāḥ |
tādṛgrūpāśca paṁcāśajjñāna-mudrābhayodyatāḥ |
ṭaṁkī daṁḍī ca dhanvī ca tattadyuktāstu vāmataḥ |

tato varNanyAsaH |

ajAdi-rUpi-nArAyaNa-preraNayA nArAyaNa-prItyarthaM mAtR^ikAnyAsamahaM kariShye |
अजादि-रूपि-नारायण-प्रेरणया नारायण-प्रीत्यर्थं मातृकान्यासमहं करिष्ये।
ajādi-rūpi-nārāyaṇa-preraṇayā nārāyaṇa-prītyarthaṁ mātṛkānyāsamahaṁ kariṣye |


OM aM ajAya namaH ##(##shirasi##)##
ॐ अं अजाय नमः (शिरसि)
om aṁ ajāya namaḥ (śirasi)

OM AM AnaMdAya namaH ##(##mukhe abhitaH##)##
ॐ आं आनंदाय नमः (मुखे अभितः)
om āṁ ānaṁdāya namaḥ (mukhe abhitaḥ)

OM iM iMdrAya namaH ##(##dakShiNa netre##)##
ॐ इं इंद्राय नमः (दक्षिण नेत्रे)
om iṁ iṁdrāya namaḥ (dakṣiṇa netre)

OM IM IshAya namaH ##(##vAma netre##)##
ॐ ईं ईशाय नमः (वाम नेत्रे)
om īṁ īśāya namaḥ (vāma netre)

OM uM ugrAya namaH ##(##dakShiNa karNe##)##
ॐ उं उग्राय नमः (दक्षिण कर्णे)
om uṁ ugrāya namaḥ (dakṣiṇa karṇe)

OM UM UrjAya namaH ##(##vAma karNe##)##
ॐ ऊं ऊर्जाय नमः (वाम कर्णे)
om ūṁ ūrjāya namaḥ (vāma karṇe)

OM R^iM R^itaMbharAya namaH ##(##dakShiNa nAsApuTe##)##
ॐ ऋं ऋतंभराय नमः (दक्षिण नासापुटे)
om ṛṁ ṛtaṁbharāya namaḥ (dakṣiṇa nāsāpuṭe)

OM R^IM R^IghAya namaH ##(##vAma nAsApuTe##)##
ॐ ॠं ॠघाय नमः (वाम नासापुटे)
om ṝṁ ṝghāya namaḥ (vāma nāsāpuṭe)

OM L^iM L^ishAya namaH ##(##dakShiNa kapole##)##
ॐ ऌं ऌशाय नमः (दक्षिण कपोले)
om ḷṁ ḷśāya namaḥ (dakṣiṇa kapole)

OM L^IM L^Ijaye namaH ##(##vAma kapole##)##
ॐ ॡं ॡजये नमः (वाम कपोले)
om ḹṁ ḹjaye namaḥ (vāma kapole)

OM eM ekAtmane namaH ##(##UrdhvoShThe##)##
ॐ एं एकात्मने नमः (ऊर्ध्वोष्ठे)
om eṁ ekātmane namaḥ (ūrdhvoṣṭhe)

OM aiM airAya namaH ##(##adharoShThe##)##
ॐ ऐं ऐराय नमः (अधरोष्ठे)
om aiṁ airāya namaḥ (adharoṣṭhe)

OM oM ojabhR^ite namaH ##(##UrdhvadanteShu##)##
ॐ ओं ओजभृते नमः (ऊर्ध्वदन्तेषु)
om oṁ ojabhṛte namaḥ (ūrdhvadanteṣu)

OM auM aurasAya namaH ##(##adharadanteShu##)##
ॐ औं औरसाय नमः (अधरदन्तेषु)
om auṁ aurasāya namaḥ (adharadanteṣu)

OM aM aMtAya namaH ##(##mUrdhani##)##
ॐ अं अंताय नमः (मूर्धनि)
om aṁ aṁtāya namaḥ (mūrdhani)

OM aH arddhagarbhAya namaH ##(##vAchi##)##
ॐ अः अर्द्धगर्भाय नमः (वाचि)
om aḥ arddhagarbhāya namaḥ (vāci)

OM kaM kapilAya namaH ##(##dakShiNa-bAhu-sandhi-chatuShTaye, tadagre cha##)##
ॐ कं कपिलाय नमः (दक्षिण-बाहु-सन्धि-चतुष्टये तदग्रे च)
om kaṁ kapilāya namaḥ (dakṣiṇa-bāhu-sandhi-catuṣṭaye tadagre ca)

OM khaM khapataye namaH ##(##sandhi-2##)##
ॐ खं खपतये नमः (सन्धि-२)
om khaṁ khapataye namaḥ (sandhi-2)

OM gaM garuDAsanAya namaH ##(##sandhi-3##)##
ॐ गं गरुडासनाय नमः (सन्धि-३)
om gaṁ garuḍāsanāya namaḥ (sandhi-3)

OM ghaM gharmAya namaH ##(##sandhi-4##)##
ॐ घं घर्माय नमः (सन्धि-४)
om ghaṁ gharmāya namaḥ (sandhi-4)

OM N^aM N^asArAya namaH ##(##tadagre##)##
ॐ ङं ङसाराय नमः (तदग्रे)
om ṅaṁ ṅasārāya namaḥ (tadagre)

OM chaM chArvaN^gAya namaH ##(##vAma-bAhu-sandhi-chatuShTaye, tadagre cha##)##
ॐ चं चार्वङ्गाय नमः (वाम-बाहु-सन्धि-चतुष्टये तदग्रे च)
om caṁ cārvaṅgāya namaḥ (vāma-bāhu-sandhi-catuṣṭaye tadagre ca)

OM ChaM ChandogamyAya namaH ##(##sandhi-2##)##
ॐ छं छन्दोगम्याय नमः (सन्धि-२)
om chaṁ chandogamyāya namaḥ (sandhi-2)

OM jaM janaardanAya namaH ##(##sandhi-3##)##
ॐ जं जनार्दनाय नमः (सन्धि-३)
om jaṁ janārdanāya namaḥ (sandhi-3)

OM jhaM jhATitAraye namaH ##(##sandhi-4##)##
ॐ झं झाटितारये नमः (सन्धि-४)
om jhaṁ jhāṭitāraye namaḥ (sandhi-4)

OM JNaM JNamAya namaH ##(##tadagre##)##
ॐ ञं ञमाय नमः (तदग्रे)
om ñaṁ ñamāya namaḥ (tadagre)

OM TaM TaN^kine namaH ##(##dakShiNa-pAda-sandhi-chatuShTaye, tadagre cha##)##
ॐ टं टङ्किने नमः (दक्षिण-पाद-सन्धि-चतुष्टये तदग्रे च)
om ṭaṁ ṭaṅkine namaḥ (dakṣiṇa-pāda-sandhi-catuṣṭaye tadagre ca)

OM ThaM ThalakAya namaH ##(##sandhi-2##)##  pAThAntara - OM ThaM ThakalAya namaH
ॐ ठं ठलकाय नमः (सन्धि-२)  पाठान्तर - ॐ ठं ठकलाय नमः
om ṭhaṁ ṭhalakāya namaḥ (sandhi-2)  pāṭhāntara - om ṭhaṁ ṭhakalāya namaḥ

OM DaM DarakAya namaH ##(##sandhi-3##)##
ॐ डं डरकाय नमः (सन्धि-३)
om ḍaṁ ḍarakāya namaḥ (sandhi-3)

OM DhaM Dharine namaH ##(##sandhi-4##)##
ॐ ढं ढरिने नमः (सन्धि-४)
om ḍhaṁ ḍharine namaḥ (sandhi-4)

OM NaM Naatmane namaH ##(##tadagre##)##
ॐ णं णात्मने नमः (तदग्रे)
om ṇaṁ ṇātmane namaḥ (tadagre)

OM taM tArAya namaH ##(##vAma-pAda-sandhi-chatuShTaye, tadagre cha##)##
ॐ तं ताराय नमः (वाम-पाद-सन्धि-चतुष्टये तदग्रे च)
om taṁ tārāya namaḥ (vāma-pāda-sandhi-catuṣṭaye tadagre ca)

OM thaM thabhAya namaH ##(##sandhi-2##)##
ॐ थं थभाय नमः (सन्धि-२)
om thaṁ thabhāya namaḥ (sandhi-2)

OM daM danDine namaH ##(##sandhi-3##)##
ॐ दं दन्डिने नमः (सन्धि-३)
om daṁ danḍine namaḥ (sandhi-3)

OM dhaM dhanvine namaH ##(##sandhi-4##)##
ॐ धं धन्विने नमः (सन्धि-४)
om dhaṁ dhanvine namaḥ (sandhi-4)

OM naM namyAya namaH ##(##tadagre##)##
ॐ नं नम्याय नमः (तदग्रे)
om naṁ namyāya namaḥ (tadagre)

OM paM parAya namaH ##(##dakShiNa-kukShau##)##
ॐ पं पराय नमः (दक्षिण-कुक्षौ)
om paṁ parāya namaḥ (dakṣiṇa-kukṣau)

OM phaM phaline namaH ##(##vAma-kukShau##)##
ॐ फं फलिने नमः (वाम-कुक्षौ)
om phaṁ phaline namaḥ (vāma-kukṣau)

OM baM baline namaH ##(##pR^iShTe##)##
ॐ बं बलिने नमः (पृष्टे)
om baṁ baline namaḥ (pṛṣṭe)

OM bhaM bhagAya namaH ##(##guhye##)##
ॐ भं भगाय नमः (गुह्ये)
om bhaṁ bhagāya namaḥ (guhye)

OM maM manave namaH ##(##tunde##)##
ॐ मं मनवे नमः (तुन्दे)
om maṁ manave namaḥ (tunde)

OM yaM yaj~nAya namaH ##(##hR^idaye##)##
ॐ यं यज्ञाय नमः (हृदये)
om yaṁ yajñāya namaḥ (hṛdaye)

OM raM rAmAya namaH ##(##tvachi##)##
ॐ रं रामाय नमः (त्वचि)
om raṁ rāmāya namaḥ (tvaci)

OM laM laxmIpataye namaH ##(##charmaNi##)##
ॐ लं लक्ष्मीपतये नमः (चर्मणि)
om laṁ lakṣmīpataye namaḥ (carmaṇi)

OM vaM varAya namaH ##(##mAmse##)##
ॐ वं वराय नमः (माम्से)
om vaṁ varāya namaḥ (māmse)

OM shaM shAntasamvide namaH ##(##rudhire##)##
ॐ शं शान्तसम्विदे नमः (रुधिरे)
om śaṁ śāntasamvide namaḥ (rudhire)

OM ShaM ShADguNAya namaH ##(##medasi##)##
ॐ षं षाड्गुणाय नमः (मेदसि)
om ṣaṁ ṣāḍguṇāya namaḥ (medasi)

OM saM sArAtmane namaH ##(##majjAyAm##)##
ॐ सं सारात्मने नमः (मज्जायाम्)
om saṁ sārātmane namaḥ (majjāyām)

OM haM hamsAya namaH ##(##asthani##)##
ॐ हं हम्साय नमः (अस्थनि)
om haṁ hamsāya namaḥ (asthani)

OM LaM LALukAya namaH ##(##prANe##)##
ॐ ळं ळाळुकाय नमः (प्राणे)
om ḻaṁ ḻāḻukāya namaḥ (prāṇe)

OM kShaM shrI lakShmInR^isiMhAya namaH ##(##jIve##)##
ॐ क्षं श्री लक्ष्मीनृसिंहाय नमः (जीवे)
om kṣaṁ śrī lakṣmīnṛsiṁhāya namaḥ (jīve)

8. DhyAna: 
udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn |
chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |
lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |
sevyamAno.adhikaM bhaktyA nitya-nishsheSha-shaktimAn |
mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |
tAdR^igrUpAshcha paMchAshajj~nAna-mudrAbhayodyatAH |
taMkIdaMDI cha dhabvI cha tattadyuktAstu vAmataH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्।
चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।
सेव्यमानोऽधिकं भक्त्या नित्य-निश्शेष-शक्तिमान्।
मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः।
युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।
तादृग्रूपाश्च पंचाशज्ज्ञान-मुद्राभयोद्यताः।
टंकी दंडी च धन्वी च तत्तद्युक्तास्तु वामतः। राभयैः।

udyadbhāsvat-samābhāsa-ścidānandaika dehavān |
cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |
lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |
sevyamāno'dhikaṁ bhaktyā nitya-niśśeṣa-śaktimān |
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa-bhūṣitāḥ |
tādṛgrūpāśca paṁcāśajjñāna-mudrābhayodyatāḥ |
ṭaṁkī daṁḍī ca dhanvī ca tattadyuktāstu vāmataḥ |

9. Chando-R^iShi-devatAH, viniyogaH : 
mAtR^ikA mahAmantrasya daivI gAyatrI ChandaH | aMtaryAmI R^iShiH | shrI paramAtmA ajAdirUpi-nArAyaNo devatA | mAtR^ikA-maMtra-jape viniyogaH |

मातृका महामन्त्रस्य दैवी गायत्री छन्दः। अंतर्यामी ऋषिः। श्री परमात्मा अजादिरूपि-नारायणो देवता। मातृका-मंत्र-जपे विनियोगः।
mātṛkā mahāmantrasya daivī gāyatrī chandaḥ | aṁtaryāmī ṛṣiḥ | śrī paramātmā ajādirūpi-nārāyaṇo devatā | mātṛkā-maṁtra-jape viniyogaḥ |

bhAratI-ramaNa-mukhya-prANAMtargata shrI ajAdirUpi-nArAyaNa-preraNayA ajAdirUpi- nArAyaNa-prItyartham yathAshakti mAtR^ikA-mantra-japaM kariShye |
भारती-रमण-मुख्य-प्राणांतर्गत श्री अजादिरूपि-नारायण-प्रेरणया अजादिरूपि- नारायण-प्रीत्यर्थम् यथाशक्ति मातृका-मन्त्र-जपं करिष्ये।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī ajādirūpi-nārāyaṇa-preraṇayā ajādirūpi- nārāyaṇa-prītyartham yathāśakti mātṛkā-mantra-japaṁ kariṣye |

14. japa: 
The following to be done 3 times. 
OM | OM aM ajAya namaH ityArabhya OM kShaM shrI lakShmInR^isiMhAya namaH ityaMtaM | OM |   - iti mAtR^ikA mahAmaMtra japaH |
ॐ। ॐ अं अजाय नमः इत्यारभ्य ॐ क्षं श्री लक्ष्मीनृसिंहाय नमः इत्यंतं। ॐ।   - इति मातृका महामंत्र जपः।
om | om aṁ ajāya namaḥ ityārabhya om kṣaṁ śrī  lakṣmīnṛsiṁhāya namaḥ ityaṁtaṁ | om |   - iti mātṛkā mahāmaṁtra japaḥ |

15. tarpaNa-arghya 
For every 10 mantrajapa, one tarpaNa-arghya is to be given. Men say the following.

OM | OM aM ajAya namaH ityArabhya OM kShaM shrI lakShmInR^isiMhAya namaH ityaMtaM| OM | ajAdi mAtR^ikA rUpiNe shrI lakShmInR^isiMhaM tarpayAmi | - ityarghyam |

ॐ। ॐ अं अजाय नमः इत्यारभ्य ॐ क्षं श्री लक्ष्मीनृसिंहाय नमः इत्यंतं। ॐ। अजादि मातृका रूपिणे श्री लक्ष्मीनृसिंहं तर्पयामि। - इत्यर्घ्यम्।

om | om aṁ ajāya namaḥ ityārabhya om kṣaṁ śrī lakṣmīnṛsiṁhāya namaḥ ityaṁtaṁ| om | ajādi mātṛkā rūpiṇe śrī lakṣmīnṛsiṁhaṁ tarpayāmi | - ityarghyam |

16. gurunamaskAra - like in 4
17. prANAyAma         - like in 5
18. R^iShi-Chando-devatAH - like in 8
19. karanyAsa         - like in 9
20. aMganyAsa         - like in 10
21. varNa nyAsa or akShara nyAsa - like in 11
22. DhyAna             - like in 12

23. SamarpaNa: 
bhAratI-ramaNa-mukhya-prANAMtargata shrI ajAdirUpi-nArAyaNa-preraNayA shrI ajAdirUpi-nArAyaNa-prItyartham yathAshakti mAtR^ikA-mantra-japassampUrNaH |

भारती-रमण-मुख्य-प्राणांतर्गत श्री अजादिरूपि-नारायण-प्रेरणया श्री अजादिरूपि-नारायण-प्रीत्यर्थम् यथाशक्ति मातृका-मन्त्र-जपस्सम्पूर्णः।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī ajādirūpi-nārāyaṇa-preraṇayā śrī ajādirūpi-nārāyaṇa-prītyartham yathāśakti mātṛkā-mantra-japassampūrṇaḥ |

yasya smR^ityA cha namoktyA tapaH mantra japAdiShu |
nyUnaM sampUrNatAM yAti sadyo vaMde tamachyutam ||

यस्य स्मृत्या च नमोक्त्या तपः मन्त्र जपादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वंदे तमच्युतम्॥

yasya smṛtyā ca namoktyā tapaḥ mantra japādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyo vaṁde tamacyutam ||

anena yathAshakti anuShThitena mAtR^ikA mantra japatarpaNa-karaNena bhagavAn bhAratI-ramaNa-mukhya-prANAMtargata shrI ajAdirUpi-nArAyaNaH prIyatAM prIto varado bhavatu| shrI kR^iShNArpaNamastu |
अनेन यथाशक्ति अनुष्ठितेन मातृका मन्त्र जपतर्पण-करणेन भगवान् भारती-रमण-मुख्य-प्राणांतर्गत श्री अजादिरूपि-नारायणः प्रीयतां प्रीतो वरदो भवतु। श्री कृष्णार्पणमस्तु।

anena yathāśakti anuṣṭhitena mātṛkā mantra japatarpaṇa-karaṇena bhagavān bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī ajādirūpi- nārāyaṇaḥ prīyatāṁ prīto varado bhavatu | śrī kṛṣṇārpaṇamastu |

svara-lopa, varNa-lopa, maMtra-lopAdi prAyashchittArthaM nAma-traya-japaM kariShye |

स्वर-लोप वर्ण-लोप मंत्र-लोपादि प्रायश्चित्तार्थं नाम-त्रय-जपं करिष्ये।

svara-lopa varṇa-lopa maṁtra-lopādi prāyaścittārthaṁ nāma-traya-japaṁ kariṣye |

achyuatAya namaH | anaMtAya namaH | goviMdAya namaH | ##(3 times)##
achyuatAnaMta-goviMdebhyo namaH |

अच्युताय नमः। अनंताय नमः। गोविंदाय नमः। (3 times)
अच्युतानंत-गोविंदेभ्यो नमः।

acyuatāya namaḥ | anaṁtāya namaḥ | goviṁdāya namaḥ | (3 times)
acyuatānaṁta-goviṁdebhyo namaḥ |

-------------------------------------------------------------------------
PuruShasUkta mahA mantra: 
1. Shuddhi: 
2. Achamana and punarAchamana: 
3. Asana:
 4. gurunamaskAra: 
5. prANAyAma: 
6. ShAnti mantra:

For these six, please see above in Mantrakrama.
   
7. Sankalpa: 
shrI shubhe shobhana shrI mahAviShNorAj~nayA pravartamAnasya AdyabrahmaNaH dvitIyaparArdhe shrI shvetavarAhakalpe vaivasvata manvantare aShTAviMshatitame kaliyuge prathamapAde jambUdvIpe bharata-varShe bharata-khaNDe shAlivAhana-shake bauddhAvatAre rAmakShetre asmin vartamAne chAndramAnena vilambi-nAma-saMvatsare uttarAyane shishira-R^itau mAgha-mAse shukla-pakShe ekAdashI-tithau bhR^igu-vAsara-yuktAyAM shubhanakShatra-shubhayoga-shubhakaraNa-evaM-guNa-visheShaNA-vishiShtAyAM shubhatithau ananta-kalyANa-guNa-paripUrNa-kShIrAbdhishAyi nirdoSha-j~nAnAndAtmaka shrI bhAratIramaNa-mukhyaprANAntargata-praNavarUpi-paramAtma-preraNayA praNavarUpi-paramAtma-prItyarthaM praNava mahAmantra-japa-tarpaNAkhyaM karma ahaM kariShye.
   
8. R^iShi-Chando-devatAH: 
R^igvedInAM -
ऋग्वेदीनां -
ṛgvedīnāṁ -

asya shrI puruShasUkta mahAmantrasya aMtaryAmI R^iShiH | paMchadasha anuShTubhaH triShTup cha ChandAMsi | shrI paramapuruSho nArAyaNo devatA | puruShasUkta mahAmaMtra jape viniyogaH |

अस्य श्री पुरुषसूक्त महामन्त्रस्य अंतर्यामी ऋषिः। पंचदश अनुष्टुभः त्रिष्टुप् च छन्दांसि। श्री परमपुरुषो नारायणो देवता। पुरुषसूक्त महामंत्र जपे विनियोगः।
asya śrī puruṣasūkta mahāmantrasya aṁtaryāmī ṛṣiḥ | paṁcadaśa anuṣṭubhaḥ triṣṭup ca
chandāṁsi | śrī paramapuruṣo nārāyaṇo devatā | puruṣasūkta mahāmaṁtra jape viniyogaḥ |

yajurvedInAM -
यजुर्वेदीनां -
yajurvedīnāṁ -

asya shrI puruShasUkta mahAmantrasya aMtaryAmI R^iShiH | paMchadasha anuShTubhaH tisrastriShTubhashcha ChandAMsi | shrI paramapuruSho nArAyaNo devatA | puruShasUkta mahAmaMtra jape viniyogaH |

अस्य श्री पुरुषसूक्त महामन्त्रस्य अंतर्यामी ऋषिः। पंचदश अनुष्टुभः तिस्रस्त्रिष्टुभश्च छन्दांसि। श्री परमपुरुषो नारायणो देवता। पुरुषसूक्त महामंत्र जपे विनियोगः।
asya śrī puruṣasūkta mahāmantrasya aṁtaryāmī ṛṣiḥ | paṁcadaśa anuṣṭubhaḥ tisrastriṣṭubhaśca chandāṁsi | śrī paramapuruṣo nārāyaṇo devatā | puruṣasūkta mahāmaṁtra jape viniyogaḥ |

9. karanyAsa: 
atha karadevatA DhyAnam |

udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn | chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्। चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
udyadbhāsvat-samābhāsa-ścidānandaika dehavān | cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |

tato karanyAsaH |

OM OM praNavAya aMguShThAbhyAM namaH | OM bhUH aniruddhAya tarjanIbhyAM namaH | OM bhuvaH pradyumnAya madhyamAbhyAM namaH | OM svaH saMkarShaNAya anAmikAbhyAM namaH | OM bhUrbhuvaHsvaH vAsudevAya kaniShThikAbhyAM namaH | OM satyaM nArAyaNAya karatala karapR^iShThAbhyAM namaH |

ॐ ॐ प्रणवाय अंगुष्ठाभ्यां नमः। ॐ भूः अनिरुद्धाय तर्जनीभ्यां नमः। ॐ भुवः प्रद्युम्नाय मध्यमाभ्यां नमः। ॐ स्वः संकर्षणाय अनामिकाभ्यां नमः। ॐ भूर्भुवःस्वः वासुदेवाय कनिष्ठिकाभ्यां नमः। ॐ सत्यं नारायणाय करतल करपृष्ठाभ्यां नमः।
om om praṇavāya aṁguṣṭhābhyāṁ namaḥ | om bhūḥ aniruddhāya tarjanībhyāṁ namaḥ | om bhuvaḥ pradyumnāya madhyamābhyāṁ namaḥ | om svaḥ saṁkarṣaṇāya anāmikābhyāṁ namaḥ | om bhūrbhuvaḥsvaḥ vāsudevāya kaniṣṭhikābhyāṁ namaḥ | om satyaṁ nārāyaṇāya karatala karapṛṣṭhābhyāṁ namaḥ |

10. aMganyAsa: 
atha aMgadevatA DhyAnam |

vAsudevAdikAn shukla-rakta-pIta-sitojjvalAn | sashaMkha-chakrasturyastu chakra-shaMkhAbja-charmavAn |

वासुदेवादिकान् शुक्ल-रक्त-पीत-सितोज्ज्वलान्। सशंख-चक्रस्तुर्यस्तु चक्र-शंखाब्ज-चर्मवान्।
vāsudevādikān śukla-rakta-pīta-sitojjvalān | saśaṁkha-cakrasturyastu cakra-śaṁkhābja-carmavān |

tato aMganyAsaH |

OM bhUH aniruddhAya hR^idayAya namaH | OM bhuvaH pradyumnAya shirase svAhA | OM svaH saMkarShaNAya shikhAyai vaShaT | OM bhUrbhuvaHsvaH vAsudevAya kavachAya hum | OM satyaM nArAyaNAya astrAya phaT | iti digbandhaH |
ॐ भूः अनिरुद्धाय हृदयाय नमः। ॐ भुवः प्रद्युम्नाय शिरसे स्वाहा। ॐ स्वः संकर्षणाय शिखायै वषट्। ॐ भूर्भुवःस्वः वासुदेवाय कवचाय हुम्। ॐ सत्यं नारायणाय अस्त्राय फट्। इति दिग्बन्धः।
om bhūḥ aniruddhāya hṛdayāya namaḥ | om bhuvaḥ pradyumnāya śirase svāhā | om svaḥ saṁkarṣaṇāya śikhāyai vaṣaṭ | om bhūrbhuvaḥsvaḥ vāsudevāya kavacāya hum | om satyaṁ nārāyaṇāya astrāya phaṭ | iti digbandhaḥ |

11. varNa nyAsa or akShara nyAsa: 
atha VarNadevatA DhyAnam | (The following dhyna is made and one has to contemplate on jAgradavasthA-preraka (controller of wakeful state) vishva, svapna-avasthA-preraka taijasa and suShupti-avasthA-preraka(controller of deep sleep) prAj~na.)

mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH | yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः। युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ | yuktāḥ pradīpa-varṇāśca sarvābharaṇa- bhūṣitāḥ |

tato varNanyAsaH |

OM aM vishvAya namaH nAbhau |
ॐ अं विश्वाय नमः नाभौ।
om aṁ viśvāya namaḥ nābhau |
(touch the navel with four fingers excluding thumb - aMguShTha-varja-sarvAMgulIbhiH - अंगुष्ठ-वर्ज-सर्वांगुलीभिः - and think of the Lord's Vishva form there)

OM uM taijasAya namaH hR^idi |
ॐ उं तैजसाय नमः हृदि।
om uṁ taijasāya namaḥ hṛdi |
(touch the chest with the thumb and little finger - aMguShTha-kaniShThikAbhyAm - अंगुष्ठ-कनिष्ठिकाभ्याम् - and think of the Lord's Taijasa form there)

OM maM prAj~nAya namaH shirasi |
ॐ मं प्राज्ञाय नमः शिरसि।
om maṁ prājñāya namaḥ śirasi |
(touch the head with just middle finger - madhyamAMgulyA - मध्यमांगुल्या - and think of the Lord's prAj~na form there)

12. DhyAna: 
udyadbhAsvat-samAbhAsa-shchidAnandaika dehavAn |
chakra-shaMkha-gadA-padma-dharo dhyeyo.ahamIshvaraH |
lakShmI-dharAbhyAmAshliShTaH svamUrti-gaNa-madhyagaH |
brahma-vAyu-shivAhIsha-vipaishshakrAdikairapi |
sevyamAno.adhikaM bhaktyA nitya-nishsheSha-shaktimAn |
mUrtayo.aShTAvapi dhyeyAH chakra-shaMkha-varAbhayaiH |
yuktAH pradIpa-varNAshcha sarvAbharaNa-bhUShitAH |

उद्यद्भास्वत्-समाभास-श्चिदानन्दैक देहवान्।
चक्र-शंख-गदा-पद्म-धरो ध्येयोऽहमीश्वरः।
लक्ष्मी-धराभ्यामाश्लिष्टः स्वमूर्ति-गण-मध्यगः।
ब्रह्म-वायु-शिवाहीश-विपैश्शक्रादिकैरपि।
सेव्यमानोऽधिकं भक्त्या नित्य-निश्शेष-शक्तिमान्।
मूर्तयोऽष्टावपि ध्येयाः चक्र-शंख-वराभयैः।
युक्ताः प्रदीप-वर्णाश्च सर्वाभरण-भूषिताः।

udyadbhāsvat-samābhāsa-ścidānandaika dehavān |
cakra-śaṁkha-gadā-padma-dharo dhyeyo'hamīśvaraḥ |
lakṣmī-dharābhyāmāśliṣṭaḥ svamūrti-gaṇa-madhyagaḥ |
brahma-vāyu-śivāhīśa-vipaiśśakrādikairapi |
sevyamāno'dhikaṁ bhaktyā nitya-niśśeṣa-śaktimān |
mūrtayo'ṣṭāvapi dhyeyāḥ cakra-śaṁkha-varābhayaiḥ |
yuktāḥ pradīpa-varṇāśca sarvābharaṇa-bhūṣitāḥ |

13. Chando-R^iShi-devatAH, viniyogaH : 
R^igvedInAM -
ऋग्वेदीनां -
ṛgvedīnāṁ -

puruShasUkta mahAmantrasya paMchadasha anuShTubhaH triShTup cha ChandAMsi | aMtaryAmI R^iShiH | shrI paramapuruSho nArAyaNo devatA | puruShasUkta-maMtra-jape viniyogaH |

पुरुषसूक्त महामन्त्रस्य पंचदश अनुष्टुभः त्रिष्टुप् च छन्दांसि। अंतर्यामी ऋषिः। श्री परमपुरुषो नारायणो देवता। पुरुषसूक्त-मंत्र-जपे विनियोगः।
puruṣasūkta mahāmantrasya paṁcadaśa anuṣṭubhaḥ triṣṭup ca chandāṁsi | aṁtaryāmī ṛṣiḥ | śrī paramapuruṣo nārāyaṇo devatā | puruṣasūkta-maṁtra-jape viniyogaḥ |

yajurvedInAM -
यजुर्वेदीनां -
yajurvedīnāṁ -

puruShasUkta mahAmantrasya paMchadasha anuShTubhaH tisrastriShTubhashcha ChandAMsi | aMtaryAmI R^iShiH | shrI paramapuruSho nArAyaNo devatA | puruShasUkta-maMtra-jape viniyogaH |

पुरुषसूक्त महामन्त्रस्य पंचदश अनुष्टुभः तिस्रस्त्रिष्टुभश्च छन्दांसि। अंतर्यामी ऋषिः। श्री परमपुरुषो नारायणो देवता। पुरुषसूक्त-मंत्र-जपे विनियोगः।
puruṣasūkta mahāmantrasya paṁcadaśa anuṣṭubhaḥ tisrastriṣṭubhaśca chandāṁsi | aṁtaryāmī ṛṣiḥ | śrī paramapuruṣo nārāyaṇo devatā | puruṣasūkta-maṁtra-jape viniyogaḥ |

bhAratI-ramaNa-mukhya-prANAMtargata shrI paramapuruSha nArAyaNa-preraNayA shrI paramapuruSha nArAyaNa-prItyartham yathAshakti puruShasUkta-mantra-japaM kariShye |
भारती-रमण-मुख्य-प्राणांतर्गत श्री परमपुरुष नारायण-प्रेरणया श्री परमपुरुष नारायण-प्रीत्यर्थम् यथाशक्ति पुरुषसूक्त-मन्त्र-जपं करिष्ये।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī paramapuruṣa nārāyaṇa-preraṇayā śrī paramapuruṣa nārāyaṇa-prītyartham yathāśakti puruṣasūkta-mantra-japaṁ kariṣye |

14. japa:
 R^igvedInAM -
ऋग्वेदीनां -
ṛgvedīnāṁ -

sahasrashIrShA puruShaH  sahasrAkShaH sahasrapAt  |
sa bhUmim vishvato vR^itvA  atyatiShTaddaSAngulam  || 1 ||
puruSha evedaM sarvam  yad-bhUtam yachcha bhavyam |
utAmR^itatvasyeshAno  yadannenAtirohati || 2 ||
etAvAn asya mahima ato jyAyAMshcha pUruShaH |
pAdo.asya vishvA bhUtAni tripAdasyAmR^itam divi || 3 ||
tripAdUrdhva udaitpuruShaH  pAdo.asyehAbhavatpunaH |
tato vishvaN^ vyakrAmat sAshanAnashane abhi || 4 ||
tasmAt virADajAyata  virAjo adhipUruShaH |
sa jAto atyarichyata  pashchAdbhUmimatho puraH || 5 ||
yatpuruShena haviShA  devA yaj~namatanvata |
vasanto asyAsIdAjyam  grIShma idhmashsharaddhaviH || 6 ||
tam yaj~nam barhiShi praukShan  puruSham jAtamagrataH |
tena devA ayajanta  sAdhyA R^iShayashcha ye || 8 ||
tasmAd-yaj~nAt-sarva-hutaH  sambhR^itam pR^iShadAjyam |
pashUn-tAM-shchakre vAyavyAn  AraNyAn grAmyAshcha ye || 8 ||
tasmAd-yaj~nAt-sarva-hutaH  R^ichassAmAni jaj~nire |
chandAM-si jaj~nire tasmAt  yajus-tasmAd-ajAyanta || 9 ||
tasmAdashvA ajAyanta  ye ke chobhayAdataH |
gAvo ha jaj~nire tasmAt  tasmajjatA ajAvayaH || 10 ||
yat-puruSham vyadadhuH  katidhA vyakalpayan |
mukham kimasya kau bAhU  kAvUrU pAdA uchyete || 11 ||
brAhmaNo.asya mukhamAsIt  bAhU rAjanyaH kR^itaH |
UrU tadasya yad-vaishyaH  padbhyAm shUdro ajAyata || 12 ||
chandramA manaso jAtaH  chakSho sUryo ajAyata |
mukhaadindrashchAgnishcha  prANAd-vAyurajAyata || 13 ||
nAbhyA AsIdantarikSham  shIrShNo dhyaussamavartata |
padbhyAm bhUmirdishashshrotrAt  tathA lokAn akalpayan || 14 ||
saptAsyAsan paridayaH  trissapta samidhaH kR^itAH |
deva yadyaj~nam tanvAnAH  abadhnan puruSham pashum || 15 ||
yaj~nena yaj~namayajanta devaH  tAni dharmANi prathamAnyAsan |
te ha nAkam mahimAnaH sachaMta  yatra pUrve sAdhyAssanti devAH || 16 ||
स॒हस्र॑शीर्षा॒ पुरु॑षः स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑
वि॒श्वतो॑ वृ॒त्वा-अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
पुरु॑ष ए॒वेदं सर्वम्  यद्भू॒तं यच्च॒ भव्यम्॓
उ॒तामृ॑त॒त्वस्येशा॑
नो  य॒दन्ने॑नाति॒रोह॑ति ॥
ए॒तावा॑नस्य महि॒मा अतो॒ ज्यायां‍श्च॒ पूरु॑षः ।
पादो॓
‌உस्य॒ विश्वा॑ भू॒तानि॑  त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः  पादो॓‌உस्ये॒हा‌உ‌உभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒
ङ्-व्य॑क्रामत्  सा॒श॒ना॒न॒श॒ने अ॒भि ॥
तस्मा॓द्वि॒राजायत  वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत  प॒श्चाद्-भूमि॒मथो॑
पु॒रः ॥
यत्पुरु॑षेण ह॒विषा॓  दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्॓
  ग्री॒ष्म इ॒ध्मश्श॒रध्ध॒विः ॥
तं य॒ज्ञं ब॒र्॒हिषि॒ प्रौक्षन्॑  पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त  सा॒ध्या ऋष॑यश्च॒ ये ॥
तस्मा॓द्य॒ज्ञात्-स॑र्व॒हुतः॑  सम्भृ॑तं पृषदा॒ज्यम् ।
प॒
शून्तांश्च॑क्रे वाय॒व्यानार॒ण्यान्-ग्रा॒म्यांश्च॒ ये ॥
तस्मा॓द्य॒ज्ञात्स॑र्व॒हुतः॑  ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दांसि जज्ञिरे॒ तस्मा॓द्यजु॒स्तस्मा॑दजायत ॥
तस्मा॒दश्वा॑ अजायन्त  ये के चो॑भ॒याद॑तः ।
गावो॑
ह जज्ञिरे॒ तस्मा॓त्तस्मा॓ज्जा॒ता अ॑जा॒वयः॑ ॥
यत्पुरु॑षं॒ व्य॑दधुः  क॒ति॒था व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू  कावू॒रू पादा॑
वुच्येते ॥
ब्रा॒ह्म॒णो॓‌உस्य॒ मुख॑मासीत्  बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑  प॒द्भ्याग्ं शू॒द्रो अ॑जायतः ॥
च॒न्द्रमा॒ मन॑सो जा॒तः  चक्षोः॒ सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑  प्रा॒णाद्वा॒युर॑जायत ॥
नाभ्या॑ आसीद॒न्तरि॑क्षम्  शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॓त्तथा॑
लो॒काँ अक॑ल्पयन् ॥
स॒प्तास्या॑सन्-परि॒धयस्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑
न्वा॒नाः  अब॑ध्न॒न्-पुरु॑षं प॒शुम् ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑
महि॒मानः॑ सचन्त  यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥

sahasra’śīrṣā puru’ṣaḥ  sahasrākṣaḥ sahasra’pāt |
sa bhūmi”ṃ viśvato” vṛtvā  atya’tiṣṭhaddaśāṅguḷam ||
puru’ṣa evedaṁ sarvam  yadbhūtaṃ yacca bhavyam” |
utāmṛ’tatvasyeśā”no  yadanne”nātiroha’ti ||
etāvā”nasya mahi  ato jyāyāṁ-śca pūru’ṣaḥ |
pādo”‌உsya viśvā’ bhūtāni’  tripāda’syāmṛta”ṃ divi ||
trirdhva udaitpuru’ṣaḥ  pādo”‌உsyehā‌உ‌உbha’tpuna’ḥ |
tato viṣvaṅ-vya’krāmat  sāśanānaśane abhi ||
tasmā”dvirāḻa’jāyata  vijo adhi pūru’ṣaḥ |
sa to atya’ricyata  paścād-bhūmimatho’ puraḥ ||
yatpuru’ṣeṇa haviṣā”  devā yajñamata”nvata |
vasanto a’syādājyam”  grīṣma idhmaśśaradhdhaviḥ ||
taṃ yajñaṃ barhiṣi praukṣan’  puru’ṣaṃ tama’grataḥ |
tena’ devā aya’janta  dhyā ṛṣa’yaśca ye ||
tasmā”dyajñāt-sa’rvahuta’ḥ  sambhṛ’taṃ pṛṣajyam |
paśūntāṁ-śca’kre vāyavyā”nāraṇyān-grāmyāṁśca ye ||
tasmā”dyajñātsa’rvahuta’ḥ  caḥ sāmā”ni jajñire |
chandā”ṃsi jajñire tasmā”t  yajustasmā”dajāyata ||
tasmādaśvā” ajāyanta  ye ke co”bhayāda’taḥ |
gāvo” ha
jajñire tasmāttasmā”jjātā a’vaya’ḥ ||
yatpuru’ṣaṃ vya’dadhuḥ  katithā vya’kalpayan |
mukhaṃ kima’sya kau   rū pādā”vucyete ||
brāhmaṇo”‌உsya mukha’māsīt  hū rā”janya’ḥ kṛtaḥ |
ūrū tada’sya yadvaiśya’ḥ  padbhyāgṃ śūdro a’jāyataḥ ||
candra mana’so taḥ  cakṣoḥ sūryo” ajāyata |
mukhādindra’ścāgniśca’  prāṇādvāyura’jāyata ||
nābhyā” āsīdantari’kṣam  śīrṣṇo dyauḥ sama’vartata |
padbhyāṃ bhūmirdiśaḥ śrotrāttathā” lokā aka’lpayan ||
saptāsyāsan-paridhayastri sapta samidha’ḥ kṛtāḥ |
devā yadyajñaṃ ta
nvānāḥ  aba’dhnan-puru’ṣaṃ paśum ||
yajñena’ yajñama’yajanta devāstāni dharmā”ṇi prathamānyā”san |
te ha nāka”ṃ mahimāna’ḥ sacanta  yatra pūrve” dhyāssanti’ devāḥ ||

 yajurvedInAM -
यजुर्वेदीनां -
yajurvedīnāṁ -

sahasra shIrShA puruShaH  |  sahasrAkShaH sahasrapAt  |
sa bhUmim vishvato vR^itvA  | atyatiShTaddaSAngulam  || 1 ||
puruSha evedagM sarvam | yad-bhUtam yachcha bhavyam |
utAmR^itatvasyeshAnaH | yadannenAtirohati || 2 ||
etAvAn asya mahima | ato jyAyAN^gshcha pUruShaH |
pAdo.asya vishvA bhUtAni | tripAdasyAmR^itam divi || 3 ||
tripAdUrdhva udaitpuruShaH | pAdo.asyehAbhavatpunaH |
tato vishvaN^ vyakrAmat | sAshanAnashane abhi || 4 ||
tasmAt virADajAyata | virAjo adhipUruShaH |
sa jAto atyarichyata | pashchAdbhUmimatho puraH || 5 ||
yatpuruShena haviShA | devA yaj~namatanvata |
vasanto asyAsIdAjyam | grIShma idhmashsharaddhaviH || 6 ||
saptAsyAsan paridayaH | trissapta samidhaH kR^itAH |
deva yadyaj~nam tanvAnAH | abadhnan puruSham pashum || 7 ||
tam yaj~nam barhiShi praukShan | puruSham jAtamagrataH |
tena devA ayajanta | sAdhyA R^iShayashcha ye || 8 ||
tasmAd-yaj~nAt-sarva-hutaH | sambhR^itam pR^iShadAjyam |
pashUgM-stAgM-shchakre vAyavyAn | AraNyAn grAmyAs ca ye || 9 ||
tasmAd-yaj~nAt-sarva-hutaH | R^ichassAmAni jaj~nire |
chandAgM-si jaj~nire tasmAt | yajus-tasmAd-ajAyanta || 10 ||
tasmAdashvA ajAyanta | ye ke chobhayAdataH |
gAvo ha jaj~nire tasmAt | tasmajjatA ajAvayaH || 11 ||
yat-puruSham vyadadhuH | katidhA vyakalpayan |
mukham kimasya kau bAhU | kavUrU pAdA uchyete || 12 ||
brAhmaNo.asya mukhamAsIt | bAhU rAjanyaH kR^itaH |
UrU tadasya yad-vaishyaH | padbhyAm shUdro ajAyata || 13 ||
chandramA manaso jAtaH | chakSho sUryo ajAyata |
mukhaadindrashchAgnishcha | prANAd-vAyurajAyata || 14 ||
nAbhyA AsIdantarikSham | shIrShNo dhyaussamavartata |
padbhyAm bhUmirdishashshrotrAt | tathA lokAgm akalpayan || 15 ||
vedAhametam puruSham mahAntam | AdityavarNam tamasastu pAre |
sarvANi rUpANi vichitya dhIraH | nAmAni kR^itvAbhivadan yadAste || 16 ||
dhAtA purastAdyamudAjahAra | shakraH pravidvAn pradishashchatasraH |
tamevam vidvAnamR^ita iha bhavati | nAnyaH panthA ayanAya vidhyate || 17 ||
yaj~nena yaj~namayajanta devaH | tAni dharmANi prathamAnyAsan |
te ha nAkam mahimAnassachaMte | yatra pUrve sAdhyAssanti devAH || 18 ||
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
पुरु॑ष ए॒वेदग्ं सर्वम्॓ । यद्भू॒तं यच्च॒ भव्यम्॓ ।
उ॒तामृ॑त॒त्व स्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ॥
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑‍श्च॒ पूरु॑षः ।
पादो॓‌உस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो॓‌உस्ये॒हा‌உ‌உभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒
ङ्-व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥
तस्मा॓द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्-भूमि॒मथो॑ पु॒रः ॥
यत्पुरु॑षेण ह॒विषा॓ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्॓ । ग्री॒ष्म इ॒ध्मश्श॒रध्ध॒विः ॥
स॒प्तास्या॑सन्-परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्-पुरु॑षं प॒शुम् ॥
तं य॒ज्ञं ब॒र्॒हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥
तस्मा॓द्य॒ज्ञात्-स॑र्व॒हुतः॑ । सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्ं-स्ताग्ंश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्-ग्रा॒म्याश्च॒ ये ॥
तस्मा॓द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा॓त् । यजु॒स्तस्मा॑दजायत ॥
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॓त् । तस्मा॓ज्जा॒ता अ॑जा॒वयः॑ ॥
यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒था व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥
ब्रा॒ह्म॒णो॓‌உस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायतः ॥
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॓त् । तथा॑ लो॒काग्म् अक॑ल्पयन् ॥
वेदा॒हमे॑तं पुरु॑षं म॒हान्तम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वा‌உभि॒वद॒न्॒, यदा‌உ‌உस्ते॓ ॥
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्-प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥

sahasra’śīrṣā puru’ṣaḥ | sahasrākṣaḥ sahasra’pāt |
sa bhūmi’ṃ viśvato’ vṛtvā | atya’tiṣṭhaddaśāṅguḷam ||
puru’ṣa evedagṃ sarvam” | yadbhūtaṃ yacca bhavyam” |
utāmṛ’tatva syeśā’naḥ | yadanne’nātiroha’ti ||
etāvā’nasya mahimā | ato jyāyāg’-śca pūru’ṣaḥ |
pādo”‌உsya viśvā’ bhūtāni’ | tripāda’syāmṛta’ṃ divi ||
trirdhva udaitpuru’ṣaḥ | pādo”‌உsyehā‌உ‌உbha’tpuna’ḥ |
tato viṣvaṅ-vya’krāmat | sāśanānaśane abhi ||
tasmā”dvirāḍa’jāyata | vijo adhi pūru’ṣaḥ |
sa to atya’ricyata | paścād-bhūmimatho’ puraḥ ||
yatpuru’ṣeṇa haviṣā” | devā yaṅñamata’nvata |
vasanto a’syādājyam” | grīṣma idhmaśśaradhdhaviḥ ||
saptāsyā’san-paridhaya’ḥ | triḥ sapta samidha’ḥ kṛtāḥ |
devā yadyaṅñaṃ ta’nvānāḥ | aba’dhnan-puru’ṣaṃ paśum ||
taṃ yaṅñaṃ barhiṣi praukṣan’ | puru’ṣaṃ tama’grataḥ |
tena’ devā aya’janta | dhyā ṛṣa’yaśca ye ||
tasmā”dyaṅñāt-sa’rvahuta’ḥ | sambhṛ’taṃ pṛṣajyam |
paśūgṁ-stāgṁ-śca’kre vāyavyān’ | āraṇyān-grāmyāśca ye ||
tasmā”dyaṅñātsa’rvahuta’ḥ | ṛcaḥ sāmā’ni jaṅñire |
chandāg’ṃsi jaṅñire tasmā”t | yajustasmā’dajāyata ||
tasmādaśvā’ ajāyanta | ye ke co’bhayāda’taḥ |
gāvo’ ha
jajñire tasmā”t | tasmā”jjātā a’vaya’ḥ ||
yatpuru’ṣaṃ vya’dadhuḥ | katithā vya’kalpayan |
mukhaṃ kima’sya kau hū | kārū pādā’vucyete ||
brāhmaṇo”‌உsya mukha’māsīt | hū rā’janya’ḥ kṛtaḥ |
ūrū tada’sya yadvaiśya’ḥ | padbhyāgṃ śūdro a’jāyataḥ ||
candra mana’so taḥ | cakṣoḥ sūryo’ ajāyata |
mukhādindra’ścāgniśca’ | prāṇādvāyura’jāyata ||
nābhyā’ āsīdantari’kṣam | śīrṣṇo dyauḥ sama’vartata |
padbhyāṃ bhūmirdiśaḥ śrotrā”t | tathā’ lokāgm aka’lpayan ||
vehame’taṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ tama’sastu re |
sarvā’ṇi pāṇi’ vicitya dhīra’ḥ | nāmā’ni kṛtvā‌உbhivadan, yadā‌உ‌உste” ||
dhātā purastādyamu’dājahāra’ | śakraḥ pravidvān-pradiśaścata’sraḥ |
tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ panthā aya’nāya vidyate ||
yajñena’ yajñama’yajanta devāḥ | tāni dharmā’ṇi prathamānyā’san |
te ha nāka’ṃ mahimāna’ḥ sacante | yatra pūrve’ dhyāssanti’ devāḥ ||

15. tarpaNa-arghya
For every 10 mantrajapa, one tarpaNa-arghya is to be given. Men say the following.

OM | OM sahasrashIrSheti sUkta pratipAdya shrI paramapuruShAya namaH| OM | sahasrashIrSheti sUkta pratipAdya shrI paramapuruShaM tarpayAmi | - ityarghyam |

ॐ। ॐ सहस्रशीर्षेति सूक्त प्रतिपाद्य श्री परमपुरुषाय नमः। ॐ। सहस्रशीर्षेति सूक्त प्रतिपाद्य श्री परमपुरुषं तर्पयामि। - इत्यर्घ्यम्।

om | om sahasraśīrṣeti sūkta pratipādya śrī paramapuruṣāya namaḥ| om | sahasraśīrṣeti sūkta pratipādya śrī paramapuruṣaṁ tarpayāmi | - ityarghyam |

16. gurunamaskAra - like in 4
17. prANAyAma         - like in 5
18. R^iShi-Chando-devatAH - like in 8
19. karanyAsa         - like in 9
20. aMganyAsa         - like in 10
21. varNa nyAsa or akShara nyAsa - like in 11
22. DhyAna             - like in 12

23. SamarpaNa:
bhAratI-ramaNa-mukhya-prANAMtargata shrI paramapuruSha nArAyaNa-preraNayA shrI paramapuruSha nArAyaNa-prItyartham yathAshakti puruShasUkta-mantra-japassampUrNaH |

भारती-रमण-मुख्य-प्राणांतर्गत श्री परमपुरुष नारायण-प्रेरणया श्री परमपुरुष नारायण-प्रीत्यर्थम् यथाशक्ति पुरुषसूक्त-मन्त्र-जपस्सम्पूर्णः।
bhāratī-ramaṇa-mukhya-prāṇāṁtargata śrī paramapuruṣa nārāyaṇa-preraṇayā śrī paramapuruṣa nārāyaṇa-prītyartham yathāśakti puruṣasūkta-mantra-japassampūrṇaḥ |

yasya smR^ityA cha namoktyA tapaH mantra japAdiShu |
nyUnaM sampUrNatAM yAti sadyo vaMde tamachyutam ||

यस्य स्मृत्या च नमोक्त्या तपः मन्त्र जपादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वंदे तमच्युतम्॥
yasya smṛtyā ca namoktyā tapaḥ mantra japādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyo vaṁde tamacyutam ||

anena yathAshakti anuShThitena puruShasUkta mantra japatarpaNa-karaNena bhagavAn bhAratI-ramaNa-mukhya-prANAMtargata paramapuruSha nAmaka paramAtmA shrI lakShmI-nArAyaNaH prIyatAM prIto varado bhavatu| shrI kR^iShNArpaNamastu |
अनेन यथाशक्ति अनुष्ठितेन पुरुषसूक्त मन्त्र जपतर्पण-करणेन भगवान् भारती-रमण-मुख्य-प्राणांतर्गत परमपुरुष नामक परमात्मा श्री लक्ष्मी-नारायणः प्रीयतां प्रीतो वरदो भवतु। श्री कृष्णार्पणमस्तु।
anena yathāśakti anuṣṭhitena puruṣasūkta mantra japatarpaṇa-karaṇena bhagavān bhāratī-ramaṇa-mukhya-prāṇāṁtargata paramapuruṣa nāmaka paramātmā śrī lakṣmī-nārāyaṇaḥ prīyatāṁ prīto varado bhavatu| śrī kṛṣṇārpaṇamastu |

svara-lopa, varNa-lopa, maMtra-lopAdi prAyashchittArthaM nAma-traya-japaM kariShye |

स्वर-लोप वर्ण-लोप मंत्र-लोपादि प्रायश्चित्तार्थं नाम-त्रय-जपं करिष्ये।
svara-lopa varṇa-lopa maṁtra-lopādi prāyaścittārthaṁ nāma-traya-japaṁ kariṣye |

achyuatAya namaH | anaMtAya namaH | goviMdAya namaH | ##(3 times)##
achyuatAnaMta-goviMdebhyo namaH |

अच्युताय नमः। अनंताय नमः। गोविंदाय नमः। (3 times)
अच्युतानंत-गोविंदेभ्यो नमः।
acyuatāya namaḥ | anaṁtāya namaḥ | goviṁdāya namaḥ | (3 times)
acyuatānaṁta-goviṁdebhyo namaḥ |

-------------------------------------------------------------------------

Shri Krishna Shadakshara Mantra japa krama

Comments